Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune |
na cāpīhāsti bhagavandīrghāyuriha kaścana || 1 ||
[Analyze grammar]

tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā |
dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ || 2 ||
[Analyze grammar]

tvaṃ kilānugrahāttasya dahyamāne carācare |
na kṣayaṃ samanuprāpto varadānānmahātmanaḥ || 3 ||
[Analyze grammar]

kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha |
etadācakṣva bhagavanparaṃ kautūhalaṃ hi me || 4 ||
[Analyze grammar]

samprāpte ca mahāghore yugasyānte mahākṣaye |
anāvṛṣṭihate loke purā varṣaśatādhike || 5 ||
[Analyze grammar]

auṣadhīnāṃ kṣaye ghore devadānavavarjite |
nirvīrye nirvaṣaṭkāre kalinā dūṣite bhṛśam || 6 ||
[Analyze grammar]

saritsarastaḍāgeṣu palvalopavaneṣu ca |
saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye || 7 ||
[Analyze grammar]

janaṃ prāpte maharloke brahmakṣatraviśādayaḥ |
ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ || 8 ||
[Analyze grammar]

sthitāni kāni bhūtāni gatānyeva mahāmune |
etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak || 9 ||
[Analyze grammar]

bhūtāni kāni viprendra kathaṃ siddhimavāpnuyāt |
brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe || 10 ||
[Analyze grammar]

evamuktastataḥ so'tha dharmarājena dhīmatā |
mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ || 11 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara |
mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate || 12 ||
[Analyze grammar]

vāyoḥ sakāśātskandena śrutametatpurātanam |
vasiṣṭhaḥ śrutavāṃstasmātparāśarastataḥ param || 13 ||
[Analyze grammar]

tasmācca jātūkarṇyena tasmāccaiva maharṣibhiḥ |
evaṃ paramparāproktaṃ śatasaṃkhyairdvijottamaiḥ || 14 ||
[Analyze grammar]

saṃhitā śatasāhasrī puroktā śaṃbhunā kila |
āloḍya sarvaśāstrāṇi vadārthaṃ tattvataḥ purā || 15 ||
[Analyze grammar]

yugarūpeṇa sā paścāccaturdhā viniyojitā |
madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ || 16 ||
[Analyze grammar]

ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram |
purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ || 17 ||
[Analyze grammar]

yacchrutvā mucyate jantuḥ sarvapāpairnareśvara |
mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ || 18 ||
[Analyze grammar]

saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ |
prasādāddevadevasya viṣṇośca parameṣṭhinaḥ || 19 ||
[Analyze grammar]

dvādaśādityanirdagdhe jagatyekārṇavīkṛte |
śrānto'haṃ vibhramaṃstatra taranbāhubhirarṇavam || 20 ||
[Analyze grammar]

athāhaṃ salile rājannādityasamarūpiṇam |
purā puruṣamadrākṣamanādinidhanaṃ prabhum || 21 ||
[Analyze grammar]

śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa |
dvitīyo'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ || 22 ||
[Analyze grammar]

agādhe bhramate so'pi tamobhūte mahārṇave |
aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman || 23 ||
[Analyze grammar]

athāhaṃ bhayādudvignastaranbāhubhirarṇavam |
tatrastho'haṃ mahāmatsyamapaśyaṃ madasaṃyutam || 24 ||
[Analyze grammar]

tato'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata |
paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ || 25 ||
[Analyze grammar]

tato'haṃ tvarayā gatvā tanmukhe manujeśvara |
suśrānto vigatajñānaḥ paraṃ nirvedamāgataḥ || 26 ||
[Analyze grammar]

tato'drākṣaṃ samudrānte mahadāvartasaṃkulām |
udyattaraṃgasalilāṃ phenapuñjāṭṭahāsinīm || 27 ||
[Analyze grammar]

nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām |
nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī || 28 ||
[Analyze grammar]

nīlotpaladalaśyāmā mahatprakṣobhavāhinī |
divyahāṭakacitrāṅgī kanakojjvalaśobhitā || 29 ||
[Analyze grammar]

dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā |
tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane || 30 ||
[Analyze grammar]

tiṣṭhase kena kāryeṇa tvamatra surasundari |
surāsuragaṇe naṣṭe bhramase līlayārṇave || 31 ||
[Analyze grammar]

saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ |
tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat |
śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ || 32 ||
[Analyze grammar]

abalovāca |
īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā |
saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ || 33 ||
[Analyze grammar]

sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija |
na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ || 34 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā vismayotphullalocanaḥ |
manunā saha rājendra potārūḍho hyahaṃ tadā || 35 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum |
vyāpinaṃ parameśānamastauṣamabhayapradam || 36 ||
[Analyze grammar]

sadyojātāya devāya vāmadevāya vai namaḥ |
bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ || 37 ||
[Analyze grammar]

bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ |
namaste bhadrakālāya kalirūpāya vai namaḥ || 38 ||
[Analyze grammar]

acintyāvyaktarūpāya mahādevāya dhāmane |
vidmahe devadevāya tanno rudra namonamaḥ || 39 ||
[Analyze grammar]

jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ |
evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha || 40 ||
[Analyze grammar]

prasanno māvadatpaścādvaraṃ varaya suvrata || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: