Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato'rṇavātsamuttīrya trikūṭaśikhare sthitam |
mahākanakavarṇābhe nānāvarṇaśilācite || 1 ||
[Analyze grammar]

mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam |
mahādevaṃ mahātmānamīśānamajamavyayam || 2 ||
[Analyze grammar]

sarvabhūtamayaṃ tāta manunā saha suvrata |
bhūyo vavande caraṇau sarvadevanamaskṛtau || 3 ||
[Analyze grammar]

tatkāle yugasāhasraṃ saha rudreṇa mānada |
tasminnekārṇave ghore sthito'haṃ kurunaṃdana || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi |
jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ || 5 ||
[Analyze grammar]

kā sā padmapalāśākṣī tamobhūte mahārṇave |
yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt || 6 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam |
tadeva te'dya vakṣyāmi abalāyāḥ samudbhavam || 7 ||
[Analyze grammar]

vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ |
tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu || 8 ||
[Analyze grammar]

manuṃ praṇamya śirasā pṛcchāmyetadyudhiṣṭhira |
keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā || 9 ||
[Analyze grammar]

ekārṇave bhramatyekā rudrajāsmīti vādinī |
sāvitrī vedamātā ca hyathavā sā sarasvatī || 10 ||
[Analyze grammar]

mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā |
kālarātrirbhavetsākṣātprakṛtirvā sukhocitā || 11 ||
[Analyze grammar]

etadācakṣva bhagavankā sā hyamṛtasaṃbhavā |
caratyekārṇave ghore pranaṣṭoragarākṣase || 12 ||
[Analyze grammar]

manuruvāca |
śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam |
yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī || 13 ||
[Analyze grammar]

purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ |
hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ || 14 ||
[Analyze grammar]

ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam |
adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī || 15 ||
[Analyze grammar]

tapatastasya devasya svedaḥ samabhavatkila |
taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ || 16 ||
[Analyze grammar]

tasmādāsītsamudbhūtā mahāpuṇyā saridvarā |
yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā || 17 ||
[Analyze grammar]

strīrūpaṃ samavasthāya rudramārādhayatpurā |
ādye kṛtayuge tasminsamānāmayutaṃ nṛpa || 18 ||
[Analyze grammar]

tatastuṣṭo mahādeva umayā saha śaṃkaraḥ |
brūhi tvaṃ tu mahābhāge yatte manasi vartate || 19 ||
[Analyze grammar]

sariduvāca |
pralaye samanuprāpte naṣṭe sthāvarajaṃgame |
prasādāttava deveśa akṣayāhaṃ bhave prabho || 20 ||
[Analyze grammar]

saritsu sāgareṣveva parvateṣu kṣayiṣvapi |
tava prasādāddeveśa puṇyā kṣayyā bhave prabho || 21 ||
[Analyze grammar]

pāpopapātakairyuktā mahāpātakino'pi ye |
mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara || 22 ||
[Analyze grammar]

uttare jāhnavīdeśe mahāpātakanāśinī |
bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā || 23 ||
[Analyze grammar]

svargādāgamya gaṃgeti yathā khyātā kṣitau vibho |
tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara || 24 ||
[Analyze grammar]

pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam |
tatphalaṃ labhate martyo bhaktyā snātvā maheśvara || 25 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ yadāste saṃcitaṃ kvacit |
māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt || 26 ||
[Analyze grammar]

yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara |
avagāhena tatsarvaṃ bhavatviti matirmama || 27 ||
[Analyze grammar]

sarvadānopavāseṣu sarvatīrthāvagāhane |
tatphalaṃ mama toyena jāyatāmiti śaṃkara || 28 ||
[Analyze grammar]

mama tīre narā ye tu arcayanti maheśvaram |
te gatāstava lokaṃ syuretadeva bhavecchiva || 29 ||
[Analyze grammar]

mama kūle maheśāna umayā saha daivataiḥ |
vasa nityaṃ jagannātha eṣa eva varo mama || 30 ||
[Analyze grammar]

sukarmā vā vikarmā vā śānto dānto jitendriyaḥ |
mṛto janturmama jale gacchatādamarāvatīm || 31 ||
[Analyze grammar]

triṣu lokeṣu vikhyātā mahāpātakanāśinī |
bhavāmi devadeveśa prasanno yadi manyase || 32 ||
[Analyze grammar]

etāṃścānyānvarāndivyānprārthito nṛpasattama |
narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ || 33 ||
[Analyze grammar]

śrīmaheśa uvāca |
evaṃ bhavatu kalyāṇi yattvayoktamanindite |
nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe || 34 ||
[Analyze grammar]

yadaiva mama dehāttvaṃ samudbhūtā varānane |
tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ || 35 ||
[Analyze grammar]

kalpakṣayakare kāle kāle ghore viśeṣataḥ |
uttaraṃ kūlamāśritya nivasanti ca ye narāḥ || 36 ||
[Analyze grammar]

api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ |
ā dehapatanāddevi te'pi yāsyanti sadgatim || 37 ||
[Analyze grammar]

dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ |
ā mṛtyornivasiṣyanti te gatāḥ pitṛmandire || 38 ||
[Analyze grammar]

ahaṃ hi tava vākyena kasmiṃścitkāraṇāntare |
tvattīre nivasiṣyāmi sadaiva hyumayā samam || 39 ||
[Analyze grammar]

evaṃ devi mahādevi evameva na saṃśayaḥ |
brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā || 40 ||
[Analyze grammar]

uttare devi te kūle vasiṣyanti mamājñayā |
dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari || 41 ||
[Analyze grammar]

vasiṣyanti mayā sārddhameṣa te vara uttamaḥ |
gaccha gaccha mahābhāge martyānpāpādvimocaya || 42 ||
[Analyze grammar]

sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ |
evamuktā mahādeva umayā sahito vibhuḥ || 43 ||
[Analyze grammar]

vandyamāno'tha manunā mayā cādarśanaṃ gataḥ |
tena caiṣā mahāpuṇyā mahāpātakanāśinī || 44 ||
[Analyze grammar]

kathitā pṛcchyate yā te mā te bhavatu vismayaḥ |
eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā || 45 ||
[Analyze grammar]

daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa |
śoṇo mahānadaścaiva narmadā surasā kṛtā || 46 ||
[Analyze grammar]

mandākinī daśārṇā ca citrakūṭā tathaiva ca |
tamasā vidiśā caiva karabhā yamunā tathā || 47 ||
[Analyze grammar]

citrotpalā vipāśā ca rañjanā vāluvāhinī |
ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ || 48 ||
[Analyze grammar]

sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ |
ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ || 49 ||
[Analyze grammar]

purāṇajñairmahābhāgairājyapaiḥ somapaistathā |
ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama || 50 ||
[Analyze grammar]

manunoktaṃ purā mahyamamṛtāyāḥ samudbhavam |
puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham || 51 ||
[Analyze grammar]

ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye'pi ca |
prātarutthāya nāmāni daśa pañca ca bhārata || 52 ||
[Analyze grammar]

te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam |
vimānenārkavarṇena ghaṇṭāśataninādinā || 53 ||
[Analyze grammar]

tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: