Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 46 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sa dānavo varaṃ labdhvā jagāma svapuraṃ prati |
dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ || 1 ||
[Analyze grammar]

udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ |
panasairbakulaiścaivāmrātairāmraiśca campakaiḥ || 2 ||
[Analyze grammar]

aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ |
nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam || 3 ||
[Analyze grammar]

devatāyatanairdivyairdhvajamālāsuśobhitaiḥ |
vedādhyayananirghoṣairmaṅgalādyairvināditam || 4 ||
[Analyze grammar]

prāviśadbhavane divye kāñcane rukmamālini |
apaśyatsa sutān bhāryāmamātyān dāsabhṛtyakān || 5 ||
[Analyze grammar]

tato jayapradān sarvānitaścetaśca dhāvataḥ |
hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ || 6 ||
[Analyze grammar]

kecittoraṇamābadhya kecitpuṣpāṇyavākiran |
mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati || 7 ||
[Analyze grammar]

pure janāśca dṛśyante bhājanairannapūritaiḥ |
pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ || 8 ||
[Analyze grammar]

sākṣatairbhājanaistatra śatasāhasrayoṣitaḥ |
mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ || 9 ||
[Analyze grammar]

amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca |
vardhāpayanti te sarve ye kecitpuravāsinaḥ || 10 ||
[Analyze grammar]

hṛṣṭastuṣṭo'vasattatra sacivaiḥ saha so'ndhakaḥ |
dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān || 11 ||
[Analyze grammar]

tathaiva vividhān kośāṃstatra kāñcanapūritān |
mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā || 12 ||
[Analyze grammar]

sa evamandhakastatra kiyantaṃ kālamāvasat |
hṛṣṭastuṣṭo vasanmartye sa surairnābhyabhūyata || 13 ||
[Analyze grammar]

varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ |
ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ || 14 ||
[Analyze grammar]

śakra uvāca |
kathamāgamanaṃ vo'tra sarveṣāmapi nākinām |
kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham || 15 ||
[Analyze grammar]

tataste hyamarāḥ sarve śakrametadvaco'bruvan || 16 ||
[Analyze grammar]

devā ūcuḥ |
suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ |
ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param || 17 ||
[Analyze grammar]

tattvaṃ cintaya deveśa ka upāyo vidhīyatām |
itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ || 18 ||
[Analyze grammar]

mantrayanti ca yāvadvai tāvaccāramukheritam |
jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt || 19 ||
[Analyze grammar]

ekākī syandanārūḍha āyurdhaibahubhirvṛtaḥ |
durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa || 20 ||
[Analyze grammar]

svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ |
durgamaṃ śatruvargasya tadā pārthivasattama || 21 ||
[Analyze grammar]

praviveśāsurastatra līlayā svagṛhe yathā |
vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau || 22 ||
[Analyze grammar]

upaviṣṭo'ndhakastatra śakrasyaivāsane śubhe |
āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam || 23 ||
[Analyze grammar]

śakra uvāca |
kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me |
yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava || 24 ||
[Analyze grammar]

andhaka uvāca |
nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara |
svakīyaṃ darśayasvādya svargaśṛṅgārabhūṣitam || 25 ||
[Analyze grammar]

airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam |
urvaśyādīni ratnāni mama darśaya gopate || 26 ||
[Analyze grammar]

pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ |
vāditrāṇi ca sarvāṇi darśayasva śacīpate || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā śakraścintitavānidam |
yo'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit || 28 ||
[Analyze grammar]

nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ |
bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ || 29 ||
[Analyze grammar]

raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam |
upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ || 30 ||
[Analyze grammar]

urvaśyādyā apsaraso gītavāditrayogataḥ |
nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa || 31 ||
[Analyze grammar]

na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā |
śacīṃ prati manastasya sakāmamabhavannṛpa || 32 ||
[Analyze grammar]

gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati |
tataḥ pravavṛte yuddhamandhakasya suraiḥ saha || 33 ||
[Analyze grammar]

tena devagaṇāḥ sarve dhvastāḥ pārthivasattama |
saṃgrāme vividhaiḥ śastraiścakravajrādibhirghanaiḥ || 34 ||
[Analyze grammar]

saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ |
sarve'pi marutastena bhagnāḥ saṃgrāmamūrdhani || 35 ||
[Analyze grammar]

yathā siṃhogajān sarvān vicitya vicaredvanam |
tadvadekena te devā jitāḥ sarve parāṅmukhāḥ || 36 ||
[Analyze grammar]

bālo'dhipo yathā grāme svecchayā pīḍayejjanān |
svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt || 37 ||
[Analyze grammar]

gataṃ na paśyatyātmānaṃ prajāsaṃtāpanena ca |
gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: