Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 121 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato gacchenmahīpāla candrahāsamataḥ param |
yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ |
tatsarvaṃ śrotumicchāmi kathayasva mamānagha || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
purā śapto munīndreṇa dakṣeṇa kila bhārata |
asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi || 3 ||
[Analyze grammar]

udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam |
yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa || 4 ||
[Analyze grammar]

ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ |
sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam || 5 ||
[Analyze grammar]

tatkālocitadharmeṇa veṣṭito raurave patet |
tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam || 6 ||
[Analyze grammar]

tato'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati |
tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā || 7 ||
[Analyze grammar]

nārīṇāṃ tu sadā kāmo'bhyadhikāḥ parivartate |
viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ || 8 ||
[Analyze grammar]

paribhūtā hitā bhartrā dhyāyante'nyaṃ patiṃ striyaḥ |
tataḥ putraḥ samutpanno hyaṭate kulamuttamam || 9 ||
[Analyze grammar]

svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ |
patanti jātamātreṇa kulaṭastena cocyate || 10 ||
[Analyze grammar]

tena karmavipākena kṣayarogyabhavacchaśī |
tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ || 11 ||
[Analyze grammar]

tatastīrthānyanekāni puṇyānyāyatanāni ca |
bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm || 12 ||
[Analyze grammar]

upavāsaṃ ca dānāni vratāni niyamāṃstathā |
cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ || 13 ||
[Analyze grammar]

snāpayitvā mahādevaṃ sarvapātakanāśanam |
jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam || 14 ||
[Analyze grammar]

yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā |
tāvadvarṣasahasrāṇi rudraloke sa pūjyate || 15 ||
[Analyze grammar]

tena devānvidhānoktānsthāpayanti narā bhuvi |
akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ || 16 ||
[Analyze grammar]

somatīrthe naraḥ snātvā pūjayeddevamīśvaram |
sa bhrājate naro loke somavatpriyadarśanaḥ || 17 ||
[Analyze grammar]

candrahāse tu yo gatvā grahaṇe candrasūryayoḥ |
snānaṃ samācaredbhaktyā mucyate sarvakilbiṣaiḥ || 18 ||
[Analyze grammar]

tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham |
kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam || 19 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ || 20 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam |
snānamātreṇa rājendra tatra tīrthe praṇaśyati || 21 ||
[Analyze grammar]

bahavastaṃ na jānanti mahāmohasamanvitāḥ |
dehasthamiva sarveṣāṃ paramānandarūpiṇam || 22 ||
[Analyze grammar]

paścime sāgare gatvā somatīrthe tu yatphalam |
tatsamagramavāpnoti candrahāse na saṃśayaḥ || 23 ||
[Analyze grammar]

saṃkrāntau ca vyatīpāte ayane viṣuve tathā |
candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate || 24 ||
[Analyze grammar]

te mūḍhāste durācārāsteṣāṃ janma nirarthakam |
candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam || 25 ||
[Analyze grammar]

candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ |
anivartikā gatistasya somalokānna saṃśayaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 121

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: