Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 131 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
narmadādakṣiṇe kūle nāgatīrthamanuttamam |
yatra siddhā mahānāgā bhaye jāte tato nṛpa || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mahābhayānāṃ lokasya nāgānāṃ dvijasattama |
kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ || 2 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave |
tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat || 3 ||
[Analyze grammar]

mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam |
tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam || 4 ||
[Analyze grammar]

śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm |
bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata || 5 ||
[Analyze grammar]

na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam |
vidyādānasya mahataḥ śrāvitasya sutasya ca || 6 ||
[Analyze grammar]

evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā |
kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari || 7 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī |
śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta || 8 ||
[Analyze grammar]

kathayāmi yathāvṛttamitihāsaṃ purātanam |
kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata || 9 ||
[Analyze grammar]

dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame |
garutmato vai vinatā sarpāṇāṃ kadrureva ca || 10 ||
[Analyze grammar]

aśvasaṃdarśanāttābhyāṃ kalirūpaṃ vyavasthitam |
prabhātakāle rājendra bhāskarākāravarcasam || 11 ||
[Analyze grammar]

taṃ dṛṣṭvā vinatā rūpamaśvaṃ sarvatra pāṇḍuram |
atha tāṃ kadrūmavocatsā paśya paśya varānane || 12 ||
[Analyze grammar]

uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram |
dhāvamānamaviśrāntaṃ javena pavanopamam || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā yāntamīrṣyābhāvena mohitā |
kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama || 14 ||
[Analyze grammar]

vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani |
kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param || 15 ||
[Analyze grammar]

vinatovāca |
satyānṛte tu vacane paṇo'yaṃ te mamaiva tu |
sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani || 16 ||
[Analyze grammar]

tatheti te pratijñāya rātrau gatvā svakaṃ gṛham |
parityajya ubhe te tu krodhamūrchitamūrchite || 17 ||
[Analyze grammar]

bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam |
kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye || 18 ||
[Analyze grammar]

tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca |
na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam || 19 ||
[Analyze grammar]

akṛṣṇaḥ kṛṣṇatāmamba kathaṃ gaccheddhayottamaḥ |
dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate || 20 ||
[Analyze grammar]

kadrūruvāca |
bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram |
viśadhvaṃ romakūpeṣu tasyāśvasya matirmama || 21 ||
[Analyze grammar]

kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama |
tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham || 22 ||
[Analyze grammar]

sarpā ūcuḥ |
yathā tvaṃ jananī devi pannagānāṃ matā bhuvi |
tathāpi sā viśeṣeṇa vañcitavyā na karhicit || 23 ||
[Analyze grammar]

kadrūruvāca |
mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ |
havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ || 24 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam |
kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ || 25 ||
[Analyze grammar]

kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ || 26 ||
[Analyze grammar]

tato varṣasahasrānte tutoṣa parameśvaraḥ |
mahādevo jagaddhātā hyuvāca parayā girā || 27 ||
[Analyze grammar]

bho bhoḥ sarpā nivartadhvaṃ tapaso'sya mahatphalam |
yamicchatha dadāmyadya nātra kāryā vicāraṇā || 28 ||
[Analyze grammar]

sarpā ūcuḥ |
kadrūśāpabhayādbhītā devadeva maheśvara |
tava pārśve vasiṣyāmo yāvadābhūtasamplavam || 29 ||
[Analyze grammar]

devadeva uvāca |
ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ |
mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ || 30 ||
[Analyze grammar]

anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā |
āplutya narmadātoye bhujagāste ca rakṣitāḥ || 31 ||
[Analyze grammar]

nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam |
kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ || 32 ||
[Analyze grammar]

evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ |
jagāmākāśamāviśya kailāsaṃ dharaṇīdharam || 33 ||
[Analyze grammar]

gate cādarśanaṃ deve vāsukipramukhā nṛpa |
sthāpayitvā tathā jagmurdevadevaṃ maheśvaram || 34 ||
[Analyze grammar]

tatra tīrthe tu yaḥ kaścitpañcamyāmarcayecchivam |
tasya nāgakulānyaṣṭau na hiṃsanti kadācana || 35 ||
[Analyze grammar]

mṛtaḥ kālena mahatā tatra tīrthe nareśvara |
śivasyānucaro bhūtvā vasate kālamīpsitam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 131

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: