Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra tīrthaṃ paramaśobhanam |
indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet |
śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ || 2 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ dharmaputrasya dhīmataḥ |
kathayāmāsa tadvattamitihāsaṃ purātanam || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam |
vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim || 4 ||
[Analyze grammar]

niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā |
ahorātramaviśrāntā jagāma bhuvanatrayam || 5 ||
[Analyze grammar]

yatoyato brahmahaṇaṃ yāti yānena śobhanam |
diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati || 6 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ |
pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām || 7 ||
[Analyze grammar]

pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati |
nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ || 8 ||
[Analyze grammar]

evamādīni cānyāni śrutvā vākyāni devarāṭ |
vacanaṃ tadvidhairuktaṃ viṣādamagamatparam || 9 ||
[Analyze grammar]

tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam |
putradāragṛhaṃ rājyaṃ vasūni vividhāni ca || 10 ||
[Analyze grammar]

phalānyetāni dharmasya śobhayanti janeśvaram |
phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ || 11 ||
[Analyze grammar]

paśyatāṃ sarvameteṣāṃ pāpamekena bhujyate |
paraṃ hi sukhamutsṛjya karśayanvai kalevaram || 12 ||
[Analyze grammar]

devarājo jagāmāsau tīrthānyāyatanāni ca |
gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca || 13 ||
[Analyze grammar]

sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak |
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca || 14 ||
[Analyze grammar]

pāpaṃ na muñcate sarve paścāddevasamāgame |
revāprabhavatīrtheṣu kūlayorubhayorapi || 15 ||
[Analyze grammar]

pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat |
tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ || 16 ||
[Analyze grammar]

karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit |
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ || 17 ||
[Analyze grammar]

ārdravāsāstu hemante cacāra vipulaṃ tapaḥ |
evaṃ tu tapatastasya indrasya viditātmanaḥ || 18 ||
[Analyze grammar]

vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata |
tatastvekādaśe prāpte varṣe tu nṛpasattama || 19 ||
[Analyze grammar]

sahasā bhagavāndevastu tutoṣa parameśvaraḥ |
tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ || 20 ||
[Analyze grammar]

tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ |
dṛṣṭvā samāgatān devānṛṣīṃścaiva mahāmatiḥ || 21 ||
[Analyze grammar]

uvāca praṇato bhūtvā sarvadevapurohitaḥ |
viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ || 22 ||
[Analyze grammar]

yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ |
tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam || 23 ||
[Analyze grammar]

bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati |
na nandati jagatsarvaṃ trailokyaṃ sacarācaram || 24 ||
[Analyze grammar]

yathā vihīnacandrārkaṃ tathā rājyamanāyakam |
tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati || 25 ||
[Analyze grammar]

kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ |
bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham || 26 ||
[Analyze grammar]

tataḥ provāca bhagavānbrahmā lokapitāmahaḥ |
etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam || 27 ||
[Analyze grammar]

daivatebhyo'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham |
evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ || 28 ||
[Analyze grammar]

avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ |
dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ || 29 ||
[Analyze grammar]

abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā |
tadārdhamarddhaṃ nārīṇāṃ dvitīye'hni yudhiṣṭhira || 30 ||
[Analyze grammar]

nikṣipya bhagavāndevaḥ punaranyajjagāda ha |
asaṃgrāhyā tvasaṃgrāhyā tena jātā rajasvalā || 31 ||
[Analyze grammar]

caturdināni sā prājñaiḥ pāpasya mahato mahāt |
caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ || 32 ||
[Analyze grammar]

kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije |
tato'bhinandayāmāsuḥ sarve devā maharṣayaḥ || 33 ||
[Analyze grammar]

devendraṃ vāgbhiriṣṭābhirnarmadājalasaṃsthitam |
vareṇa chandayāmāsa tatastuṣṭo maheśvaraḥ || 34 ||
[Analyze grammar]

varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam || 35 ||
[Analyze grammar]

indra uvāca |
yadi tuṣṭo'si deveśa yadi deyo varo mama |
atra saṃsthāpayiṣyāmi sadā saṃnihito bhava || 36 ||
[Analyze grammar]

evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ |
jagmurākāśamāviśya stūyamānā maharṣibhiḥ || 37 ||
[Analyze grammar]

gateṣu devadeveṣu devarājaḥ śatakratuḥ |
sthāpayitvā mahādevaṃ jagāma tridaśālayam || 38 ||
[Analyze grammar]

indratīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ |
mahāpātakayukto'pi mucyate sarvapātakaiḥ || 39 ||
[Analyze grammar]

indratīrthe tu yaḥ snātvā pūjayetparameśvaram |
so'śvamedhasya yajñasya puṣkalaṃ phalamaśnute || 40 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam |
śrutamātreṇa yenaiva mucyante pātakairnarāḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 118

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: