Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 73 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam |
sarvapāpaharaṃ pārtha gopāreśvaramuttamam |
godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram |
dakṣiṇe narmadākūle maṇināgasamīpataḥ |
saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
kāmadhenustapastatra purā pārtha cakāra ha |
dhyāyate parayā bhaktyā devadevaṃ maheśvaram || 3 ||
[Analyze grammar]

tuṣṭastasyā jagannātha kapilāya maheśvaraḥ |
niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ || 4 ||
[Analyze grammar]

tuṣṭo devi jaganmātaḥ kapile parameśvari |
ārādhanaṃ kṛtaṃ yasmāttadvadāśu śubhānane || 5 ||
[Analyze grammar]

surabhyuvāca |
lokānāmupakārāya sṛṣṭāhaṃ parameṣṭhinā |
lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ || 6 ||
[Analyze grammar]

lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara |
tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā || 7 ||
[Analyze grammar]

tatheti bhagavānuktvā tīrthe tatrāvasanmudā |
tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale |
snānenaikena rājendra pāpasaṅghaṃ vyapohati || 8 ||
[Analyze grammar]

gopāreśvaragodānaṃ yastu bhaktyā ca kārayet |
yogye dvijottame deyā yogyā dhenuḥ sakāñcanā || 9 ||
[Analyze grammar]

savatsā taruṇī śubhrā bahukṣīrā savastrakā |
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā pradāpayet || 10 ||
[Analyze grammar]

sarveṣu caiva māseṣu kārttike ca viśeṣataḥ |
dāpayetparayā bhaktyā dvije svādhyāyatatpare || 11 ||
[Analyze grammar]

vidhinā ca pradadyādyo vidhinā yastu gṛhṇate |
tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam || 12 ||
[Analyze grammar]

piṇḍadānaṃ prakuryādyaḥ pretānāṃ bhaktisaṃyutaḥ |
piṇḍenaikena rājendra pretā yānti parāṃ gatim || 13 ||
[Analyze grammar]

bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine |
teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā || 14 ||
[Analyze grammar]

tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet |
pitaraścoddhṛtāstena śivaloke mahīyate || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām |
tatsarvaṃ kathayasvāśu prayatnena dvijottama || 16 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam |
tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana || 17 ||
[Analyze grammar]

kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa |
rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ || 18 ||
[Analyze grammar]

vṛṣasyaiva samutsargaṃ kārayetprīyatāṃ haraḥ |
sāṃnidhye kārayetputra catasro vatsikāḥ śubhāḥ || 19 ||
[Analyze grammar]

dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ |
prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ || 20 ||
[Analyze grammar]

vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa |
tāvadvarṣapramāṇaṃ tu śivaloke mahīyate || 21 ||
[Analyze grammar]

śivaloke vasitvā tu yadā martyeṣu jāyate |
kule mahati sambhūtirdhanadhānyasamākule || 22 ||
[Analyze grammar]

nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavākśuciḥ |
gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira |
godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 73

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: