Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 48 ||
[Analyze grammar]

uttānapāda uvāca |
kasminsthāne'vasaddeva so'ndhako daityapuṃgavaḥ |
sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ || 1 ||
[Analyze grammar]

śrīmaheśa uvāca |
praviṣṭo dānavo yatra kathayāmi narādhipa |
pātālalokamāśritya kanyā vidhvaṃsate tu saḥ || 2 ||
[Analyze grammar]

tatra sthitaṃ taṃ vijñāya cāpamādāya keśavaḥ |
vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan || 3 ||
[Analyze grammar]

dahyamāno'gninā so'pi vāruṇāstraṃ sa saṃdadhe |
vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā || 4 ||
[Analyze grammar]

tato'sau cintayāmāsa kena bāṇo visarjitaḥ |
kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam || 5 ||
[Analyze grammar]

tato'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ |
sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam || 6 ||
[Analyze grammar]

andhaka uvāca |
na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ |
na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt || 7 ||
[Analyze grammar]

āgacchati yathā bhakṣyaṃ mārjārasya ca mūṣikaḥ |
na śaknoṣi tathā yātuṃ saṃsthitastvaṃ mamāgrataḥ || 8 ||
[Analyze grammar]

ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe |
ahamanveṣayiṣyāmi kila yāsyāmi te gṛham || 9 ||
[Analyze grammar]

upanīto'si kālena saṅgrāme mama keśava |
ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ || 10 ||
[Analyze grammar]

na bhavanti pumāṃsaste striyastāścaiva keśava |
paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha || 11 ||
[Analyze grammar]

vadato dānavendrasya na cukopa sa keśavaḥ |
ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ || 12 ||
[Analyze grammar]

dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa |
sa kṛṣṇena padākṣiptaḥ patitaḥ pṛthivītale || 13 ||
[Analyze grammar]

muhūrtātsa samāśvasya utthāyedaṃ vyacintayat |
aśakto dvandvayuddhāya tataḥ sāma prayuktavān |
pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ || 14 ||
[Analyze grammar]

andhaka uvāca |
jaya kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ |
hṛṣīkeśa jagaddhātre acyutāya mahātmane || 15 ||
[Analyze grammar]

namaḥ paṅkajanābhāya namaḥ paṅkajamāline |
janārdanāya śrīśāya śrīpate pītavāsase || 16 ||
[Analyze grammar]

govindāya namo nityaṃ namo jaladhiśāyine |
namaḥ karālavaktrāya narasiṃhāya nādine || 17 ||
[Analyze grammar]

śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte |
namo vāmanarūpāya yajñarūpāya te namaḥ || 18 ||
[Analyze grammar]

namo varāharūpāya krāntalokatrayāya ca |
vyāptāśeṣadigantāya keśavāya namonamaḥ || 19 ||
[Analyze grammar]

vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine |
lakṣmyālaya suraśreṣṭha namaste suranāyaka || 20 ||
[Analyze grammar]

viṣṇordevādhidevasya pramāṇaṃ ye'pi kurvate |
prajāpaterjagaddhātusteṣāmapi namāmyaham || 21 ||
[Analyze grammar]

samastabhūtadevasya vāsudevasya dhīmataḥ |
praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham || 22 ||
[Analyze grammar]

tasya yajñavarāhasya viṣṇoramitatejasaḥ |
praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham || 23 ||
[Analyze grammar]

guṇānāṃ hi nidhānāya namaste'stu punaḥpunaḥ |
kāruṇyāmbunidhe deva sarvabhaktipriyāya ca || 24 ||
[Analyze grammar]

śrībhagavānuvāca |
tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam |
dadāmi te varaṃ nūnamapi trailokyadurlabham || 25 ||
[Analyze grammar]

andhaka uvāca |
yadi tuṣṭo'si me deva varaṃ dāsyasi cepsitam |
tadā dadasva me deva yuddhaṃ paramaśobhanam |
avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān || 26 ||
[Analyze grammar]

śrībhagavānuvāca |
kathaṃ dadāmi te yuddhaṃ toṣito'haṃ tvayā punaḥ |
na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te'ndhaka || 27 ||
[Analyze grammar]

yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ |
tato gacchasva yuddhāya devaṃ prati maheśvaram || 28 ||
[Analyze grammar]

andhaka uvāca |
na tatra sidhyate kāryaṃ devaṃ prati maheśvaram || 29 ||
[Analyze grammar]

śrībhagavānuvāca |
putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca || 30 ||
[Analyze grammar]

vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam |
kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava || 31 ||
[Analyze grammar]

viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ |
kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ || 32 ||
[Analyze grammar]

dhūnite tatra śikhare kampitaṃ bhuvanatrayam |
nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ || 33 ||
[Analyze grammar]

catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate |
nipeturulkāpātāśca pādapā apyanekaśaḥ || 34 ||
[Analyze grammar]

umayā sahito devo vismayaṃ paramaṃ gataḥ |
gāḍhamāliṅgya girijā devaṃ vacanamabravīt || 35 ||
[Analyze grammar]

kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā |
kimarthaṃ kampate nāgo martyaḥ pātālameva ca |
kiṃ vā yugakṣayo deva tanmamākhyātumarhasi || 36 ||
[Analyze grammar]

īśvara uvāca |
kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ |
lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam || 37 ||
[Analyze grammar]

kailāsamāśrito yena supto'haṃ yena bodhitaḥ |
taṃ vadhiṣye na sandehaḥ sammukho vā bhavedyadi || 38 ||
[Analyze grammar]

cintayāmāsa deveśo hyandhako'yaṃ na saṃśayaḥ |
upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt || 39 ||
[Analyze grammar]

āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha |
rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam || 40 ||
[Analyze grammar]

keciddevāḥ sthitāścakre kecittuṇḍāgrapārśvayoḥ |
kecinnābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ || 41 ||
[Analyze grammar]

dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ |
kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ || 42 ||
[Analyze grammar]

āmalasārake'nye'pi anye'pi kalaśe sthitāḥ |
riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam || 43 ||
[Analyze grammar]

rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ |
niryayau dānavo yatra kopāviṣṭo maheśvaraḥ || 44 ||
[Analyze grammar]

tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate |
śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave || 45 ||
[Analyze grammar]

dānave'dhiṣṭhite yuddhe śaraiścicheda sāyakān |
śarāsaneṇa tatraiva andhakaśchāditastadā || 46 ||
[Analyze grammar]

na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ |
āgneyamastraṃ vyasṛjaddānavo'pi śivaṃ prati || 47 ||
[Analyze grammar]

dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ |
rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt || 48 ||
[Analyze grammar]

tato devādhidevo'sau vāruṇāstramayo'jayat |
vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā || 49 ||
[Analyze grammar]

dānavena tadā muktaṃ vāyavyāstraṃ raṇājire |
vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam || 50 ||
[Analyze grammar]

devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā |
mārutaṃ nāśitaṃ bāṇaiḥ sarpaistatra na saṃśayaḥ || 51 ||
[Analyze grammar]

dānavena tato muktaṃ garuḍāstraṃ ca līlayā |
gāruḍāstraṃ ca taddṛṣṭvā sārpaṃ naiva vyadṛśyata || 52 ||
[Analyze grammar]

tato devādhidevena nārasiṃhaṃ visarjitam |
nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam || 53 ||
[Analyze grammar]

astramastreṇa śamyeta na bādhyeta parasparam |
mahadyuddhamabhūttātasurāsurabhayaṃkaram || 54 ||
[Analyze grammar]

cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ |
vatsadantaistathā bhallaiḥ karṇikāraiśca śobhanaiḥ || 55 ||
[Analyze grammar]

evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ |
tadā jvālākarālāśca khaḍganārācatomarāḥ || 56 ||
[Analyze grammar]

vṛṣāṅkena vimuktāstu samare dānavaṃ prati |
na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva || 57 ||
[Analyze grammar]

āyudhāni tatastyaktvā bāhuyuddhamupasthitau |
karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ |
raṇaprayogairyudhyantau yuyudhāte śivāndhakau || 58 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
andhakaṃ prati deveśaścintayāmāsa nigraham |
haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ || 59 ||
[Analyze grammar]

sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale |
ūrdhvabāhuradhovaktro dānavo nṛpasattama || 60 ||
[Analyze grammar]

krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā |
kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ || 61 ||
[Analyze grammar]

nispandaścābhavaddevo mūrcchāyukto maheśvaraḥ |
mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ || 62 ||
[Analyze grammar]

hāhā kaṣṭaṃ kṛtaṃ me'dya duṣkṛtaṃ pāpakarmaṇā |
kiṃ karomi kathaṃ karma kasminsthāne tu mocaye || 63 ||
[Analyze grammar]

gṛhītvā devamutsaṅge gataḥ kailāsaparvatam |
śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭtataḥ || 64 ||
[Analyze grammar]

śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ |
tāvaddadarśa cātmānaṃ svakīyabhavanasthitam || 65 ||
[Analyze grammar]

parābhavaḥ kṛto madyaṃ kathaṃ tena durātmanā |
krodhavegasamāviṣṭo niryayau dānavaṃ prati || 66 ||
[Analyze grammar]

āyasīṃ laguḍīṃ gṛhya prabhurbhārasahasrajām |
dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani || 67 ||
[Analyze grammar]

khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe |
devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave || 68 ||
[Analyze grammar]

dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt |
tataḥ sa tāḍitastena rudhirodgāramudvaman || 69 ||
[Analyze grammar]

patito'dhomukho bhūtvā tataḥ śūlena bheditaḥ |
punaśca devadevena śūlena dvidalīkṛtaḥ || 70 ||
[Analyze grammar]

śūlāgre'sau sthitaḥ pāpo bhrāntavāṃścakravattadā |
ye ye bhūmyāṃ patanti sma tatkāyādraktabindavaḥ || 71 ||
[Analyze grammar]

te te sarve samuttasthurdānavāḥ śāstrapāṇayaḥ |
vyākulastu tato devo dānavena tarasvinā || 72 ||
[Analyze grammar]

devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā |
āyātā bhīṣaṇākārā nānāyudhavirājitā || 73 ||
[Analyze grammar]

mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā |
ādeśo dīyatāṃ deva ko yāsyati yamālayam || 74 ||
[Analyze grammar]

īśvara uvāca |
pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca |
nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram || 75 ||
[Analyze grammar]

nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari |
evamuktā tu sā durgā papau ca rudhiraṃ tataḥ || 76 ||
[Analyze grammar]

nihatā dānavāḥ sarve deveśena sahasraśaḥ |
andhako'pi ca tān dṛṣṭvā dānavānavaniṃ gatān |
tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram || 77 ||
[Analyze grammar]

andhaka uvāca |
jayasva devadeveśa umārdhārdhāśarīradhṛk |
namaste devadeveśa sarvāya triguṇātmane || 78 ||
[Analyze grammar]

vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara |
jaya khaṭvāṅgahastāya gaṅgādhara namo'stu te || 79 ||
[Analyze grammar]

namo ḍamaruhastāya namaḥ kapālamāline |
smaradehavināśāya maheśāya namo'stu te || 80 ||
[Analyze grammar]

pūṣṇo dantanipātāya gaṇanāthāya te namaḥ |
jaya svarūpadehāya arūpabahurūpiṇe || 81 ||
[Analyze grammar]

uttamāṅgavināśāya viriñcerapi śaṅkara |
śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe || 82 ||
[Analyze grammar]

tvaṃ sarvago'si tvaṃ kartā tvaṃ hartā nānya eva ca |
tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā || 83 ||
[Analyze grammar]

sauristvaṃ devadeveśa bhūmiputrastathaiva ca |
ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca || 84 ||
[Analyze grammar]

evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ |
saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram || 85 ||
[Analyze grammar]

īśvara uvāca |
sādhu sādhu mahāsattva varaṃ yācasva dānava |
dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam || 86 ||
[Analyze grammar]

andhaka uvāca |
yadi tuṣṭo'si deveśa yadi deyo varo mama |
tadātmasadṛśo'haṃ te kartavyo nāparo varaḥ || 87 ||
[Analyze grammar]

bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ |
vyāghracarmottarīyaśca nāgayajñopavītakaḥ || 88 ||
[Analyze grammar]

etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara || 89 ||
[Analyze grammar]

īśvara uvāca |
dadāmi te varaṃ hyadya yastvayā yācito'nagha |
gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: