Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 120 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam |
hiraṇyakaśipurdaityo dānavo baladarpitaḥ || 1 ||
[Analyze grammar]

avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ |
tasya putro mahātejāḥ prahlādo nāma nāmataḥ || 2 ||
[Analyze grammar]

viṣṇuprasādādbhaktyā ca tasya rājye pratiṣṭhitaḥ |
virocanastasya sutastasyāpi balireva ca || 3 ||
[Analyze grammar]

baliputro'bhavadbāṇastasmādapi ca śambaraḥ |
śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ || 4 ||
[Analyze grammar]

jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam |
dānavānāṃ vināśāya nānyo hetuḥ kadācana || 5 ||
[Analyze grammar]

sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān |
cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ || 6 ||
[Analyze grammar]

akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī |
śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ || 7 ||
[Analyze grammar]

snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ |
pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā || 8 ||
[Analyze grammar]

tatastutoṣa bhagavāndevadevo maheśvaraḥ |
uvāca dānavaṃ kāle meghagambhīrayā girā || 9 ||
[Analyze grammar]

bhobhoḥ kambo mahābhāga tuṣṭo'haṃ tava suvrata |
iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam || 10 ||
[Analyze grammar]

caritaṃ ca tvayā loke devadānavaduścaram |
varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate || 11 ||
[Analyze grammar]

kamburuvāca |
yadi prasanno deveśa yadi deyo varo mama |
akṣayyaścāvyayaścaiva svecchayā vicarāmyaham || 12 ||
[Analyze grammar]

daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā |
bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam || 13 ||
[Analyze grammar]

tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara |
bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama || 14 ||
[Analyze grammar]

īśvara uvāca |
mama saṃnihito yatra tvaṃ bhaviṣyasi dānava |
tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ || 15 ||
[Analyze grammar]

tasya devādhidevasya vedagarbhasya saṃyuge |
śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ || 16 ||
[Analyze grammar]

kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim |
sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama || 17 ||
[Analyze grammar]

tasmāttvaṃ parayā bhaktyā sarvabhūtahite rataḥ |
vasiṣyasi ciraṃ kālamityuktvādarśanaṃ gataḥ || 18 ||
[Analyze grammar]

gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ |
sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam || 19 ||
[Analyze grammar]

tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ |
tadāprabhṛti tatpārtha kambutīrthamiti śrutam |
vikhyātaṃ sarvalokeṣu mahāpātakanāśanam || 20 ||
[Analyze grammar]

kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram |
ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama || 21 ||
[Analyze grammar]

tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ |
tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa || 22 ||
[Analyze grammar]

ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam |
tatphalaṃ samavāpnoti gāyatrīmātramantravit || 23 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ |
pūjayeddevamīśānaṃ so'gniṣṭomaphalaṃ labhet || 24 ||
[Analyze grammar]

akāmo vā sakāmo vā tatra tīrthe kalevaram |
yastyajennātra sandeho rudralokaṃ sa gacchati || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 120

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: