Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīśiva uvāca |
devamaṣṭādaśaṃ viddhi khyātaṃ kalakaleśvaram |
yasya darśanamātreṇa kalaho naiva jāyate || 1 ||
[Analyze grammar]

sarvaduḥkhopaśamanaṃ sarvapāpa pramocanam |
vyādhisarpāgnicaurāṇāṃ śamanaṃ vāṃchitapradam || 2 ||
[Analyze grammar]

mama devi tvayā sārddhaṃ kalahaḥ samapadyata |
purā vistarato vacmi śṛṇvekāgramanāḥ śubhe || 3 ||
[Analyze grammar]

yadā tvaṃ himaśailasya duhitā varavarṇini |
tadā vivāhitaṃ kāṃte yathoktavidhinā mayā || 4 ||
[Analyze grammar]

vinivṛtte vivāhe ca tvayā sārddhaṃ varānane |
mahākālīti nāmnā vai varṇenāpi ca tādṛśī || 5 ||
[Analyze grammar]

nīlotpalanibhaprakhyā nīlakuṃcitamūrddhajā |
apyekasmiṃstadā tvaṃ hi mātṝṇāṃ maṃḍape śubhe |
madhye samupaviṣṭāsi kṛṣṇāṃjanasamaprabhā || 6 ||
[Analyze grammar]

kāli suṃdari matpārśve vallabhe tvamupāviśa |
śarīre mama tanvaṃgi site bhāsyasitadyutiḥ || 7 ||
[Analyze grammar]

bhujaṃgīvāsitā śubhre saṃśliṣṭā caṃdane tarau |
rajanīvāsite pakṣe dṛṣṭidoṣaharāsi me || 8 ||
[Analyze grammar]

ityuktāsi mayā devi girije cāruhāsini |
tadā proktaṃ tvayā vākyaṃ māmuddiśya sagadgadam || 9 ||
[Analyze grammar]

yadā tvayā madarthe hi preritā vedapāragāḥ |
saptarṣayo mahābhāgāḥ kiṃkṛte na tadāttha mām || 10 ||
[Analyze grammar]

tadā tvayā madarthe'pi prārthito janako mama |
himādrirājo yatnena kiṃ kālī na tadāttha mām || 11 ||
[Analyze grammar]

yadāpyuktaṃ tvayā dainyānmadarthe gaccha nārada |
prārthyatāṃ pārvatī śīghraṃ kiṃ kālī na tadāttha mām || 12 ||
[Analyze grammar]

satyeyaṃ laukikī gāthā na vṛthā parijāyate |
svakṛtena janaḥ sarvo jāḍyena pari bhūyate || 13 ||
[Analyze grammar]

avaśyamarthī prāpnoti khaṃḍanāṃ tuṃḍamuṃḍanām |
tapotidīrghacārairtayattvāṃ prārthitavatyaham || 14 ||
[Analyze grammar]

tasyā me niyatastveṣa hyavamānaḥ padepade |
naivāsmi kuṭilā raudrā viṣamā na ca dhūrjaṭe || 15 ||
[Analyze grammar]

nākulīnā vṛthācārā na duṣṭā na samatsarā |
saviṣastvaṃ yataḥ khyāto vyaktaṃ doṣā karāśrayaḥ || 16 ||
[Analyze grammar]

akulīno vṛthācāro mātsaryeṇāśritaḥ sadā |
nāhaṃ muṣṇāmi nayane tatra haṃtā tvameva ca || 17 ||
[Analyze grammar]

ādityastvāṃ vijānātu bhagavāndvādaśātmakaḥ |
mayā notpāṭitā daṃtāḥ kasyāpi nirapatrapa || 18 ||
[Analyze grammar]

pūṣādevo vijānāti dvādaśātmā divākaraḥ |
mūrdhni śūlaṃ tava yataḥ svaidoṣairmāmadhikṣipaḥ || 19 ||
[Analyze grammar]

yattu māmāha kṛṣṇeti mahākāleti viśrutaḥ |
ityathāpi pravādo'yaṃ pravaraḥ khyāmi te hara || 20 ||
[Analyze grammar]

nidarśanārthaṃ na dveṣācchrutvā taṃ kṣaṃtumarhasi |
virūpo yāvadādarśe nātmanaḥ paśyate mukham || 21 ||
[Analyze grammar]

manyate tāvadātmānamanyebhyo rūpavattamam |
yadā tu mukhamādarśe vikṛtaṃ so'bhivīkṣate || 22 ||
[Analyze grammar]

tadetaraṃ vijānāti hyātmānaṃ netaraṃ janam |
satyadharmacyutātpuṃsaḥ kṣudrādāśīviṣādiva || 23 ||
[Analyze grammar]

sa nāstikopyudvijate janaḥ kiṃ punarāstikaḥ |
ityukto'haṃ tvayā devi mayā kolāhalaḥ kṛtaḥ || 24 ||
[Analyze grammar]

anātmajñāsi girije mṛḍe paṃḍitamānini |
satyaṃ sarvairavayavaiḥ stuto'pi sadṛśaḥ pituḥ || 25 ||
[Analyze grammar]

kāṭhinyaṃ kaṣṭamabhyeti dhātubhyo bahughātitā |
kuṭilatvaṃ ca sarvebhyo'sevyatvaṃ ca himādiva || 26 ||
[Analyze grammar]

ityuktā'si mayā devi punaḥ proktaṃ tvayā vacaḥ |
tathāpi duṣṭasaṃsargātsaṃkrāṃtaṃ sarvameva hi || 27 ||
[Analyze grammar]

vyālebhyo'nekajihvatvaṃ bhasmataḥ snehavarjanam |
hṛtkāluṣyaṃ śaśāṃkādvai durbodhatvaṃ vṛṣādapi || 28 ||
[Analyze grammar]

śmaśānavāsādbhīrutvaṃ nagnatvaṃ ca na lajjayā |
nirghṛṇatvaṃ kapālācca dayā te vigatā ciram || 29 ||
[Analyze grammar]

evaṃ tadābhavadraudraḥ kalaho bhayakṛcchubhe |
evaṃ pravṛtte tu tadā kaṃpitaṃ bhuvanatrayam || 30 ||
[Analyze grammar]

bhītāśca devagaṃdharvā yakṣagaṃdharvarākṣasāḥ |
tasmātkolāhalo bhūmiṃ bhittvā liṃgamabhūttadā || 31 ||
[Analyze grammar]

liṃgamadhyātsamutpannā vāṇī sukhakarī śubhā |
āśvāsayaṃtī devānvai trailokyaṃ sacarācaram || 32 ||
[Analyze grammar]

nāmāsya cakrurdeveśāstadā kalakaleśvaram |
svaranāmāsau tato'bhūcchaṅkaro bhuvi viśrutaḥ || 33 ||
[Analyze grammar]

yastamarcayate bhaktyā devaṃ kalakaleśvaram |
na rākṣasāḥ piśācāśca na bhūtā na vināyakāḥ |
vipraṃ kuryurvarārohe kalaho na bhavedgṛhe || 34 ||
[Analyze grammar]

suśīlā gṛhiṇī tasya surūpā subhagā priye |
bahuputrā bahudhanā jāyate darśanāttathā || 35 ||
[Analyze grammar]

ye paśyaṃti caturddaśyāṃ devaṃ kalakaleśvaram |
na duḥkhaṃ na jarāvyādhirnākālamaraṇaṃ tathā || 36 ||
[Analyze grammar]

na ca śatrubhayaṃ teṣāṃ jāyate giriputrake |
loko'kṣayo bhaveddevi yāvadiṃdrāścaturddaśa || 37 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
yasya śravaṇamātreṇa kṣemamatra paratra ca || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: