Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 119 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra kahloḍītīrthamuttamam |
revāyāścottare kūle sarvapāpavināśanam || 1 ||
[Analyze grammar]

hitārthaṃ sarvabhūtānāmṛṣibhiḥ sthāpitaṃ purā |
tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi || 2 ||
[Analyze grammar]

snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati |
śrutvā cākhyānakaṃ divyaṃ brāhmaṇāñchṛṇu yatphalam || 3 ||
[Analyze grammar]

sarveṣāmeva dānānāṃ kapilādānamuttamam |
brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame || 4 ||
[Analyze grammar]

sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati |
sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu || 5 ||
[Analyze grammar]

sasamudraguhā tena saśailavanakānanā |
dattā caiva mahābāho pṛthivī nātra saṃśayaḥ || 6 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam |
naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa || 7 ||
[Analyze grammar]

bhūmidānaṃ dhanaṃ dhānyaṃ hastyaśvakanakādikam |
kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm || 8 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati |
mṛto viṣṇupuraṃ yāti gīyamāno'psarogaṇaiḥ || 9 ||
[Analyze grammar]

yāvanti tasyā romāṇi savatsāyāstu bhārata |
tāvadvarṣasahasrāṇi sa svarge krīḍate ciram || 10 ||
[Analyze grammar]

tato'vakīrṇakālena tviha mānuṣyatāṃ gataḥ |
dhanadhānyasamopeto jāyate vipule kule || 11 ||
[Analyze grammar]

vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ |
vyādhiśokavinirmukto jīvecca śaradāṃ śatam || 12 ||
[Analyze grammar]

etatte sarvamākhyātaṃ kalhoḍītīrthamuttamam |
yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 119

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: