Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 49 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
andhakaṃ tu nihatyātha devadevo maheśvaraḥ |
umayā sahito rudraḥ kailāsamagamannagam || 1 ||
[Analyze grammar]

āgatāśca tato devā brahmādyāśca savāsavāḥ |
hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim || 2 ||
[Analyze grammar]

īśvara uvāca |
upāviśantu te sarve ye kecana samāgatāḥ |
nihato dānavo hyeṣa gīrvāṇārthe pitāmaha || 3 ||
[Analyze grammar]

raktena tasya me śūlaṃ nirmalaṃ naiva jāyate |
śubhavratatapojapyarato brahmanmayā hataḥ || 4 ||
[Analyze grammar]

kartumicchāmyahaṃ samyaktīrthayānaṃ caturmukha |
āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ || 5 ||
[Analyze grammar]

ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau |
prabhāsādyāni tīrthāni gaṅgāsāgaramadhyataḥ || 6 ||
[Analyze grammar]

avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa |
narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ || 7 ||
[Analyze grammar]

uttaraṃ dakṣiṇaṃ kūlamavāgāhatpriyavrataḥ |
gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam || 8 ||
[Analyze grammar]

tatra sthitvā mahādevo devaiḥ saha mahīpate |
bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha || 9 ||
[Analyze grammar]

manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām |
tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ || 10 ||
[Analyze grammar]

giriṃ vivyādha śūlena bhinnaṃ tena rasātalam |
nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit || 11 ||
[Analyze grammar]

devairāhvānitā tatra mahāpuṇyā ca bhāratī |
parvatānniḥsṛtā tatra mahāpuṇyā sarasvatī || 12 ||
[Analyze grammar]

dvitīyaḥ saṅgamastatra yathā veṇyāṃ sitāsitaḥ |
tatra brahmā svayaṃ devo brahmeśaṃ liṅgamuttamam || 13 ||
[Analyze grammar]

saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam |
tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ || 14 ||
[Analyze grammar]

tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā |
ambhaso na bhavenmārgaḥ kuṇḍamadhyasthitasya ca || 15 ||
[Analyze grammar]

śūlāgreṇa kṛtā rekhā tatastoyaṃ vahennṛpa |
tattoyaṃ ca gataṃ tatra yatra revā mahānadī || 16 ||
[Analyze grammar]

jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama |
śūlabhede ca deveśaḥ snānaṃ kuryādyathāvidhi || 17 ||
[Analyze grammar]

ātmānaṃ manyate śuddhaṃ na kiṃcitkalmaṣaṃ kṛtam |
tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ || 18 ||
[Analyze grammar]

ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ |
sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param || 19 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam |
tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ || 20 ||
[Analyze grammar]

rakṣāpālāṃstato muktvā śataṃ sāṣṭavināyakān |
kṣetrapālāḥ śataṃ sāṣṭaṃ tadrakṣanti prayatnataḥ || 21 ||
[Analyze grammar]

vighnāstasyopajāyante yastatra sthātumicchati |
kecitkuṭumbāttatāsu vyāgrāḥ kecitkṛṣīṣu ca || 22 ||
[Analyze grammar]

kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ |
parokṣavādaṃ kurvanti ke'pi hiṃsāratāḥ sadā || 23 ||
[Analyze grammar]

paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ |
anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate || 24 ||
[Analyze grammar]

kṣudhayā pīḍyate bhāryā putrabhṛtyādayastadā |
mohajāleṣu yojyante evaṃ devagaṇairnarāḥ || 25 ||
[Analyze grammar]

pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate |
saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā || 26 ||
[Analyze grammar]

dhanyāḥ puṇyāśca ye martyāsteṣāṃ snānaṃ prajāyate |
sarasvatyā bhogavatyā devanadyā viśeṣataḥ || 27 ||
[Analyze grammar]

ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ |
dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ || 28 ||
[Analyze grammar]

devasya sannidhau bhūtvā varṇayāmāsuruttamam |
idaṃ tīrthaṃ tu deveśa gayātīrthena te samam || 29 ||
[Analyze grammar]

guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ || 30 ||
[Analyze grammar]

yakṣakinnaragandharvairdikpālairlokapairapi |
nṛtyagītaistathā stotraiḥ sarvaiścāpi surāsuraiḥ || 31 ||
[Analyze grammar]

pūjyamāno gaṇaiḥ sarvaiḥ siddhairnāgairmaheśvaraḥ |
devena bheditaṃ tatra śūlāgreṇa narādhipa || 32 ||
[Analyze grammar]

tridhā yatrekṣyate'dyāpi hyāvartaḥ surapūritaḥ |
kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam || 33 ||
[Analyze grammar]

sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam |
tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ || 34 ||
[Analyze grammar]

dīkṣāmantravihīno'pi mucyate cābdikādaghāt |
ye punarvidhivatsnānti mantraiḥ pañcabhireva ca || 35 ||
[Analyze grammar]

vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ |
akṣarairdaśabhiścaiva ṣaḍbhirvā tribhireva vā || 36 ||
[Analyze grammar]

pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa |
brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca || 37 ||
[Analyze grammar]

puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryādyathāvidhi |
daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ || 38 ||
[Analyze grammar]

te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ |
kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca || 39 ||
[Analyze grammar]

pañcarephasamāyuktaṃ kṣakāraṃ surapūjitam |
oṅkāreṇa samāyuktametadvedyaṃ prakīrtitam || 40 ||
[Analyze grammar]

yastatra kurute snānaṃ vidhiyukto jitendriyaḥ |
tilamiśreṇa toyena tarpayetpitṛdevatāḥ || 41 ||
[Analyze grammar]

kulānāṃ tārayedviṃśaṃ daśapūrvāndaśāparān |
gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ || 42 ||
[Analyze grammar]

sa tatra phalamāpnoti śūlabhede na saṃśayaḥ |
yastatra vidhinā yukto dadyāddānāni bhaktitaḥ || 43 ||
[Analyze grammar]

tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā |
gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā || 44 ||
[Analyze grammar]

śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ |
bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān || 45 ||
[Analyze grammar]

āsanopānahau śayyāṃ varāśvān kṣatriyastathā |
vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ || 46 ||
[Analyze grammar]

sayoktraṃ lāṅgalaṃ dadyātkṛṣṭāṃ caiva vasuṃdharām |
dānānyetāni yo dadyādbrāhmaṇe vedapārage || 47 ||
[Analyze grammar]

śrotriye kulasampanne śuciṣmati jitendriye |
śrutādhyayanasampanne dambhahīne kriyānvite |
trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: