Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 78 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra naradeśvaramuttamam |
tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nāradena muniśreṣṭha kasmāttīrthaṃ vinirmitam |
etadākhyāhi me sarvaṃ prasanno yadi sattama || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
parameṣṭhisutaḥ pārtha nārado munisattamaḥ |
revāyāścottare kūle tapastena purā kṛtam || 3 ||
[Analyze grammar]

navanāḍīnirodhena kāṣṭhāvatyāṃ gatena ca |
toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira || 4 ||
[Analyze grammar]

īśvara uvāca |
tuṣṭo'haṃ tava viprendra yoginātha ayonija |
varaṃ prārthaya me vatsa yaste manasi vartate || 5 ||
[Analyze grammar]

nārada uvāca |
tvatprasādena me śambho yogaścaiva prasidhyatu |
acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu || 6 ||
[Analyze grammar]

svecchācārī bhave deva vedavedāṅgapāragaḥ |
trikālajño jagannātha gītajño'haṃ sadā bhave || 7 ||
[Analyze grammar]

dine dine yathā yuddhaṃ devadānavamānuṣaiḥ |
pātāle martyaloke vā svarge vāpi maheśvara || 8 ||
[Analyze grammar]

paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā |
tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram || 9 ||
[Analyze grammar]

īśvara uvāca |
evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ |
cintitaṃ matprasādena sidhyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

svecchācāro bhavervatsa svarge pātālagocare |
martye vā bhrama vai yoginna kenāpi nivāryase || 11 ||
[Analyze grammar]

sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ |
tānā ekonapañcāśatprasādānme tava dhruvam || 12 ||
[Analyze grammar]

mama priyaṃkaraṃ divyaṃ nṛtyagītaṃ bhaviṣyati |
kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ || 13 ||
[Analyze grammar]

tvattīrthaṃ bhūtale puṇyaṃ matprasādādbhaviṣyati |
vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ |
ekastvamasi niḥsaṅgo matprasādena nārada || 14 ||
[Analyze grammar]

ityuktvāntardadhe devo nāradastatra śūlinam |
sthāpayāmāsa rājendra sarvasattvopakārakam || 15 ||
[Analyze grammar]

pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu |
tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ || 16 ||
[Analyze grammar]

māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī |
upoṣya parayā bhaktyā rātrau kurvīta jāgaram || 17 ||
[Analyze grammar]

chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe |
śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet |
te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ || 18 ||
[Analyze grammar]

kapilā tatra dātavyā pitḥnuddiśya bhārata |
ityuccārya dvije deyā yāntu te paramāṃ gatim || 19 ||
[Analyze grammar]

asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ |
narmadātoyabhāvena nyāyārjitadhanasya ca |
teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim || 20 ||
[Analyze grammar]

ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ |
haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet || 21 ||
[Analyze grammar]

dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet |
avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye || 22 ||
[Analyze grammar]

sa yāti rudrasāṃnidhyamiti rudraḥ svayaṃ jagau |
vidyādānena caikena akṣayāṃ gatimāpnuyāt || 23 ||
[Analyze grammar]

dhūrvahāstatra dātavyā bhūmiḥ sasyavatī nṛpa |
citrabhānuṃ śubhairmantraiḥ prīṇayettatra bhaktitaḥ || 24 ||
[Analyze grammar]

ājyena suprabhūtena homadravyeṇa bhārata |
ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca || 25 ||
[Analyze grammar]

tīrthe nāradanāmākhye revāyāścottare taṭe |
citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ || 26 ||
[Analyze grammar]

ṛṣiṇā prīṇitāḥ sarve tasmātprītyo hutāśanaḥ |
pūjite havyavāhe tu dāridryaṃ naiva jāyate || 27 ||
[Analyze grammar]

dhanena vipulā prītirjāyate pratijanmani |
kulīnāśca suveṣāśca sarvakālaṃ dhanena tu || 28 ||
[Analyze grammar]

plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām |
dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti || 29 ||
[Analyze grammar]

dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam |
yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā || 30 ||
[Analyze grammar]

anyairapi mahīpālaiḥ pārthivatvamupārjitam |
nāradeśvaramāhātmyāddhruvo niścalatāṃ gataḥ || 31 ||
[Analyze grammar]

sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu |
pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe |
tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 78

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: