Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ṣaṭsaptatitamaṃ devamaruṇeśvarasaṃjñakam |
viddhi pāpaharaṃ devi darśanātkāmadaṃ nṛṇām || 1 ||
[Analyze grammar]

purā devayuge devi prajāpatisute śubhe |
āstāṃ bhaginyau rūpeṇa samupete'dbhute'naghe || 2 ||
[Analyze grammar]

te bhārye kaśyapasyāstāṃ kadrūśca vinatā tathā |
prādāttābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ || 3 ||
[Analyze grammar]

kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ |
varātisargaṃ śrutvaiva kaśyapāduttamaṃ tu te || 4 ||
[Analyze grammar]

harṣādabhyadhikāṃ prītiṃ prāpatuḥ sma varastriyau |
vavre kadrūḥ sutānnāgānsahasraṃ tulyavarcasaḥ || 5 ||
[Analyze grammar]

dvau putrau vinatā vavre kadrūputrādhikau bale |
ojasā tejasā caiva vikrameṇādhikau ca tau || 6 ||
[Analyze grammar]

tasyai bharttā varaṃ prādāllapsyase putrakottamau |
evamastviti tāṃ cāha kaśyapo vinatāṃ tadā || 7 ||
[Analyze grammar]

yathā ca prārthitaṃ labdhvā varaṃ tuṣṭā'bhavattadā |
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau || 8 ||
[Analyze grammar]

kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām |
dhāryau garbhau prayatnena ityuktvā sa mahātapāḥ || 9 ||
[Analyze grammar]

te bhārye varasaṃhṛṣṭe kaśyapo vanamāviśat |
kālena mahatā kadrūrnāgānāṃ sā śatīrdaśa |
janayāmāsa cārvaṃgī dve cāṃḍe vinatā tadā || 10 ||
[Analyze grammar]

tayoraṃḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ |
sopasvedeṣu bhāṃḍeṣu paṃcavarṣaśatāni ca || 11 ||
[Analyze grammar]

tataḥ paṃcaśate kāle kadrūputrā vinirgatāḥ |
aṃḍabhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata || 12 ||
[Analyze grammar]

tataḥ putrārthinī devī vrīḍitā sā tapasvinī |
aṃḍaṃ bibheda vinatā tatra putraṃ dadarśa ha || 13 ||
[Analyze grammar]

pūrvārddhakāyasaṃpannamitareṇā prakāśitam |
sa putro roṣasaṃrabdhaḥ śaśāpaināmiti śrutam || 14 ||
[Analyze grammar]

yo'hamevaṃ kṛto mātastvayā lobhaparītayā |
śarīreṇāsamagreṇa tasmāddāsī bhaviṣyasi || 15 ||
[Analyze grammar]

paṃcavarṣaśatānyasyā yayā visparddhase sadā |
eṣa te ca suto mātardāsyādvai mokṣayiṣyati || 16 ||
[Analyze grammar]

yadyenamapi mātastvaṃ māmivāṃḍavibhedanāt |
na kariṣyasyanaṃgaṃ vā putraṃ cāti tarasvinam || 17 ||
[Analyze grammar]

pratipālayitavyaste janmakālo'sya dhīrayā |
viśiṣṭabalamīpsaṃtyā paṃcavarṣaśatānyataḥ || 18 ||
[Analyze grammar]

evaṃ śaptvā tato devi vinatāṃ mātaraṃ svakam |
aruṇo vilalāpātha vāṣpaśokapariplutaḥ || 19 ||
[Analyze grammar]

hāhā mayā nṛśaṃsena mātā svajananī svakā |
śaptā vināparādhena kathaṃ yāsyāmi sadgatim |
mātā dehāraṇiḥ puṃsāṃ mātā duḥkhasahā parā || 20 ||
[Analyze grammar]

garbhakleśe paraṃ duḥkhaṃ mātā jānāti yādṛśam |
vātsalyaṃ cādhikaṃ māturdṛśyate na tu paitṛkam || 21 ||
[Analyze grammar]

gurūṇāmeva sarveṣāṃ mātā gurutarā smṛtā |
ekasyāpi sutasyaiva na dṛṣṭā niṣkṛtiḥ śrutau || 22 ||
[Analyze grammar]

yadi piṃḍapradānaṃ tu gayāyāṃ kurute sutaḥ |
gate pitari paṃcatvaṃ mātā putrasya nirvṛtiḥ |
na ca mātṛvihīnasya mamatvaṃ kurute pitā || 23 ||
[Analyze grammar]

vikalo mātṛhīnastu putro hi procyate tadā |
yadā sa vṛddho bhavati tadā bhavati duḥkhitaḥ |
tadā śūnyaṃ jagatsarvaṃ yadā mātā viyujyate || 24 ||
[Analyze grammar]

so'haṃ pāpasamācāro jāto mātṛvihiṃsakaḥ |
mariṣyāmi na saṃdehaḥ sādhayitvā hutāśanam || 25 ||
[Analyze grammar]

jāto'haṃ vikalāṃgastu prākkṛtenaiva karmaṇā |
na mātā kāraṇaṃ yasmātsvakīyaṃ karma bhujyate || 26 ||
[Analyze grammar]

evaṃ vilapatastasya kaśyapasya sutasya ca |
aruṇasya viśālākṣi nāradaḥ samupāgataḥ || 27 ||
[Analyze grammar]

dṛṣṭvāruṇaṃ suduḥkhārttaṃ vilapaṃtaṃ punaḥ punaḥ |
pratyuvāca prasannātmā nāradaḥ prahasanniva || 28 ||
[Analyze grammar]

aruṇo'yamaho rauti kaśyapasyātmasaṃbhavaḥ |
vinatāyāḥ suto jyeṣṭhaḥ saṃbhūtastapasāṃ nidhiḥ || 29 ||
[Analyze grammar]

utpādito'yamalpāhairarddhakāyo mahābalaḥ |
enamāśvāsayiṣyāmi vinatāgarbhasaṃbhavam |
mohena vilapaṃtaṃ ca śreyo me bhavitā dhuvam || 30 ||
[Analyze grammar]

iti saṃciṃtya manasi vākyairmadhvamṛtopamaiḥ |
pratyuvācāruṇaṃ tatra nārado dvijasattamaḥ || 31 ||
[Analyze grammar]

tāta kaśyapadāyāda vinatāgarbhasaṃbhava |
tejorāśe durādharṣa saṃtāpaṃ mā kṛthā vṛthā || 32 ||
[Analyze grammar]

bhāvino'rthā bhavaṃtīha duḥkhasya ca sukhasya ca |
yattvayā vinatā śaptā rahasyaṃ devanirmitam || 33 ||
[Analyze grammar]

yadi testi ghṛṇā citte śaptātmajananī tvayā |
tadā gaccha mamādeśānmahākālavanaṃ śubham || 34 ||
[Analyze grammar]

uttare devadevasya yātreśasya ca puṇyadam |
vidyate tridaśaiḥ pūjyaṃ sarvadā sarvadaṃ śivam || 35 ||
[Analyze grammar]

aruṇastvevamuktastu nāradena mahātmanā |
ājagāma kṣaṇārddhena mahākālavanaṃ śubham || 36 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ tejaḥkūṭopamaṃ śubham |
pūjayāmāsa vidhivatpuṣpairbhāvasamanvitaḥ || 37 ||
[Analyze grammar]

liṃgenokto'ruṇo devi sārathyaṃ kuru sarvadā |
sūryasya bhramatastasya tvattulyo nāsti sārathiḥ || 38 ||
[Analyze grammar]

mayā dattaṃ tu sāmarthyaṃ sūryasya purataḥ sadā |
udayaste'ruṇa prāgvai paścātsūrya udeṣyati || 39 ||
[Analyze grammar]

tvannāmnā triṣu lokeṣu khyāto'hamaruṇeśvaraḥ |
bhaviṣyāmi na saṃdeho nṛṇāmarthapradāyakaḥ || 40 ||
[Analyze grammar]

ye māṃ paśyaṃti satataṃ tvannāmnā cāruṇeśvaram |
te yāsyaṃti paraṃ sthānaṃ dāhapralayavarjitam || 41 ||
[Analyze grammar]

modiṣyaṃti kulaiḥ sārddhaṃ pitṛmātṛsamudbhavaiḥ |
kalpakoṭisahasraṃ tu ye paśyaṃti samāhitāḥ || 42 ||
[Analyze grammar]

na duḥkhaṃ jāyate teṣāṃ ye paśyaṃti raverddine |
saṃsārasāgarotthaṃ vai yāvadiṃdrāścaturdaśa || 43 ||
[Analyze grammar]

yaḥ paśyati caturdaśyāṃ kṛṣṇāyāmaruṇeśvaram || 44 ||
[Analyze grammar]

sa neṣyati pitṝnsvarge narakasthānna saṃśayaḥ |
saṃkrāṃtau ravivāre ca yaḥ paśyedaruṇeśvaram |
śuṃḍīrasvāmino yātrā kṛtā tena na saṃśayaḥ || 45 ||
[Analyze grammar]

ityuktastena liṃgena vinatānaṃdanastadā |
āgataḥ kṛtakṛtyātmā yatra devo divaspatiḥ || 46 ||
[Analyze grammar]

asya liṃgasya māhātmyātkaśyapasyātmasaṃbhavaḥ |
aruṇo dṛśyate vyomni sūryasya purataḥ sadā || 47 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
aruṇeśvaradevasya puṣpavaṃteśvaraṃ śṛṇu || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye'ruṇeśvaramāhātmyavarṇanaṃnāma ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 76

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: