Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
saptasaptatikaṃ devi puṣpadaṃteśvaraṃ śṛṇu |
yasya darśanamātreṇa garbhavāso na jāyate || 1 ||
[Analyze grammar]

śinirnāma dvijo devi sa cāputro'bhavatpurā |
putrārthaṃ ciṃtayāmāsa sa tapāṃsi bahūni ha || 2 ||
[Analyze grammar]

vāyubhakṣoṃ'bubhakṣaśca nirāhārordhvabāhukaḥ |
śākamūlaphalāhāraḥ parṇāśyekadvi parṇabhuk || 3 ||
[Analyze grammar]

evamādīni cānyāni tapāṃsi śreyase param |
eteṣāṃ tapasāṃ madhye tapa ekaṃ samāśraye || 4 ||
[Analyze grammar]

paraṃ vighnopaśāṃtyarthaṃ toṣayiṣye'hamī śvaram |
evaṃ saṃciṃtya manasā ūrdhvabāhūrdhvapādakaḥ |
ābhyāṃ na sa durāsādyo nāparādho bhaviṣyati || 5 ||
[Analyze grammar]

tathā cakāra sa munirvarṣāṇāṃ dvādaśaiva hi |
tapasyaṃtaṃ ca taṃ dṛṣṭvā niyame parame sthitam || 6 ||
[Analyze grammar]

vijñaptohaṃ tvayā devi maṃdare cārukaṃdare |
karotyeṣa tapaḥ krūraṃ putrahetormunirma hān || 7 ||
[Analyze grammar]

tejasā dīpayacchailaṃ śoṣayansalilāśayān |
tapasā duṣkareṇaiva kṣubhitā nākavāsinaḥ || 8 ||
[Analyze grammar]

vyāleṃdrā vyākulībhūtā lulitāścācaleśvarāḥ |
munayo vismṛtiṃ prāptāḥ kaṃpete cāpi rodasī || 9 ||
[Analyze grammar]

ayonijaḥ śinirvipraḥ putramicchatyayonijam |
 tvaṃ yonirguṇasaṃghānāṃ tvaṃ yonistapasāmapi || 10 ||
[Analyze grammar]

tvaṃ tapastvaṃ paraṃ dhāma śikhicaṃdrārkalocana |
sarveśvara suto'bhīṣṭaḥ kiṃ na viprāya dīyate || 11 ||
[Analyze grammar]

surāsuraguro kiṃ na putramasmai prayacchasi |
tapasā kṣīṇadoṣasya brahmatve bhāvitātmanaḥ || 12 ||
[Analyze grammar]

śineḥ putrapradānaṃ tvaṃ kuru madvacanācchiva |
tapasā duṣkareṇaiva gāḍhaṃ kliṣṭo mahāmuniḥ || 13 ||
[Analyze grammar]

tejāṃsi jyotiṣāmeva mahatāṃ ca vidhisthitaḥ |
aharattejasā svena tamāṃsīva divākaraḥ || 14 ||
[Analyze grammar]

tvadbhaktasya ca deveśa vyarthaḥ kasmātpariśramaḥ |
udite'rke tamāṃsīha na bhavaṃti kadācana || 15 ||
[Analyze grammar]

tvatparasya na devaśa yuktā duḥkhavibhīṣikā |
ityahaṃ prārthito devi tvayā parvataputrike || 16 ||
[Analyze grammar]

viprārthamanukaṃpārthaṃ putrārthaṃ ca viśeṣataḥ |
ākāritā mayā devi gaṇāstva dgauraveṇa tu || 17 ||
[Analyze grammar]

rudrāśca harabhaktāśca kūṣmāṃḍā gaganecarāḥ |
romaraudrā mahānīlāḥ śikhāvaṃtaḥ sakokilāḥ || 18 ||
[Analyze grammar]

anye ca vividhākārāḥ kālāsyā haripiṃgalāḥ |
jaṭājūṭadharāścitrā vīthinakṣatracāriṇaḥ || 19 ||
[Analyze grammar]

nīlagrīvā kṛṣṇamukhāḥ piṃgadhautajaṭāsaṭāḥ |
jvaro ḍiṃḍirmahākālo lāṃguliśca maheśvaraḥ || 20 ||
[Analyze grammar]

ghaṃṭākarṇo viśākhaśca pariśeṣā gaṇāśca ye |
vṛṣārūḍhāḥ kāmatulyāḥ kāmarūpabalāstathā || 21 ||
[Analyze grammar]

śūlacaṃdradharāḥ sarve sarve tulyaparākramāḥ |
mamādeśātsamāyātāḥ kṛtāṃjalipuṭāḥ sthitāḥ || 22 ||
[Analyze grammar]

stuvaṃto vividhaiḥ stotrairūcurevaṃ samāhitāḥ |
kiṃ karttavyamihāsmābhirādeśo dīyatāṃ prabho || 23 ||
[Analyze grammar]

gaṇānāṃ vacanaṃ śrutvā jñātvā bhaktiṃ ca tādṛśīm |
mahātapaḥprabhāvo'yaṃ śiniviprasya kīrttitaḥ || 24 ||
[Analyze grammar]

putrārthaṃ tapyati tapaḥ śinirbrāhmaṇasattamaḥ |
madvākyātko nu viprasya putratvaṃ saṃpradāsyati || 25 ||
[Analyze grammar]

tasyāhaṃ saṃpradāsyāmi sarvānkāmā nyathepsitān |
amaraṃ cājaraṃ putraṃ munirvāṃchati sāṃpratam || 26 ||
[Analyze grammar]

madvākyaṃ kriyatāṃ sadyo vipraḥ kleśādvimucyatām |
madbhaktasya na saṃkalpo mithyā bhavitumarhati || 27 ||
[Analyze grammar]

madīyaṃ vacanaṃ śrutvā sarve kaṃpitakaṃdharāḥ |
sarve cāvāṅmukhā jātāḥ sarve dhyānaparāyaṇāḥ || 28 ||
[Analyze grammar]

na kaścidbhāṣate kiṃcinna kaścidvīkṣate tadā |
athoktaṃ puṣpadaṃtena rabhasānmānitena tu || 29 ||
[Analyze grammar]

mama cittamavijñāya gaṇānāmanukaṃpayā |
na yāsyaṃti gaṇā deva tvāṃ vihāya mahītalam || 30 ||
[Analyze grammar]

iha sthāsyaṃti satataṃ tvatsamīpe na saṃśayaḥ |
kathaṃ yoniṃ prayāsyaṃti saṃprāpya mudamuttamām || 31 ||
[Analyze grammar]

hīnāṃ rajo'dhikāṃ dīnāṃ tamobahuladhāriṇīm |
kathaṃ svargaṃ parityajya yāsyāmo narakaṃ param || 32 ||
[Analyze grammar]

bruvannevaṃ bhrameṇaiva bhāvyarthena praṇoditaḥ |
ukto mayā viśālākṣi puṣpadaṃto gaṇāgraṇīḥ || 33 ||
[Analyze grammar]

pata tvaṃ mānuṣe loke yasmānme vipriyaṃ kṛtam |
śaptvā taṃ puṣpadaṃtaṃ tu vīrakaḥ prerito mayā || 34 ||
[Analyze grammar]

viprasya putratāṃ tūrṇaṃ putra gaccha mamājñayā |
tataste saṃpradāsyāmi sarvānkāmānyathepsitān || 35 ||
[Analyze grammar]

ityukto vīrako devi gato viprasya putratām |
puṣpadaṃto'pi karuṇaṃ vilalāpa suduḥkhitaḥ || 36 ||
[Analyze grammar]

paścāttāpena saṃyukto niśvasya ca punaḥpunaḥ |
aho tatsaphalaṃ janma yadājñā kriyate naraiḥ || 37 ||
[Analyze grammar]

prabhūṇāmekacittena te bhṛtyā durlabhāḥ smṛtāḥ |
teṣāmarthaśca dharmaśca kulaṃ caiva ca tāritam || 38 ||
[Analyze grammar]

prasannāstridaśāsteṣāṃ prabhu bhaktāśca ye narāḥ |
sevādharmo hi gahano yogināmapi duṣkaraḥ || 39 ||
[Analyze grammar]

na jñeyaḥ kena tattvena durārādhyaḥ prabhurbhavet |
ekenāpyaparādhena prakopaṃ kurute prabhuḥ || 40 ||
[Analyze grammar]

vinaśyaṃtyupakārāṇi tasmātsevā suduṣkarā |
svāmī sarpaśca vahniśca taptabhāvaṃ vrajaṃti hi || 41 ||
[Analyze grammar]

tasmādyatnena saṃsevyā ātmarakṣaṇatatparaiḥ |
so'haṃ bhūmau nipatitaḥ prabhorādeśabhaṃjakaḥ || 42 ||
[Analyze grammar]

kāṃstu lokāngamiṣyāmi kaluṣī bhūṇahā iva |
evaṃ vilapya bahuśo māmeva śaraṇaṃ gataḥ |
uvāca dīnayā vācā praṇipatya punaḥpunaḥ || 43 ||
[Analyze grammar]

dīno'smi jñānahīno'smi praṇato'smi ca śaṃkara |
kuru prasādaṃ deveśa aparādhaṃ kṣamasva me || 44 ||
[Analyze grammar]

na hi nirvahaṇaṃ yāṃti prabhūṇāmāśritā ruṣaḥ |
prasīda devadeveśa dīnasya kṛpaṇasya ca || 45 ||
[Analyze grammar]

api kīṭa pataṃgatvaṃ gaccheyaṃ tava śāsanāta |
bhaktohaṃ sarvadā deva putratve hi pratiṣṭhitaḥ || 46 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā puṣpadaṃtasya pārvati |
mamatvena tadā devi proktamitthaṃ tvayā vacaḥ || 47 ||
[Analyze grammar]

gaccha putra mamādeśānmahākālavanaṃ śubham |
liṃgamārādhaya kṣipraṃ tattvannāmnā bhaviṣyati || 48 ||
[Analyze grammar]

kīrttiste bhavitā putra yāvadābhūtasaṃplavam |
ityukte tu tvayā devi mayāpyuktaṃ varānane || 49 ||
[Analyze grammar]

na me mithyā vacaḥ putra bhaviṣyati kathaṃcana |
darśanādeva liṃgasya mamābhīṣṭo bhaviṣyasi || 50 ||
[Analyze grammar]

vimāne puṣpapāde tu samārūḍho bhaviṣyasi |
puṣpaiḥ saṃpūjyamānastu padaṃ prāpsyasi śāśvatam || 51 ||
[Analyze grammar]

gaṇaiḥ sārddhaṃ mayā caiva mudito vicariṣyasi |
mamāpi na ratirvatsa bhaviṣyati tvayā vinā || 52 ||
[Analyze grammar]

ahaṃ tatrāgamiṣyāmi mahākālavane śubhe |
tuṣṭo'haṃ sarvadā vatsa gaṇānāmagraṇīḥ kṛtaḥ || 53 ||
[Analyze grammar]

anayā śuddhayā bhaktyā lokānāmupakārakaḥ |
bhaviṣyasi na saṃdehastasminkṣetre gato dhruvam || 54 ||
[Analyze grammar]

ityukto hi mayā devi puṣpadaṃto gaṇāgraṇīḥ |
mānī mamājñayā maunī mahākālavane śubham || 55 ||
[Analyze grammar]

liṃgamārādhayāmāsa durvāseśādathottare |
liṃgenoktastu sahasā tuṣṭo'haṃ gaṇasattama |
tvannāmnā khyātimeṣyāmi prasādaste kṛto'dhunā || 56 ||
[Analyze grammar]

etasminnantare devi tvayā sārddhamahaṃ gataḥ |
śakrādyaistridaśaiḥ sārddhaṃ gaṇairnānāvidhaistathā || 57 ||
[Analyze grammar]

hṛṣṭastu puṣpadaṃto'pi puṣpapaṭṭāsane śubhe |
puṣpaiḥ prakīryamāṇo'pi punaḥ prāpto mamāṃtikam || 58 ||
[Analyze grammar]

mayā saṃśleṣitaḥ snehādutsaṃge'pyadhiropitaḥ |
sthānaṃ dattaṃ viśālākṣi idamuktaṃ mayā tadā || 59 ||
[Analyze grammar]

ye paśyaṃti narā liṃgaṃ tvayā saṃpūjitaṃ bhuvi |
te yāsyaṃti puṣpakeṇa krīḍanto vai triviṣṭapam || 60 ||
[Analyze grammar]

gaṇādhyakṣā bhaviṣyaṃti sarvakāmairalaṃkṛtāḥ |
mama loke gaṇādhyakṣā yāvadiṃdrāścaturdaśa || 61 ||
[Analyze grammar]

darśanātkṣīyate pāpamaihikaṃ pūrvakaṃ tathā |
tataḥ prasādānme sarvaṃ jñānaṃ samyagbhaviṣyati || 62 ||
[Analyze grammar]

yaḥ pūjayeccaturddaśyāmaṣṭamyāṃ somavāsare |
amaraiḥ saha saṃhṛṣṭo modate divi sarvadā || 63 ||
[Analyze grammar]

paitṛkairmātṛkaiḥ sārddhaṃ kulaistu saptabhiryutaḥ |
na vadetkenacitsārddhaṃ naro yaḥ prātarutthitaḥ || 64 ||
[Analyze grammar]

puṣpadaṃteśvaraṃ dṛṣṭvā so'śvamedhaphalaṃlabhet |
mucyate pātakādyaiśca yaḥ śāṭhyenāpi paśyati || 65 ||
[Analyze grammar]

mṛto gāṃdharvaloke tu yāti vidyādharairvṛtaḥ |
na tasya saṃtati cchedo yaḥ paśyati dinedine |
niyamena gaṇādhyakṣa jāyate brahmaṇo dinam || 66 ||
[Analyze grammar]

aiśvaryaṃ saptalokeṣu bhuktvā bhogānyathākramam |
pṛthivyāmekarāḍbhūtvā mamāṃge saṃbhaviṣyati || 67 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
puṣpadanteśvareśasya avimukteśvaraṃ śṛṇu || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 77

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: