Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 72 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra maṇināgeśvaraṃ śubham |
uttare narmadākūle sarvapāpakṣayaṃkaram |
sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham |
kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ || 2 ||
[Analyze grammar]

kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam |
mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam || 3 ||
[Analyze grammar]

karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam |
tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ || 4 ||
[Analyze grammar]

śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm |
ayuktamidamasmākaṃ dvija kleśo na śāmyati || 5 ||
[Analyze grammar]

athavā prāpsyate tāta vidyādānasya yatphalam |
tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ || 6 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī |
śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta |
śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām || 7 ||
[Analyze grammar]

kathayāmi yathāvṛttamitihāsaṃ purātanam || 8 ||
[Analyze grammar]

kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata || 9 ||
[Analyze grammar]

dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame |
garutmantaṃ ca vinatāsūta kadrūrahīnatha || 10 ||
[Analyze grammar]

saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe |
kadrūśca vinatā nāma hṛṣṭe ca vanite sadā || 11 ||
[Analyze grammar]

tābhyāṃ sārddhaṃ krīḍate ca kaśyapo'pi prajāpatiḥ |
tatastvekadine prāpte āśramasthā śubhānanā || 12 ||
[Analyze grammar]

uccaiḥśravaṃ hayaṃ dṛṣṭvā manovegasamanvitam |
paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram || 13 ||
[Analyze grammar]

dhāvamānamaviśrāntaṃ javena manasopamam |
taṃ dṛṣṭvā sahasā cāśvamīrṣyābhāvena cābravīt || 14 ||
[Analyze grammar]

kadrūruvāca |
brūhi bhadre sahasrāṃśoraśvaḥ kiṃvarṇako bhavet |
ahaṃ bravīmi kṛṣṇo'yaṃ tvaṃ kiṃ vadasi tadvada || 15 ||
[Analyze grammar]

vinatovāca |
paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi |
asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi || 16 ||
[Analyze grammar]

satyānṛte tu vacane paṇastava mamaiva tu |
sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire || 17 ||
[Analyze grammar]

asatyā yadi me vāṇī kṛṣṇa uccaiḥśravā yadi |
tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke || 18 ||
[Analyze grammar]

yadi uccaiḥśravāḥ śveto'haṃ dāsī ca tavaiva tu |
evaṃ parasparaṃ dvābhyāṃ saṃvādo'yaṃ vyavardhata || 19 ||
[Analyze grammar]

āśrameṣu gatā bālā rātrau cintāparā sthitā |
bandhuvargasya kathitaṃ samastaṃ tadviceṣṭitam || 20 ||
[Analyze grammar]

putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam |
hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam || 21 ||
[Analyze grammar]

jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ |
uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit || 22 ||
[Analyze grammar]

kadrūruvāca |
yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām |
viśadhvaṃ romakūpeṣu hyuccaiḥśravahayasya tu || 23 ||
[Analyze grammar]

ekaṃ muhūrtamātraṃ tu yāvatkṛṣṇaḥ sa dṛśyate |
kṣaṇamātreṇa caikena dāsī sā bhavate mama || 24 ||
[Analyze grammar]

dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām |
tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham || 25 ||
[Analyze grammar]

sarpā ūcuḥ |
yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā |
tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ || 26 ||
[Analyze grammar]

mātā ca pitṛbhāryā ca mātṛmātā pitāmahī |
karmaṇā manasā vācā hitaṃ tāsāṃ samācaret || 27 ||
[Analyze grammar]

sā tatastena vākyena kruddhā kālānalopamā |
mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ || 28 ||
[Analyze grammar]

havyavāhamukhe sarve te yāsyantyavicāritam |
mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ || 29 ||
[Analyze grammar]

kecitpraviṣṭā romeṣu uccaiḥśravahayasya ca |
naṣṭāḥ keciddaśadiśaṃ kadrūśāpabhayāttataḥ || 30 ||
[Analyze grammar]

kecidgaṅgājale naṣṭāḥ kecinnaṣṭāḥ sarasvatīm |
kecinmahodadhau līnāḥ praviṣṭā vindhyakandare || 31 ||
[Analyze grammar]

āśritya narmadātoye maṇināgottamo nṛpa |
tapaścacāra vipulamuttare narmadātaṭe || 32 ||
[Analyze grammar]

mātṛśāpabhayātpārtha dhyāyate kāmanāśanam |
acchedyamapratarkyaṃ ca vināśotpattivarjitam || 33 ||
[Analyze grammar]

vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ |
evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ || 34 ||
[Analyze grammar]

sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama |
tvayā bhaktyā gṛhīto'haṃ prītaste hyurageśvara |
varaṃ yācaya me kṣipraṃ yaste manasi vartate || 35 ||
[Analyze grammar]

maṇināga uvāca |
mātṛśāpabhayānnātha kliṣṭo'haṃ narmadātaṭe |
tvatprasādena me nātha mātṛśāpo bhavedvṛthā || 36 ||
[Analyze grammar]

īśvara uvāca |
havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā |
mama loke nivāsaśca tava putra bhaviṣyati || 37 ||
[Analyze grammar]

maṇināga uvāca |
atra sthāne mahādeva sthīyatāmaṃśabhāgataḥ |
sahasrāṃśena bhāgena sthīyatāṃ narmadājale |
upakārāya lokānāṃ mama nāmnaiva śaṅkara || 38 ||
[Analyze grammar]

īśvara uvāca |
sthāpayasva paraṃ liṅgamājñayā mama pannaga |
ityuktvāntarhito devo jagāma hyumayā saha || 39 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tatra tīrthe tu ye gatvā śuciprayatamānasāḥ |
pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ || 40 ||
[Analyze grammar]

arcayanti sadā pārtha nopasarpanti te yamam |
dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ || 41 ||
[Analyze grammar]

snāpayanti virūpākṣamumādehārdhadhāriṇam |
kāmāṅgadahanaṃ devamaghāsuraniṣūdanam || 42 ||
[Analyze grammar]

snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram |
te yānti ca pare loke sarvapāpavivarjitaiḥ || 43 ||
[Analyze grammar]

śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca |
brāhmaṇaiśca sadā yogyairvedapāṭhakacintakaiḥ || 44 ||
[Analyze grammar]

svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ |
ṣaṭkarmanirataistāta śūdrapreṣaṇavarjitaiḥ || 45 ||
[Analyze grammar]

khañjāśca dardurāḥ ṣaṇḍhā vārddhuṣyāśca kṛṣīvalāḥ |
bhinnavṛttikarāḥ putra niyojyā na kadācana || 46 ||
[Analyze grammar]

vṛṣalīmandire yasya mahiṣīṃ yastu pālayet |
sa vipro dūratastyājyo vrate śrāddhe narādhipa || 47 ||
[Analyze grammar]

kāṇāṣṭuṃṭāśca maṇṭāśca vedapāṭhavivarjitāḥ |
na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe || 48 ||
[Analyze grammar]

yadīcchedūrdhvagamanamātmanaḥ pitṛbhiḥ saha |
sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane || 49 ||
[Analyze grammar]

sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam |
tataḥ svargāccyutaḥ so'pi jāyate vimale kule || 50 ||
[Analyze grammar]

ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa |
na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa || 51 ||
[Analyze grammar]

pannagaḥ śaṅkate teṣāṃ maṇināgapradarśanāt |
sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale || 52 ||
[Analyze grammar]

phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama |
annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ || 53 ||
[Analyze grammar]

toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm |
pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ || 54 ||
[Analyze grammar]

surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet |
dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam || 55 ||
[Analyze grammar]

ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam |
maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate || 56 ||
[Analyze grammar]

tasya dānasya bhāvena svarge vāso bhaveddhruvam |
pātakāni pralīyante āmapātre yathā jalam || 57 ||
[Analyze grammar]

narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ |
so'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha || 58 ||
[Analyze grammar]

tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham |
dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ || 59 ||
[Analyze grammar]

sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ |
tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā || 60 ||
[Analyze grammar]

devadvijagurorbhaktāstīrthasevāparāyaṇāḥ |
mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ || 61 ||
[Analyze grammar]

ebhireva guṇairyuktā ye narāḥ pāṇḍunandana |
satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te || 62 ||
[Analyze grammar]

sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama |
tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyādapi || 63 ||
[Analyze grammar]

so'pi pāpairvinirmuktaḥ śivaloke mahīyate |
na viṣaṃ kramate teṣāṃ vicaranti yathecchayā || 64 ||
[Analyze grammar]

bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane |
tatphalaṃ samavāpnoti ākhyānaśravaṇena tu || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 72

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: