Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 108 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla rohiṇītīrthamuttamam |
vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam |
śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame |
udadhau ca śayānasya devadevasya cakriṇaḥ || 3 ||
[Analyze grammar]

nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham |
karṇikākesaropetaṃ patraiśca samalaṃkṛtam || 4 ||
[Analyze grammar]

tatra brahmā samutpannaścaturvadanapaṅkajaḥ |
kiṃ karomīti deveśa ājñā me dīyatāṃ prabho || 5 ||
[Analyze grammar]

evamuktastu deveśaḥ śaṅkhacakragadādharaḥ |
uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham || 6 ||
[Analyze grammar]

sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā |
bhūtagrāmamaśeṣasya utpādanavidhikṣayam || 7 ||
[Analyze grammar]

etacchrutaṃ tu vacanaṃ padmanābhasya bhārata |
cintayāmāsa bhagavānsaptarṣīnhitakāmyayā || 8 ||
[Analyze grammar]

kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ |
prācetaso vasiṣṭhaśca bhṛgurnārada eva ca || 9 ||
[Analyze grammar]

yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ |
dakṣasyāpi tathā jātāḥ pañcāśadduhitaro'nagha || 10 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
tathaiva sa mahābhāgaḥ saptaviṃśatimindave || 11 ||
[Analyze grammar]

rohiṇīnāma yā tāsāṃ madhye tasya narādhipa |
aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ || 12 ||
[Analyze grammar]

tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama |
āgatya narmadātīre cacāra vipulaṃ tapaḥ || 13 ||
[Analyze grammar]

ekarātraistrirātraiśca ṣaḍdvādaśabhireva ca |
pakṣamāsopavāsaiśca karśayanti kalevaram || 14 ||
[Analyze grammar]

ārādhayantī satataṃ mahiṣāsuranāśinīṃ |
devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm || 15 ||
[Analyze grammar]

snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā |
tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa || 16 ||
[Analyze grammar]

prasannā te mahābhāge vratena niyamena ca |
etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā || 17 ||
[Analyze grammar]

yathā bhavāmi na cirāttathā bhavatu mānade |
evamastviti sā coktvā bhavānī bhaktavatsalā || 18 ||
[Analyze grammar]

stūyamānā munigaṇaistatraivāntaradhīyata |
tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā || 19 ||
[Analyze grammar]

saṃjātā sarvakālaṃ tu vallabhā nṛpasattama |
tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ || 20 ||
[Analyze grammar]

vallabhā jāyate sā tu bharturvai rohiṇī yathā |
tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai || 21 ||
[Analyze grammar]

saptajanmāni dāmpatyaviyogo na bhavetkvacit || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 108

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: