Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 109 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla cakratīrthamanuttamam |
senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram || 1 ||
[Analyze grammar]

saināpatyābhiṣekāya devadevena cakriṇā |
ānītaśca mahāseno devaiḥ sendrapurogamaiḥ || 2 ||
[Analyze grammar]

dānavānāṃ vadhārthāya jayāya ca divaukasām |
bhūmidānena viprendrāṃstarpayitvā yathāvidhi || 3 ||
[Analyze grammar]

śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ |
vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ || 4 ||
[Analyze grammar]

tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ |
rururnāma vighātārthamabhiṣekasya cāgataḥ || 5 ||
[Analyze grammar]

hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa |
tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata || 6 ||
[Analyze grammar]

śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ |
bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ || 7 ||
[Analyze grammar]

tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ |
vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ || 8 ||
[Analyze grammar]

jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe |
cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā vighnamabhiṣeke ṣaḍānanaḥ |
tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ || 10 ||
[Analyze grammar]

muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā |
dvidalaṃ dānavaṃ kṛtvā papāta vimale jale || 11 ||
[Analyze grammar]

tadā prabhṛti tattīrthaṃ cakratīrthamiti śrutam |
sarvapāpavināśāya nirmitaṃ viśvamūrtinā || 12 ||
[Analyze grammar]

cakratīrthe tu yaḥ snātvā pūjayeddevamacyutam |
puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ || 13 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayedbrāhmaṇāñchubhān |
śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam || 14 ||
[Analyze grammar]

tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ |
viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ || 15 ||
[Analyze grammar]

krīḍayitvā yathākāmaṃ devagandharvapūjitaḥ |
ihāgatya ca bhūyo'pi jāyate vipule kule || 16 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam |
kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 109

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: