Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 67 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasyaivānantaraṃ tāta jalamadhye vyavasthitam |
luṅkeśvaramiti khyātaṃ surāsuranamaskṛtam || 1 ||
[Analyze grammar]

idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale |
asya tīrthasya māhātmyamutpattiṃ śṛṇu bhārata || 2 ||
[Analyze grammar]

āsītpurā mahāvīryo dānavo baladarpitaḥ |
kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca || 3 ||
[Analyze grammar]

gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ |
adhomukho'pi saṃsthitvāpibaddhūmamaharniśam || 4 ||
[Analyze grammar]

tataścānantaraṃ devastiṣṭhate hyumayā saha |
dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam || 5 ||
[Analyze grammar]

paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ |
prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho || 6 ||
[Analyze grammar]

īśvara uvāca |
yaduktaṃ vacanaṃ devi na tanme rocate priye |
svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet || 7 ||
[Analyze grammar]

mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate |
vyasane patate ghore satyametadudīritam || 8 ||
[Analyze grammar]

devyuvāca |
bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate |
laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate || 9 ||
[Analyze grammar]

prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase |
pārvatyā prerito devo gato'sau dānavaṃ prati || 10 ||
[Analyze grammar]

īśvara uvāca |
kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ |
kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryamabhīpsitam || 11 ||
[Analyze grammar]

yuvā tvaṃ dṛśyase'dyāpi varṣaviṃśatireva ca |
tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat || 12 ||
[Analyze grammar]

dānava uvāca |
acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari |
aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho || 13 ||
[Analyze grammar]

divasānāṃ sahasre dve pūrṇe tvattapasā mama || 14 ||
[Analyze grammar]

īśvara uvāca |
yācayābhīpsitaṃ kāryaṃ tuṣṭo'haṃ tava suvrata |
devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ || 15 ||
[Analyze grammar]

kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm |
evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ || 16 ||
[Analyze grammar]

dānava uvāca |
yadi tuṣṭo'si me deva varaṃ dāsyasi me prabho |
saṅgrāmaistu na tuṣṭo'haṃ balaṃ nāstīti kiṃcana || 17 ||
[Analyze grammar]

yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe |
devadānavagandharvo bhasmasādyātu tatkṣaṇāt || 18 ||
[Analyze grammar]

īśvara uvāca |
yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava |
uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava || 19 ||
[Analyze grammar]

dānava uvāca |
sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam |
yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā || 20 ||
[Analyze grammar]

tataścānantaraṃ devaścintayāno maheśvaraḥ |
na skando na harirbrahmā yaḥ kāryeṣu kṣamo'dhunā || 21 ||
[Analyze grammar]

jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam |
anena saha pāpena yudhyasva sāmprataṃ kṣaṇam || 22 ||
[Analyze grammar]

karaṃ prāsārayaddaityo devaṃ mūrdhni kila spṛśet |
lāṅgūlenāhato daityo viṣaṇṇaḥ patito bhuvi || 23 ||
[Analyze grammar]

devastu dakṣiṇāmāśāṃ gataścaivomayā saha |
bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ || 24 ||
[Analyze grammar]

gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ |
dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau || 25 ||
[Analyze grammar]

prahārairvajrasadṛśaiḥ kopena ghaṭikātrayam |
pāṇibhyāṃ na spṛśedyo vai vṛṣabhasya śirastathā || 26 ||
[Analyze grammar]

hatvā lāṅgūlapātena āgato vṛṣabhastadā |
utthitaścāpyasau daityo vrajate vṛṣapṛṣṭhataḥ || 27 ||
[Analyze grammar]

vāyuvegena samprāpto yatra devo maheśvaraḥ |
āgataṃ dānavaṃ dṛṣṭvā vṛṣo vacanamabravīt || 28 ||
[Analyze grammar]

āruhya pṛṣṭhe me deva śīghrameva hi gamyatām |
āruhya vṛṣabhaṃ devo jagāma comayā saha || 29 ||
[Analyze grammar]

nākaṃ prāptastato devo gataḥ śakrasya mandiram |
nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ || 30 ||
[Analyze grammar]

indralokaṃ parityajya brahmalokaṃ gatastadā |
yatrayatra vrajeddevo bhayātsaha divaukasaiḥ || 31 ||
[Analyze grammar]

apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam |
sarvāṃllokān bhramitvā tu devo vismayamāgataḥ || 32 ||
[Analyze grammar]

na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam |
devadānavayostatra yuddhaṃ jñātvā sudāruṇam || 33 ||
[Analyze grammar]

harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ |
dhanyo'hamadya me janma jīvitaṃ ca sujīvitam || 34 ||
[Analyze grammar]

mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo'bhavat |
devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ || 35 ||
[Analyze grammar]

ājagāma tato vipro yatra devo maheśvaraḥ |
dṛṣṭvā devo'tha taṃ vipraṃ pratipūjyābravīdidam || 36 ||
[Analyze grammar]

bho nārada muniśreṣṭha jānīṣe keśavaṃ kvacit |
gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya || 37 ||
[Analyze grammar]

nārada uvāca |
devadānavasiddhānāṃ gandharvoragarakṣasām |
sarveṣāmeva deveśo harate dhruvamāpadam || 38 ||
[Analyze grammar]

asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet |
īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava || 39 ||
[Analyze grammar]

īśvara uvāca |
gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ |
viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu || 40 ||
[Analyze grammar]

avadhyo dānavo hyeṣa sendrairapi marudgaṇaiḥ |
gatvā tu keśavaṃ devaṃ nivedaya mahāmune || 41 ||
[Analyze grammar]

nārada uvāca |
na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī |
keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho || 42 ||
[Analyze grammar]

mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum |
guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet || 43 ||
[Analyze grammar]

īśvara uvāca |
yadi kvacidagāreṣu vahnirutpadyate mahān |
nidhanaṃ yānti tatrasthā yadbudhyerannasūrayaḥ || 44 ||
[Analyze grammar]

nārada uvāca |
śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho |
gacchāmyahaṃ na sandeho yatra devo janārdanaḥ || 45 ||
[Analyze grammar]

tato nandimahākālau stambhahastau bhayānakau |
jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ || 46 ||
[Analyze grammar]

trayo'pi ca mahākāyāḥ saptatālapramāṇakāḥ |
na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam || 47 ||
[Analyze grammar]

tataścānantaraṃ vipro'gacchattaṃ keśavaṃ prati |
suptaṃ kṣīrārṇave'paśyaccheṣaparyaṅkasaṃsthitam || 48 ||
[Analyze grammar]

lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam |
apsarogīyamānaṃ tu bhaktyānamya ca keśavam || 49 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ ca sujīvitam |
utthāpayasva deveśaṃ lakṣmi tvamaviśaṅkitā || 50 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā padāṅguṣṭhaṃ vyamardayat |
nāradastiṣṭhate dvāri uttiṣṭha madhusūdana || 51 ||
[Analyze grammar]

devo'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ |
svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī || 52 ||
[Analyze grammar]

nārada uvāca |
adya me saphalaṃ deva prabhātaṃ tava darśanāt |
kuśalaṃ ca na devānāṃ śīghramuttiṣṭha gamyatām || 53 ||
[Analyze grammar]

śrīviṣṇuruvāca |
brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ |
āpadaḥ kāraṇaṃ yacca tatsamākhyātumarhasi || 54 ||
[Analyze grammar]

nārada uvāca |
dānavena mahātīvraṃ tapastaptaṃ sudāruṇam |
rudreṇa ca varo datto bhasmatvaṃ manasepsitam || 55 ||
[Analyze grammar]

varadānabalenaiva sa devaṃ hantumarhati |
īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo'maraiḥ saha || 56 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā jagāma samunirhariḥ |
dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām || 57 ||
[Analyze grammar]

dṛṣṭvā devaṃ ca rudro'tha pariṣvajya punaḥpunaḥ |
namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ || 58 ||
[Analyze grammar]

viṣṇuruvāca |
bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara |
devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam || 59 ||
[Analyze grammar]

lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara |
chittvā śirastathāṅgāni indriyāṇi na saṃśayaḥ || 60 ||
[Analyze grammar]

īśvara uvāca |
nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu |
parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ || 61 ||
[Analyze grammar]

strījitena mayā viṣṇo varo dattastu dānave |
yasya mūrdhni nyasetpāṇiṃ sa bhavedbhasmapuṃjavat || 62 ||
[Analyze grammar]

ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava |
hantumicchati māṃ pāpa upāyastava vidyate || 63 ||
[Analyze grammar]

viṣṇuruvāca |
gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara |
upāyaṃ sarjayāmyadya vadhārthaṃ dānavasya ca || 64 ||
[Analyze grammar]

revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha |
kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho || 65 ||
[Analyze grammar]

dakṣiṇā yatra gaṅgā ca revā caiva mahānadī |
yatrayatra ca dṛśyeta prācī caiva sarasvatī || 66 ||
[Analyze grammar]

tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate |
snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ || 67 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ |
etattīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam || 68 ||
[Analyze grammar]

gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ |
viṣṇostu vacanādeva praviṣṭo hradamuttamam || 69 ||
[Analyze grammar]

ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ |
tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā || 70 ||
[Analyze grammar]

vasantamāsaṃ saṃsṛjya udyānavanaśobhitam |
aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ || 71 ||
[Analyze grammar]

śrīvṛkṣaiśca kapitthaiśca śirīṣairrājacampakaiḥ |
śrīphalaiśca tathā tālaiḥ kadambodumbaraistathā || 72 ||
[Analyze grammar]

aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ |
nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam || 73 ||
[Analyze grammar]

tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ |
bahupakṣisamāyuktaḥ kokilārāvanāditaḥ || 74 ||
[Analyze grammar]

kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt |
na tasyāḥ sadṛśī kanyā trailokye sacarācare || 75 ||
[Analyze grammar]

anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ |
divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ || 76 ||
[Analyze grammar]

pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayetstriyaḥ |
mauktikairratnamāṇikyairvaiḍūryaiśca suśobhanaiḥ || 77 ||
[Analyze grammar]

kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ |
ārūḍhāśca mahākanyā gāyante susvaraṃ tadā || 78 ||
[Analyze grammar]

mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam |
vātena prerito gandho dānavo ghrāṇapīḍitaḥ || 79 ||
[Analyze grammar]

tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ |
āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā || 80 ||
[Analyze grammar]

vane cintayataḥ kiṃciddhvanigītaṃ suśobhanam |
gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ || 81 ||
[Analyze grammar]

vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ |
kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa || 82 ||
[Analyze grammar]

dṛṣṭvā kanyāṃ ca tāṃ daityo mūrcchayā patito bhuvi |
patitena tu dṛṣṭaikā kanyā vaṭatale sthitā || 83 ||
[Analyze grammar]

āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ |
gṛhītvā hemadaṇḍaṃ tu tāṃ pātayitumicchati || 84 ||
[Analyze grammar]

kanyovāca |
mā mānusparśayatvaṃ hi kumāryahaṃ kulottama |
bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham || 85 ||
[Analyze grammar]

dānava uvāca |
ahaṃ vivāhamicchāmi tvayā saha suśobhane |
bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ || 86 ||
[Analyze grammar]

kanyovāca |
pitā rakṣati kaumārye bhartā rakṣati yauvane |
putro rakṣati vṛddhatve na strī svātantryamarhati || 87 ||
[Analyze grammar]

na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule |
yācyastu matpitā bhrātā mātāpi hi tathaiva ca || 88 ||
[Analyze grammar]

dānava uvāca |
yadi māṃ necchase tvadya svātantryaṃ nāvalambase |
mamāpi ca tadā hatyā satyaṃ ca śubhalocane || 89 ||
[Analyze grammar]

kanyovāca |
viśvāso naiva kartavyo yādṛśe tādṛśe nare |
narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ || 90 ||
[Analyze grammar]

pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha |
janmanāśo bhavetpaścānna tvaṃ nānyo bhavenmama || 91 ||
[Analyze grammar]

brāhmaṇī kṣatriṇī vaiśī śūdrī yāvattathaiva ca |
dvitīyo na bhavedbhartā ekākī ceha janmani || 92 ||
[Analyze grammar]

dānava uvāca |
yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi |
pratyayaṃ me kuruṣvādya yatte manasi rocate || 93 ||
[Analyze grammar]

kanyovāca |
jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha |
asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi || 94 ||
[Analyze grammar]

na taddivyaṃ kule'smākaṃ viṣaṃ kośaṃ na tattulā |
gopānvayeṣu sarveṣu hastaḥ śirasi dīyate || 95 ||
[Analyze grammar]

kāmāndhenaiva rājendra nikṣipto mastake karaḥ |
tatkṣaṇādbhasmasādbhūto dagdhastṛṇacayo yathā || 96 ||
[Analyze grammar]

keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā |
hṛṣṭāḥ sarve'gamandevāḥ svasthānaṃ vigatajvarāḥ || 97 ||
[Analyze grammar]

kṣīrodaṃ keśavo gacchatkālapṛṣṭhe nipātite |
ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca || 98 ||
[Analyze grammar]

sa jayī jāyate nityaṃ śaṅkarasya vaco yathā |
etasmātkāraṇādrājaṃlliṅgeśvaramiti śrutam || 99 ||
[Analyze grammar]

līnaṃ ca pātakaṃ yasmātsnānamātreṇa naśyati |
tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca || 100 ||
[Analyze grammar]

majjāśukragataṃ pāpaṃ naśyate janmakoṭijam |
luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ || 101 ||
[Analyze grammar]

tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā |
viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī || 102 ||
[Analyze grammar]

upoṣya yo naro bhaktyā pitḥṇāṃ pāṇḍunandana |
uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ || 103 ||
[Analyze grammar]

kākiṇīṃ caiva yo dadyādbrāhmaṇe vedapārage |
tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat || 104 ||
[Analyze grammar]

prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam |
sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam || 105 ||
[Analyze grammar]

sparśamātre manuṣyāṇāṃ rudravāso'bhijāyate |
tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat || 106 ||
[Analyze grammar]

etasmātkāraṇādrājaṃllokapālāśca rakṣakāḥ |
durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā || 107 ||
[Analyze grammar]

dhanado lokapāleśo rakṣakaśceśvarasya ca |
rakṣati ca sadā kālaṃ grahavyāpārarūpataḥ || 108 ||
[Analyze grammar]

putrabhrātṛsamārūpaiḥ svāmisambandharūpibhiḥ |
laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 67

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: