Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 111 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam |
skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
skandasya caritaṃ sarvamājanma dvijasattama |
tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira |
vijñaptena suraiḥ sarvairumādevī vivāhitā || 3 ||
[Analyze grammar]

nāsti senāpatiḥ kaściddevānāṃ surasattama |
nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ || 4 ||
[Analyze grammar]

yathā niśā vinā candraṃ divaso bhāskaraṃ vinā |
na śobhate muhūrtaṃ vai tathā senā vināyakā || 5 ||
[Analyze grammar]

evaṃ jñātvā mahādeva parayā dayayā vibho |
senānīrdīyatāṃ kaścittriṣu lokeṣu viśrutaḥ || 6 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ |
kāmayāna umāṃ devīṃ sasmāra manasā smaram || 7 ||
[Analyze grammar]

tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ |
kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila || 8 ||
[Analyze grammar]

devarājastato jñātvā mahāmaithunagaṃ haram |
saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam || 9 ||
[Analyze grammar]

tena gatvā mahādevaḥ paramānandasaṃsthitaḥ |
sahasā tena dṛṣṭo'sau hāhetyuktvā samutthitaḥ || 10 ||
[Analyze grammar]

tataḥ kruddhā mahādevī śāpavācamuvāca ha |
vepamānā mahārāja śṛṇu yatte vadāmyaham || 11 ||
[Analyze grammar]

ahaṃ yasmātsuraiḥ sarvairyācitā putrajanmani |
kṛtā ratiśca viphalā saṃpreṣya jātavedasam || 12 ||
[Analyze grammar]

tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ |
hareṇoktastato vahnirasmākaṃ bījamāvaha || 13 ||
[Analyze grammar]

yathā bhavati lokeṣu tathā tvaṃ kartumarhasi |
mama tejastvayā śakyaṃ gṛhītuṃ surasattama |
devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye || 14 ||
[Analyze grammar]

agniruvāca |
tejasastava me deva kā śaktirdhāraṇe vibho |
karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram || 15 ||
[Analyze grammar]

īśvara uvāca |
udarasthena bījena yadi te jāyate rujā |
tadā kṣipasva tattejo gaṅgātoye hutāśana || 16 ||
[Analyze grammar]

evamuktvā mahādevo'moghaṃ bījamuttamam |
havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata || 17 ||
[Analyze grammar]

gate cādarśanaṃ deve dahyamāno hutāśanaḥ |
gaṅgātoye vinikṣipya jagāma svaṃniveśanam || 18 ||
[Analyze grammar]

asahantī tu tattejo gaṅgāpi saritāṃ varā |
śarastambe vinikṣipya jagāmāśu yathāgatam || 19 ||
[Analyze grammar]

tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ |
kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā || 20 ||
[Analyze grammar]

dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ |
ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam || 21 ||
[Analyze grammar]

jātakarmādisaṃskārānvedoktānpadmasambhavaḥ |
cakāra sarvāndājendra vidhidṛṣṭena karmaṇā || 22 ||
[Analyze grammar]

ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt |
kumāraśca kumāratvādgaṅgāgarbho'gnijo'paraḥ || 23 ||
[Analyze grammar]

evaṃ kumāraḥ sambhūto hyanadhītya sa vedavit |
śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ || 24 ||
[Analyze grammar]

devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca |
pṛthivyāṃ yāni tīrthāni samudrādyāni bhārata || 25 ||
[Analyze grammar]

tataḥ paryāyayogena narmadātaṭamāśritaḥ |
narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ || 26 ||
[Analyze grammar]

ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam |
dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ || 27 ||
[Analyze grammar]

tato varṣasahasrānte pūrṇe devo maheśvaraḥ |
umayā sahitaḥ kāle tadā vacanamabravīt || 28 ||
[Analyze grammar]

īśvara uvāca |
ahaṃ te varadastāta gaurī mātā pitā hyaham |
varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham || 29 ||
[Analyze grammar]

ṣaṇmukha uvāca |
yadi tuṣṭo mahādeva umayā saha śaṅkara |
vṛṇomi mātāpitarau nānyā gatirmatirmama || 30 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam |
tathetyuktvā tu snehena premṇā taṃ pariṣasvaje || 31 ||
[Analyze grammar]

tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ || 32 ||
[Analyze grammar]

īśvara uvāca |
akṣayaścāvyayaścaiva senānīstvaṃ bhaviṣyasi || 33 ||
[Analyze grammar]

śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye |
surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā || 34 ||
[Analyze grammar]

gate cādarśanaṃ deve tadā sa śikhivāhanaḥ |
sthāpayitvā mahādevaṃ jagāma surasannidhau || 35 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam |
sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham || 36 ||
[Analyze grammar]

tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam |
gandhamālyābhiṣekaiśca yājñikaṃ sa labhetphalam || 37 ||
[Analyze grammar]

skandatīrthe tu yaḥ snātvā pūjayetpitṛdevatāḥ |
tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu || 38 ||
[Analyze grammar]

piṇḍadānena caikena vidhiyuktena bhārata |
dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ || 39 ||
[Analyze grammar]

tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham |
iha loke pare caiva tatsarvaṃ jāyate'kṣayam || 40 ||
[Analyze grammar]

tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ kariṣyati |
śāstrayuktena vidhinā sa gacchecchivamandiram || 41 ||
[Analyze grammar]

kalpamekaṃ vasitvā tu devagandharvapūjitaḥ |
atra bhāratavarṣe tu jāyate vimale kule || 42 ||
[Analyze grammar]

vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ |
jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ || 43 ||
[Analyze grammar]

idaṃ te kathitaṃ rājanskandatīrthasya sambhavam |
dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam |
sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 111

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: