Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 122 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla kohanasveti viśrutam |
sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam || 1 ||
[Analyze grammar]

purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ |
patnīputrasuhṛdvargaiḥ svakarmanirato'vasat || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu |
vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me || 3 ||
[Analyze grammar]

dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim |
nikhilaṃ jñātumicchāmi nānyo vettā matirmama || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ |
prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ || 5 ||
[Analyze grammar]

dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ |
ūrupradeśādvaiśyāstu śūdrāḥ pādeṣvathābhavan || 6 ||
[Analyze grammar]

tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran |
paryāyeṇa samutpannā hyanulomavilomataḥ || 7 ||
[Analyze grammar]

teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam |
yena samyakkṛtenaiva sarve yānti parāṃ gatim || 8 ||
[Analyze grammar]

gatirdhyānaṃ vinā bhaktairbrāhmaṇaiḥ prāpyate nṛpa |
adhyāpayanyato vedānvedaṃ vāpi yathāvidhi || 9 ||
[Analyze grammar]

kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām |
udvāhayettataḥ patnīṃ guruṇānumate tadā || 10 ||
[Analyze grammar]

tataḥ smārtaṃ vivāhāgniṃ śrautaṃ vā pūjayetkramāt |
pratigrahadhano bhūtvā dambhalobhavivarjitaḥ || 11 ||
[Analyze grammar]

pañcayajñavidhānāni kārayedvai yathāvidhi |
vanaṃ gacchettataḥ paścāddvitīyāśramasevanāt || 12 ||
[Analyze grammar]

putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ |
iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ || 13 ||
[Analyze grammar]

kṣatriyastu sthito rājye pālayitvā vasuṃdharām |
śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim || 14 ||
[Analyze grammar]

vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ |
satyaśaucasamopeto gacchate svargamuttamam || 15 ||
[Analyze grammar]

na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā |
na mantro na ca saṃskāro na vidyāparisevanam || 16 ||
[Analyze grammar]

na śabdavidyāsamayo devatābhyarcanāni ca |
yathā jātena satataṃ vartitavyamaharniśam || 17 ||
[Analyze grammar]

sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā |
mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ || 18 ||
[Analyze grammar]

teṣāṃ matamanādṛtya yadi varteta kāmataḥ |
sa mṛto jāyate śvā vai gatirūrdhvā na vidyate || 19 ||
[Analyze grammar]

na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran |
yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate || 20 ||
[Analyze grammar]

evaṃ guṇagaṇākīrṇo'vasadvipraḥ sa bhārata |
hanasveti hanasveti śṛṇoti vākyamīdṛśam || 21 ||
[Analyze grammar]

tato nirīkṣate cordhvamadhaścaiva diśo daśa |
vepamānaḥ sa bhītaśca praskhalaṃśca pade pade || 22 ||
[Analyze grammar]

śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ |
veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham || 23 ||
[Analyze grammar]

kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam |
raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam || 24 ||
[Analyze grammar]

dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā |
japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam || 25 ||
[Analyze grammar]

tataḥ provāca bhagavānyamaḥ saṃyamano mahān |
śṛṇu vākyamato brahmanyamo'haṃ sarvajantuṣu || 26 ||
[Analyze grammar]

saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam |
yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ || 27 ||
[Analyze grammar]

tacchrutvā niṣṭhuraṃ vākyaṃ yamasya mukhanirgatam |
mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ || 28 ||
[Analyze grammar]

tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ |
tiṣṭha tiṣṭheti taṃ vipramūcuste so'pyadhāvata || 29 ||
[Analyze grammar]

tvaramāṇaḥ pariśrānto hā hato'haṃ durātmabhiḥ |
rakṣa rakṣa mahādeva śaraṇāgatavatsala || 30 ||
[Analyze grammar]

evamuktvāpatadbhūmau liṅgamāliṅgya bhārata |
gatasattvaḥ sa viprendraḥ samāśritya sureśvaram || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ |
ko haniṣyati mābhaistvaṃ huṅkāramakarottadā || 32 ||
[Analyze grammar]

tena te kiṃkarāḥ sarve yamena saha bhārata |
huṅkāreṇa gatāḥ sarve meghā vātahatā yathā || 33 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ kohanasveti viśrutam |
sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam || 34 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram |
agniṣṭomasya yajñasya phalamāpnotyanuttamam || 35 ||
[Analyze grammar]

tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ |
na paśyati yamaṃ devamityevaṃ śaṅkaro'bravīt || 36 ||
[Analyze grammar]

agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama |
agniloke vasettāvadyāvatkalpaśatatrayam || 37 ||
[Analyze grammar]

evaṃ varuṇaloke'pi vasitvā kālamīpsitam |
iha lokamanuprāpto mahādhanapatirbhavet || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 122

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: