Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 132 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra uttare narmadātaṭe |
sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ || 1 ||
[Analyze grammar]

tatra devo jagaddhātā vārāhaṃ rūpamāsthitaḥ |
sthito lokahitārthāya saṃsārārṇavatārakaḥ || 2 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayeddharaṇīdharam |
gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ || 3 ||
[Analyze grammar]

upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama |
vṛṣalāḥ pāpakarmāṇastathaivāndhapiśācinaḥ || 4 ||
[Analyze grammar]

ālāpādgātrasaṃparkānniḥśvāsātsahabhojanāt |
pāpaṃ saṃkramate yasmāttasmāttān parivarjayet || 5 ||
[Analyze grammar]

brāhmaṇān pūjayedbhaktyā yathāśaktyā yathāvidhi |
rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata || 6 ||
[Analyze grammar]

prabhāte vimale snātvā tatra tīrthe jagadgurum |
ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ || 7 ||
[Analyze grammar]

yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ |
naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu || 8 ||
[Analyze grammar]

nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva |
naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya || 9 ||
[Analyze grammar]

kiṃ tasya bahubhirmantrairbhaktiryasya janārdane |
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ || 10 ||
[Analyze grammar]

eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ |
daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya || 11 ||
[Analyze grammar]

dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ |
ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ || 12 ||
[Analyze grammar]

te gacchantyamalaṃ sthānaṃ yatsurairapi durlabham |
kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 132

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: