Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ekonaviṃśatitamaṃ nāgacaṃḍeśvaraṃ priye |
nirmālyalaṃghanāptapāpānmucyate yasya darśanāta || 1 ||
[Analyze grammar]

tasya prabhāvaṃ subhagaṃ kathayāmyatha vistarāt |
śṛṇvekāgramanā devi sarvapāpapraṇāśanam || 2 ||
[Analyze grammar]

purā devarṣigaṃdharvāścāraṇā guhyakāstathā |
upaviṣṭāḥ sudharmāyāṃ kathayaṃtaḥ śubhāṃ kathām || 3 ||
[Analyze grammar]

etasminnaṃtare śakro devarṣiṃ nāradaṃ munim |
papraccha sādaraṃ devi samāyātaṃ śucivratam || 4 ||
[Analyze grammar]

dṛṣṭvā vinayasaṃpannaṃ brahmacaryaparāyaṇam |
mekhalājinakaupīnaṃ vīṇādaṇḍavibhūṣitam || 5 ||
[Analyze grammar]

tvayā dṛṣṭamidaṃ sarvaṃ trailokyaṃ bhūrbhuvādikam |
utpādyamānamutpannaṃ pralayacca sahasraśaḥ || 6 ||
[Analyze grammar]

tvattulyo nāsti loke'sminmu ktvaikaṃ parameṣṭhinam |
jagatkāraṇamavyaktaṃ nityaṃ sadasadātmakam || 7 ||
[Analyze grammar]

yogena tapasā bhaktyā yattvayā paritoṣitaḥ |
trailokyamabhijānāsi tatsarvaṃ sarvataḥ sphuṭam || 8 ||
[Analyze grammar]

ato'haṃ praṣṭumicchāmi kathyatāṃ mama niścayam |
pṛthivyāṃ pravaraṃ kṣetraṃ pāvanaṃ bhuktimuktidam || 9 ||
[Analyze grammar]

evaṃ śrutvā tadā dhyātvā ciṃtayāmāsa nāradaḥ |
ciṃtayitvā ciraṃ kālamidaṃ vacanamabravīt || 10 ||
[Analyze grammar]

devarāja smṛtaṃ puṇyaṃ kṣetrarājamanuttamam |
kṣetrāṇāmuttamaṃ kṣetraṃ prayāgaṃ ca praśa syate || 11 ||
[Analyze grammar]

tasmāddaśaguṇaṃ kṣetraṃ mahākālasya kathyate |
bhuktidaṃ muktidaṃ tacca darśanādapi vāsava || 12 ||
[Analyze grammar]

etacchrutvā sahasrākṣo varṇayitvā ca taṃ munim |
sarvairdevagaṇaiḥ sārddhaṃ vimānasthastvarānvitaḥ || 13 ||
[Analyze grammar]

aṃtarikṣasthito jiṣṇuradrākṣīcca suraiḥ saha |
kṣetraṃ liṃgaiḥ samākīrṇamaṃgulasyāṃtaraṃ na hi || 14 ||
[Analyze grammar]

ṣaṣṭikoṭisahasrāṇi ṣaṣṭikoṭiśatāni ca |
mahākālavane ramye nirmālyaṃ laṃghyate katham || 15 ||
[Analyze grammar]

nirmālyalaṃghanāddoṣo mahānbhavati niścitam |
ityālocya punardevi jagmuḥ svarge manoramāḥ || 16 ||
[Analyze grammar]

nirmālyadoṣabhītāste kṣetre na viviśuḥ surāḥ |
etasminnaṃtare devi vimānasthā gaṇottamāḥ || 17 ||
[Analyze grammar]

gaṇairnānāvidhaiḥ geyairgīyamānaśca kiṃnaraiḥ |
cāraṇaiḥ stūyamānastu svargalokaṃ vrajansuraiḥ || 18 ||
[Analyze grammar]

praphullanayanairdṛṣṭaḥ ko'yaṃ dhanyo mahātapāḥ |
tejasā dīpyamānoyampasarobhiśca sevyate || 19 ||
[Analyze grammar]

papracchuramarāḥ sarve ko'yaṃ rudranibho gaṇaḥ |
yāti kutra mahābāho hṛṣṭātmā prahasanmukhaḥ || 20 ||
[Analyze grammar]

pṛṣṭastadā suraiḥ sarvairvismayāviṣṭamānasaiḥ |
kastvaṃ puruṣaśārdūla kiṃ tvayā sukṛtaṃ kṛtam || 21 ||
[Analyze grammar]

devānāṃ purato devi niḥśeṣaṃ kathitaṃ tadā |
mahākālo mahādevaḥ pūjito bhaktitaḥ stutaḥ || 22 ||
[Analyze grammar]

hṛṣṭena tena me dattaṃ gaṇatvaṃ yatsudurlabham |
nāma dattaṃ ca subhagaṃ nāgacaṃḍa iti dhruvam || 23 ||
[Analyze grammar]

papracchuramarāstacca sādaraṃ gaṇasattama |
nāgacaṃḍa tvayā tatra nirmālyaṃ patitaṃ tvatha || 24 ||
[Analyze grammar]

mahākālavane puṇye laṃghitaṃ caratā tvayā |
saṃcāro nāsti tatraiva liṃgasaṃkīrṇatā yataḥ || 25 ||
[Analyze grammar]

upāyastena kathito devānāṃ puratastadā |
tatra tiṣṭhati deveśā liṃgaṃ sarvaphalapradam || 26 ||
[Analyze grammar]

īśāneśvaradevasya tiṣṭhatīśānabhāgataḥ |
tasya darśanamātreṇa na sa gacchati duṣkṛtam || 27 ||
[Analyze grammar]

nirmālyalaṃghanodbhūtaṃ yatpāpaṃ jāyate mahat |
tatsarvaṃ nāśamāyāti tasya liṃgasya darśanāt || 28 ||
[Analyze grammar]

tato devagaṇāḥ sarve mahākālavane punaḥ |
samāyātā mahābhāgā mahākālaśca pūjitaḥ || 29 ||
[Analyze grammar]

yathā liṃgaṃ ca taddṛṣṭaṃ sarvadoṣakṣayaṃkaram |
tasya darśanamātreṇa nirmālyalaṃghanādibhiḥ |
doṣo naṣṭaḥ surāṇāṃ ca tato nāmāsya cakrire || 30 ||
[Analyze grammar]

asmākaṃ tena kathitaṃ nāgacaṃḍena dhīmatā |
nāgacaṃḍeśvarākhyānamato loke bhaviṣyati || 31 ||
[Analyze grammar]

kṛtvāsya nāma te devā jagmuḥ svargehamuttamam |
 pūjayiṣyaṃti ye kecinnāgacaṃḍeśvaraṃ śivam |
nirmālyalaṃghanodbhūtaṃ teṣāṃ naśyati pātakam || 32 ||
[Analyze grammar]

nāgacaṃḍeśvaraṃ devaṃ ye paśyaṃti dinedine |
ajñānājjñānataḥ pāpaṃ teṣāṃ naśyati nānyathā || 33 ||
[Analyze grammar]

āhlādaṃ nirvṛtiṃ svāsthyamārogyaṃ cārurūpatām |
sapta janmānyavāpnoti darśanena na saṃśayaḥ || 34 ||
[Analyze grammar]

prāpnotyabhimatānkāmāndevānāmapi durlabhān |
kīrttanānnātra saṃdeho nāgacaṃḍeśvarasya ca || 35 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
nāgacaṃḍeśvarasyaiva pratīhāreśvaraṃ śṛṇu || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: