Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 47 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ |
gajairgirivarākārairhayaiścaiva gajopamaiḥ || 1 ||
[Analyze grammar]

syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ |
kacchapairmahiṣaiścānyairmakaraiśca tathāpare || 2 ||
[Analyze grammar]

brahmalokamanuprāptā devāḥ śakrapurogamāḥ |
dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ || 3 ||
[Analyze grammar]

devā ūcuḥ |
jaya deva jagadvandya jaya saṃsṛtikāraka |
padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ || 4 ||
[Analyze grammar]

sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām |
meghagambhīrayā vācā devarājamuvāca ha || 5 ||
[Analyze grammar]

kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā |
kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam || 6 ||
[Analyze grammar]

devā ūcuḥ |
andhakākhyo mahādaityo balavān padmasambhava |
tena devagaṇāḥ sarve dhanaratnairviyojitāḥ || 7 ||
[Analyze grammar]

hatvā devagaṇāṃstāvadasicakraparaddviśvadhaiḥ |
gṛhītvā śakrabhāryāṃ sa dānavo'pi gato balāt || 8 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ |
cintayāmāsa rājendra vadhārthaṃ dānavasya ha || 9 ||
[Analyze grammar]

avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām |
sa trātā sarvajagatāṃ nānyo vidyeta kutracit || 10 ||
[Analyze grammar]

evamuktāḥ surāḥ sarve brahmaṇā tadanantaram |
brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ |
tuṣṭuvurvividhaiḥ stotrairbrahmādyāścakrapāṇinam || 11 ||
[Analyze grammar]

devā ūcuḥ |
jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ |
asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ || 12 ||
[Analyze grammar]

stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ |
samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha || 13 ||
[Analyze grammar]

śrīvāsudeva uvāca |
svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī |
kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ || 14 ||
[Analyze grammar]

kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayamāgatam |
kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam || 15 ||
[Analyze grammar]

parābhavaḥ kṛto yena so'dya yātu yamālayam |
evamuktāstu kṛṣṇena kathayāmāsurasya tat || 16 ||
[Analyze grammar]

darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ |
hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho || 17 ||
[Analyze grammar]

piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ |
tatheti coktaḥ kamalāsanena surāsurairvanditapādapadmaḥ || 18 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ |
utthito bhogaparyaṅkāddevānāṃ puratastadā || 19 ||
[Analyze grammar]

śrīvāsudeva uvāca |
pātāle yadi vā martye nāke vā yadi tiṣṭhati |
taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ || 20 ||
[Analyze grammar]

svaṃ sthānaṃ yāntu gīrvāṇāḥ saṃtuṣṭā bhāvitaujasaḥ |
viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ || 21 ||
[Analyze grammar]

svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: