Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 50 ||
[Analyze grammar]

uttānapāda uvāca |
dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ |
śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ || 1 ||
[Analyze grammar]

yadi śraddhā bhaveddaivayogācchrāddhādike vidhau |
etadākhyāhi me deva kasya dānaṃ na dīyate || 2 ||
[Analyze grammar]

īśvara uvāca |
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ |
brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ || 3 ||
[Analyze grammar]

yathā ṣaṇḍho'phalaḥ strīṣu yathā gaurgavi cāphalā |
yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛco'phalaḥ || 4 ||
[Analyze grammar]

yathā'nṛṇe bījamuptvā vaptā na labhate phalam |
tathānṛce havirdattvā na dātā labhate phalam || 5 ||
[Analyze grammar]

rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā |
avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ || 6 ||
[Analyze grammar]

mitradhrukpiśunaḥ somavikrayī paranindakaḥ |
pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ || 7 ||
[Analyze grammar]

śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa |
so'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret || 8 ||
[Analyze grammar]

kunakhī vṛṣalī steyī vārddhuṣyaḥ kuṇḍagolakau |
mahādānarato yaśca yaścātmahanane rataḥ || 9 ||
[Analyze grammar]

bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ |
ete viprāḥ sadā tyājyāḥ paribhāvya prayatnataḥ || 10 ||
[Analyze grammar]

pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet |
tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat || 11 ||
[Analyze grammar]

śrutādhyayanasampannā ye dvijā vṛttatatparāḥ |
teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet || 12 ||
[Analyze grammar]

daridrānbhara bhūpāla mā samṛddhān kadācana |
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ || 13 ||
[Analyze grammar]

uttānapāda uvāca |
kīdṛśo'tha vidhistatra tīrthaśrāddhasya kā kriyā |
dānaṃ ca dīyate yadvattanmamākhyāhi śaṅkara || 14 ||
[Analyze grammar]

īśvara uvāca |
śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ |
guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ || 15 ||
[Analyze grammar]

vāgyataḥ pravrajettāvadyāvatsīmāṃ na laṅghayet |
śūlabhedaṃ tato gatvā snānaṃ kuryādyathāvidhi || 16 ||
[Analyze grammar]

pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt |
piṇḍadānaṃ ca yaḥ kuryātpāyasairmadhusarpiṣā || 17 ||
[Analyze grammar]

pitarastasya tṛpyanti dvādaśābdāni pañca ca |
akṣatairbadarairbilvairgudamadhusarpiṣā || 18 ||
[Analyze grammar]

sāpi tatphalamāpnoti tīrthe'sminnātra saṃśayaḥ |
upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ || 19 ||
[Analyze grammar]

so'pi svargamavāpnoti hayārūḍho na saṃśayaḥ |
śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ || 20 ||
[Analyze grammar]

gacchedvimānamārūḍhaḥ so'psarovṛndaveṣṭitaḥ |
uttamaṃ yo gṛhaṃ dadyātsaptadhānyasamanvitam || 21 ||
[Analyze grammar]

svecchayā me vaselloke kāñcane bhavane hi saḥ |
tiladhenuṃ ca yo dadyātsavatsāṃ vastrasaṃplutām || 22 ||
[Analyze grammar]

nākapṛṣṭhe vasettāvadyāvadābhūtasamplavam |
gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa || 23 ||
[Analyze grammar]

toyamannaṃ ca yo dadyādyamalokaṃ sa nekṣate |
sarvadānāni dīyante teṣāṃ phalamavāpyate || 24 ||
[Analyze grammar]

udakaṃ cātra dānaṃ ca dadyādabhayameva ca |
annadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 25 ||
[Analyze grammar]

kanyādānaṃ tu yaḥ kuryādvṛṣaṃ vā yaḥ samutsṛjet |
tasya vāso bhavettatra yatrāhamiti nānyathā || 26 ||
[Analyze grammar]

uttānapāda uvāca |
kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā |
parigraho yathā poṣyaḥ kanyodvāhastathaiva ca || 27 ||
[Analyze grammar]

anyatpṛcchāmi deveśa kasya kanyā na dīyate |
dātavyaṃ kutra taddeva kasmai dattamathākṣayam || 28 ||
[Analyze grammar]

uttamaṃ madhyamaṃ vāpi kanīyaḥ syātkathaṃ vibho |
rājasaṃ tāmasaṃ vāpi niḥśreyasamathāpi vā || 29 ||
[Analyze grammar]

īśvara uvāca |
sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate |
yo dadyātparayā bhaktyābhigamya tanayāṃ nijām || 30 ||
[Analyze grammar]

kulīnāya surūpāya guṇajñāya manīṣiṇe |
sulagne sumuhūrte ca dadyātkanyāmalaṃkṛtām || 31 ||
[Analyze grammar]

aśvānnā gāṃśca vāsāṃsi yo'tra dadyātsvaśaktitaḥ |
tasya vāso bhavettatra padaṃ yatra nirāmayam || 32 ||
[Analyze grammar]

yenātra duhitā dattā prāṇebhyo'pi garīyasī |
tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram || 33 ||
[Analyze grammar]

yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam |
sa bhavetkarmacaṇḍālaḥ kāṣṭhakīlo bhavenmṛtaḥ || 34 ||
[Analyze grammar]

gṛhe'pi tasya yo'śnīyājjihvālaulyātkathaṃcana |
cāndrāyaṇena śudhyeta taptakṛcchreṇa vā punaḥ || 35 ||
[Analyze grammar]

uttānapāda uvāca |
vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe |
kathaṃ codvāhanaṃ tasya na yāñcāṃ kurute yadi || 36 ||
[Analyze grammar]

īśvara uvāca |
avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa |
kanyānāma samuccārya na doṣāya kadācana || 37 ||
[Analyze grammar]

abhigamyottamaṃ dānaṃ yacca dānamayācitam |
bhaviṣyati yugasyāntastasyānto naiva vidyate || 38 ||
[Analyze grammar]

abhigamyottamaṃ dānaṃ smṛtamāhūya madhyamam |
yācyamānaṃ kanīyaḥ syāddehi dehīti cādhamam || 39 ||
[Analyze grammar]

yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ |
dvāvetau nidhanaṃ yātastadvadannamapātrake || 40 ||
[Analyze grammar]

asamarthe tato dānaṃ na pradeyaṃ kadācana |
dātāraṃ nayate'dhastādātmānaṃ ca viśeṣataḥ || 41 ||
[Analyze grammar]

samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale |
yathā nauśca tathā vidvānprāpayedaparaṃ taṭam || 42 ||
[Analyze grammar]

āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham |
iha janmani śūdro'sau mṛtaḥ śvā copajāyate || 43 ||
[Analyze grammar]

vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi |
asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam || 44 ||
[Analyze grammar]

abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā |
kaṭakāro bhavetpaścātsapta janma na saṃśayaḥ || 45 ||
[Analyze grammar]

lajjādākṣiṇyalobhācca yaddānaṃ coparodhajam |
bhṛtyebhyaśca tu yaddānaṃ tadvṛthā niṣphalaṃ bhavet || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: