Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tīrthānāṃ paramaṃ tīrthaṃ tacchṛṇuṣva narādhipa |
revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā || 1 ||
[Analyze grammar]

mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama ||
yudhiṣṭhira uvāca |
śrutā me vividhā dharmāstīrthāni vividhāni ca |
dānadharmāḥ samastāśca tvatprasādāddvijottama || 2 ||
[Analyze grammar]

anyacca śrotumicchāmi saṃsāraśchidyate yathā |
punarāgamanaṃ nāsti mokṣaprāptirbhavedyathā || 3 ||
[Analyze grammar]

etadākhyāhi me sarvaṃ prasādāddvijasattama || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇuṣvaikamanā bhūtvā tīrthāttīrthāntaraṃ mahat |
śrute yasya prabhāve tu mucyate cābdikādaghāt || 5 ||
[Analyze grammar]

vācikairmānasairvāpi śārīraiśca viśeṣataḥ |
kīrtanāttasya tīrthasya mucyate sarvapātakaiḥ || 6 ||
[Analyze grammar]

pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate |
bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām || 7 ||
[Analyze grammar]

revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ |
tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā || 8 ||
[Analyze grammar]

śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate |
tatra sthitāśca ye vṛkṣāstīrthāccaiva caturdiśam || 9 ||
[Analyze grammar]

patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ |
mṛtāstatraiva ye kecijjantavo bhuvi pakṣiṇaḥ || 10 ||
[Analyze grammar]

te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ |
pātālānniḥsṛtā gaṅgā bhogavatītisaṃjñitā || 11 ||
[Analyze grammar]

niṣkrāntā śūlabhedācca sarvapāpakṣayaṃkarī |
yā sā gīrvāṇanāmnyanyā vahetpuṇyā mahānadī || 12 ||
[Analyze grammar]

patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā |
śambhunā ca purā tāta utpādya ca sarasvatī || 13 ||
[Analyze grammar]

sā tatra patitā rājan prācīnāghavimocinī |
bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā || 14 ||
[Analyze grammar]

tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati |
kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā || 15 ||
[Analyze grammar]

anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm |
pañca sthānāni tīrthāni pṛthagbhūtāni yāni ca || 16 ||
[Analyze grammar]

vakṣyāmi ca samāsena ekaikaṃ ca pṛthakpṛthak |
gayā nābhyāṃ yathā puṇyā cakratīrthaṃ ca tatsamam || 17 ||
[Analyze grammar]

dharmāraṇye yathā kūpaṃ śūlabhedaṃ ca tatsamam |
brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca || 18 ||
[Analyze grammar]

yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā |
yathā ca puṣkaraṃ sthānaṃ mārkaṇḍahrada eva ca || 19 ||
[Analyze grammar]

dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam |
yastatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ |
mucyate sarvapāpaistu uragaḥ kañcukairiva |
anindyānpūjayedviprān dambhakrodhavivarjitān || 20 ||
[Analyze grammar]

trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet |
abhyarcitaṃ suraṃ dṛṣṭvā gaṇanāthaṃ gajānanam || 21 ||
[Analyze grammar]

sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam || 22 ||
[Analyze grammar]

pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram || 23 ||
[Analyze grammar]

devasya pūrvabhāge tu umā pūjyā prayatnataḥ |
mārkaṇḍeśaṃ tato bhaktyā pūjayedguhavāsinam || 24 ||
[Analyze grammar]

mucyante pātakaiḥ sarvairajñānajñānasaṃcitaiḥ |
guhāmadhye praviṣṭastu japetsūktaṃ tu tryakṣaram || 25 ||
[Analyze grammar]

nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ |
trinarāstatra tiṣṭhanti sādityamarutaiḥ saha || 26 ||
[Analyze grammar]

sarvadevamayaṃ sthānaṃ koṭiliṅgamanuttamam |
yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam || 27 ||
[Analyze grammar]

tathā pāpāni naśyanti śūlabhedasya darśanāt |
pratyakṣo dṛśyate'dyāpi pratyayo hyavanīpate || 28 ||
[Analyze grammar]

visphuliṅgā liṅgamadhye spandante snānayogataḥ |
dvitīyaḥ pratyayastatra tailabindurna sarpati || 29 ||
[Analyze grammar]

evaṃ hi pratyayastatra śūlabhedaprabhāvajaḥ |
yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca || 30 ||
[Analyze grammar]

sa pūtaśca bhavetsākṣātsabāhyābhyantaro nṛpa |
na kasyacinmayā khyātaṃ pṛṣṭo'haṃ tridaśairapi || 31 ||
[Analyze grammar]

guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā |
sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam || 32 ||
[Analyze grammar]

sarvatīrthamayaṃ tīrthaṃ śūlabhedaṃ janeśvara |
śrute yasya prabhāve tu mucyate sarvapātakaiḥ || 33 ||
[Analyze grammar]

śūlabhedaṃ mayā tāta saṃkṣepātkathitaṃ tava |
yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: