Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra prabhāseśvaramuttamam |
vikhyātaṃ triṣu lokeṣu svargasopānamuttamam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam |
svargasopānadaṃ dṛśyaṃ saṃkṣepātkathayasva me || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
durbhagā ravipatnī ca prabhānāmeti viśrutā |
tayā cārādhitaḥ śambhurugreṇa tapasā purā || 3 ||
[Analyze grammar]

vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā |
tatastuṣṭo mahādevaḥ prabhāyāḥ pāṇḍunandana || 4 ||
[Analyze grammar]

īśvara uvāca |
kasmātsaṃkliśyase bāle kathyatāṃ yadvivakṣitam |
ahaṃ hi bhāskaro'pyeko nānātvaṃ naiva vidyate || 5 ||
[Analyze grammar]

prabhovāca |
nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho |
saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ || 6 ||
[Analyze grammar]

priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam |
durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara |
bharttaryallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam || 7 ||
[Analyze grammar]

īśvara uvāca |
vallabhā bhāskarasyaiva matprasādādbhaviṣyasi || 8 ||
[Analyze grammar]

pārvatyuvāca |
apramāṇaṃ bhavadvākyaṃ bhāskaro'pi kariṣyati |
vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara || 9 ||
[Analyze grammar]

umāvākyānmaheśānadhyātastimiranāśanaḥ |
āgato gaganādbhānurnarmadottararodhasi || 10 ||
[Analyze grammar]

bhānuruvāca |
āhūto'smi kathaṃ deva hyaghāsuraniṣūdana || 11 ||
[Analyze grammar]

īśvara uvāca |
prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi || 12 ||
[Analyze grammar]

umovāca |
prabhāyā mandire nityaṃ sthīyatāṃ himanāśana |
agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave || 13 ||
[Analyze grammar]

bhānuruvāca |
evaṃ devi kariṣyāmi tava vākyaṃ varānane |
etacchrutvā prabhāhūtā pratyuvāca maheśvaram || 14 ||
[Analyze grammar]

prabhovāca |
svāṃśena sthīyatāṃ deva manmathāre umāpate |
ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca || 15 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava |
prabhāseśa iti khyātaṃ sarvalokeṣu durlabham || 16 ||
[Analyze grammar]

anyāni yāni tīrthāni kāle tāni phalanti vai |
prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ || 17 ||
[Analyze grammar]

māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ |
aśvaṃ yaḥ sparśayettatra yathoktabrāhmaṇe nṛpa || 18 ||
[Analyze grammar]

indratvaṃ prāpyate tena bhāskarasyāthavā padam |
snātvā paramayā bhaktyā dānaṃ dadyāddvijātaye || 19 ||
[Analyze grammar]

gopradātā labhetsvargaṃ satyalokaṃ vareśvara |
sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām || 20 ||
[Analyze grammar]

savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm |
dadate ye nṛpaśreṣṭha na te yānti yamālayam || 21 ||
[Analyze grammar]

atha yaḥ parayā bhaktyā snānaṃ devasya kārayet |
sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam || 22 ||
[Analyze grammar]

daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava |
tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati || 23 ||
[Analyze grammar]

brāhmaṇāya vivāhena dāpayetpāṇḍunandana |
samānavayase deyā kulaśīladhanaistathā || 24 ||
[Analyze grammar]

ye dadante mahārāja hyapi pātakasaṃyutāḥ |
teṣāṃ pāpāni līyante hyudake lavaṇaṃ yathā || 25 ||
[Analyze grammar]

svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi |
mitraghne ca kṛtaghne ca kūṭasākṣyasamudbhavam || 26 ||
[Analyze grammar]

tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam |
vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam || 27 ||
[Analyze grammar]

kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ |
dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam || 28 ||
[Analyze grammar]

ārāmasthatarucchedamagamyāgamanodbhavam |
svabhāryātyajane yacca parabhāryāsamīhanāt || 29 ||
[Analyze grammar]

brahmasvaharaṇe yacca garade govighātini |
vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam || 30 ||
[Analyze grammar]

śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā |
bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi || 31 ||
[Analyze grammar]

mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca |
tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava || 32 ||
[Analyze grammar]

sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet |
krīḍate rudralokastho yāvadindrāścaturdaśa || 33 ||
[Analyze grammar]

sarvapāpakṣaye jāte śive bhavati bhāvanā |
etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana || 34 ||
[Analyze grammar]

sarvatīrthaphalaṃ prāpya so'śvamedhaphalaṃ labhet |
gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param |
praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 98

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: