Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 17 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
evaṃ saṃstūyamānastu brahmādyairmunipuṃgavaiḥ |
brahmalokagataistatra saṃjahāra jagatprabhuḥ || 1 ||
[Analyze grammar]

sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam |
mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham || 2 ||
[Analyze grammar]

vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam |
mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam || 3 ||
[Analyze grammar]

mahāsuraśiromālaṃ mahāpralayakāraṇam |
grasatsamudranihitavātavārimayaṃ haviḥ || 4 ||
[Analyze grammar]

vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham |
jihvāgreṇa jagatsarvaṃ lelihānamapaśyata || 5 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca |
diśo daśa mahāghorā māṃsamedovasotkaṭāḥ || 6 ||
[Analyze grammar]

tasya daṃṣṭrā vyavardhata śataśo'tha sahasraśaḥ |
sāsurānsuragandharvān sayakṣoragarākṣasān || 7 ||
[Analyze grammar]

tasya daṃṣṭrāgrasaṃlagnānsa dadarśa pitāmahaḥ |
dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam || 8 ||
[Analyze grammar]

jagatpaśyāmi rājendra viśantaṃ vyādite mukhe |
nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ |
yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ || 9 ||
[Analyze grammar]

tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam |
viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram || 10 ||
[Analyze grammar]

jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ |
anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo'khilāśca || 11 ||
[Analyze grammar]

tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram |
maheśvarasyādbhutarūpiṇastadā sa dvādaśātmā prababhūva ekaḥ || 12 ||
[Analyze grammar]

tataste dvādaśādityā rudravaktrādvinirgatāḥ |
āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām || 13 ||
[Analyze grammar]

bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam |
śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam || 14 ||
[Analyze grammar]

taddīpyamānaṃ sahasā sūryaistai rudrasambhavaiḥ |
dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam || 15 ||
[Analyze grammar]

jajvāla sahasā dīptaṃ bhūmaṇḍalamaśeṣataḥ |
jvālāmālākulaṃ sarvamabhūdetaccarācaram || 16 ||
[Analyze grammar]

saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare || 17 ||
[Analyze grammar]

viśālatejasā dīptā mahājvālāsamākulāḥ |
dadahurvai jagatsarvamādityā rudrasambhavāḥ || 18 ||
[Analyze grammar]

ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam |
evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram || 19 ||
[Analyze grammar]

saptadvīpapramāṇastu so'gnirbhūtvā maheśvaraḥ |
saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām || 20 ||
[Analyze grammar]

sumerumandarāntāṃ ca nirdahurvasudhāṃ tadā |
bhittvā tu saptapātālaṃ nāgalokaṃ tato'dahat || 21 ||
[Analyze grammar]

bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha |
cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira || 22 ||
[Analyze grammar]

dhamyamāna ivāṅgārairloharātririva jvalan |
tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam || 23 ||
[Analyze grammar]

nirvṛkṣā nistṛṇā bhūmirnirnirjharasaraḥ sarit |
viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat || 24 ||
[Analyze grammar]

jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam |
mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ || 25 ||
[Analyze grammar]

samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā |
tato devī mahādevaṃ viveśa harilocanā || 26 ||
[Analyze grammar]

nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā |
jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha || 27 ||
[Analyze grammar]

rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām |
yugānāmayutaṃ devo mayā cādya bubhakṣaṇāt || 28 ||
[Analyze grammar]

purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ |
aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam || 29 ||
[Analyze grammar]

ṛṣabhaṃ trisuparṇaṃ ca durgāṃ sāvitrameva ca |
bṛhadāraṇyakaṃ caiva bṛhatsāma tathottaram || 30 ||
[Analyze grammar]

raudrīṃ paramagāyatrīṃ śivopaniṣadaṃ tathā |
yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā || 31 ||
[Analyze grammar]

saritsāgaraparyantā vasudhā bhasmasātkṛtā |
varjayitvā mahābhāgāṃ narmadāmamṛtopamām || 32 ||
[Analyze grammar]

mahendro malayaḥ sahyo hemakūṭo'tha mālyavān |
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ || 33 ||
[Analyze grammar]

dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak |
bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā || 34 ||
[Analyze grammar]

himavānhemakūṭaśca niṣadho gandhamādanaḥ |
mālyavāṃśca giriśreṣṭho nīlaḥ śveto'tha śṛṅgavān || 35 ||
[Analyze grammar]

ete parvatarā jāno devagandharvasevitāḥ |
yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ || 36 ||
[Analyze grammar]

evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ |
varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: