Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|  adhyāya || 45 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram |
rājñā cottānapādena ṛṣidevasamāgame || 1 ||
[Analyze grammar]

uttānapāda uvāca |
idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param |
guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara || 2 ||
[Analyze grammar]

śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā |
māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho || 3 ||
[Analyze grammar]

īśvara uvāca |
āsītpurā mahāvīryo dānavo baladarpitaḥ |
martye na tādṛśaḥ kaścidvikrameṇa balena vā || 4 ||
[Analyze grammar]

sūnurbrahmasutasyāyamandhako nāma durmadaḥ |
nijasthāne vasan pāpaḥ kurvan rājyamakaṇṭakam || 5 ||
[Analyze grammar]

hṛṣṭapuṣṭo vasanmartye sa surairnābhibhūyate |
bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā || 6 ||
[Analyze grammar]

etasminnandhakaḥ kāle cintayāmāsa bhārata |
toṣayāmi mahādevaṃ yena sānugraho bhavet || 7 ||
[Analyze grammar]

prārthayāmi varaṃ divyaṃ yo me manasi vartate |
paraṃ sa niścayaṃ kṛtvā so'ndhako nirgato gṛhāt || 8 ||
[Analyze grammar]

revātaṭaṃ samāsādya dānavastapasi sthitaḥ |
ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam || 9 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ sa nirāhāro'bhavattataḥ |
dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ || 10 ||
[Analyze grammar]

tṛtīyaṃ tu sahasraṃ sa dhūmapānarato'bhavat |
caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ || 11 ||
[Analyze grammar]

kopīha nedṛśa cakre tapaḥ paramadāruṇam |
asthicarmāvaśeṣo'sau yāvattiṣṭhati bhārata || 12 ||
[Analyze grammar]

tasya mūrdhni tato rājan dhūmavārttirviniḥsṛtā |
devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā || 13 ||
[Analyze grammar]

tāvaddevasamīpasthā umā vacanamabravīt |
ko'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ || 14 ||
[Analyze grammar]

caturvarṣasahasrāṇi vyatīyuḥ parameśvara |
na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā || 15 ||
[Analyze grammar]

avajñāṃ kuruṣe deva kimatra niyamānvite |
sarvasya datse śīghraṃ tvamalpena tapasā vibho || 16 ||
[Analyze grammar]

nākṣakrīḍāṃ kariṣye'dya tvayā saha maheśvara |
yāvannotthāpyate hyeṣa dānavo bhaktavatsala || 17 ||
[Analyze grammar]

īśvara uvāca |
sādhu sādhu mahādevi sarvalakṣaṇalakṣite |
ahaṃ taṃ na vijānāmi kliśyantaṃ dānaveśvaram || 18 ||
[Analyze grammar]

yogābhyāse sthito bhadre dhyāyaṃstatparamaṃ padam |
tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ || 19 ||
[Analyze grammar]

umayā sahito devo gatastatra maheśvaraḥ |
asthicarmāvaśeṣastu dṛṣṭo devena śambhunā || 20 ||
[Analyze grammar]

pratyuvāca prasanno'sau devadevo maheśvaraḥ |
bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam || 21 ||
[Analyze grammar]

īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam |
varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate || 22 ||
[Analyze grammar]

andhaka uvāca |
yadi tuṣṭo'si me deva varado yadi śaṅkara |
surān sarvān vijeṣyāmi tvatprasādānmaheśvara || 23 ||
[Analyze grammar]

īśvara uvāca |
svapne'pi tridaśāḥ sarve na yoddhavyāḥ kadācana |
asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate || 24 ||
[Analyze grammar]

anyaṃ kimapi yācasva yaste manasi vartate |
svarge vā yadi vā martye pātāleṣu ca saṃsthitān || 25 ||
[Analyze grammar]

martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān |
kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā || 26 ||
[Analyze grammar]

devasya vacanaṃ śrutvā so'ndhako vimanāḥ sthitaḥ |
vṛthā kleśaśca me jāto na kiṃcitsādhitaṃ mayā || 27 ||
[Analyze grammar]

niśvāsaṃ paramaṃ muktvā nipapāta dharātale |
mūlacchinno yathā vṛkṣo nirucchvāsastadābhavat || 28 ||
[Analyze grammar]

mūrcchāpannaṃ tato dṛṣṭvā devī vacanamabravīt |
yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara || 29 ||
[Analyze grammar]

bhaktānupekṣamāṇasya tavākīrtirbhaviṣyati || 30 ||
[Analyze grammar]

īśvara uvāca |
yadi dāsye varaṃ devi icchābhūtaṃ kadācana |
tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi || 31 ||
[Analyze grammar]

uccatvamāpto deveśi anyānapi surāsurān || 32 ||
[Analyze grammar]

devyuvāca |
kamapyupāyamāśritya utthāpaya maheśvara |
viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada || 33 ||
[Analyze grammar]

īśvara uvāca |
upāyaḥ śobhano devi yo me manasi vartate |
tamevāsmai pradāsyāmi yastvayā kathito varaḥ || 34 ||
[Analyze grammar]

tato'mṛtena saṃsiktaḥ svastho'bhūttatkṣaṇādayam |
tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ || 35 ||
[Analyze grammar]

śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam |
viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam || 36 ||
[Analyze grammar]

sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste'nyathā bhavet |
dadāmīti varaṃ tubhyaṃ manyase yadi cāsura || 37 ||
[Analyze grammar]

viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā || 38 ||
[Analyze grammar]

andhaka uvāca |
bhavatvevamiti prāha balamāsthāya kevalam |
viṣṇuvarjaṃ vijeṣye'haṃ svabalena maheśvara || 39 ||
[Analyze grammar]

kṛtārtho'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ |
gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam || 40 ||
[Analyze grammar]

vṛṣapuṃgavamāruhya devo'sāvumayā saha |
varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: