Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
liṃgamekādaśaṃ viddhi devi siddheśvaraṃ śubham |
vīrabhadrasamīpe tu sarvasiddhipradāyakam || 1 ||
[Analyze grammar]

deva dāruvane pūrvaṃ viprā yogasamanvitāḥ |
sparddhayā siddhilabdhyarthaṃ tapo'kurvata saṃyatāḥ || 2 ||
[Analyze grammar]

śākāhārā nirāhārāḥ parṇāhārāstathāpare |
daṃtolūkhalinaḥ kecidaśmakuṭṭāstathā pare || 3 ||
[Analyze grammar]

kecidvīrāsanaratā dhūmrapānaratāḥ pare |
pādairūrdhvairadhovaktraiḥ kecidabhrāvakāśikāḥ || 4 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādīni kurvantyanye samāhitāḥ |
na cāpi paramā prāptā siddhirvarṣaśatairapi || 5 ||
[Analyze grammar]

duḥkhārttāściṃtayāmāsuḥ kathaṃ siddhirbhaviṣyati |
tapasā duṣkareṇaiva siddhirna vātra labhyate || 6 ||
[Analyze grammar]

vyarthā śrutistathā jātā yā gītā munibhiḥ purā |
tapasā labhyate sarvaṃ tapomūlamidaṃ jagat || 7 ||
[Analyze grammar]

aṃjanaṃ guṭikā caiva pādukāgamanaṃ tathā |
khaḍgasiddhirbile vāsaściṃtāmaṇirapekṣitam || 8 ||
[Analyze grammar]

evaṃ te'ciṃtayasiddhāḥ paramāmarṣapūritāḥ |
utsārya tattapodharmaṃ nāstikyaṃ bhāvamāgatāḥ || 9 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
āśvāsayaṃtī tānsiddhānmātā putramivaurasam || 10 ||
[Analyze grammar]

mā'vamanyadhvamāryā hi śrutirvyarthā mahītale |
tapo na niṃdyaṃ dharmo vā śrūyatāmatra kāraṇam || 11 ||
[Analyze grammar]

bhavitā bhavatāṃ siddhiratra naiva tapodhanāḥ |
sparddhayā siddhikāmaiśca tapastaddhi kṛtaṃ vṛthā || 12 ||
[Analyze grammar]

kāmācca tapaso hānirahaṃkārācca vismayaḥ |
krodhāllobhāttathā mohājjāyate nātra saṃśayaḥ || 13 ||
[Analyze grammar]

sparddhayā rahito yastu kāmakrodhavivarjitaḥ |
karoti karma bhāvena sa tapaḥphalamaśnute || 14 ||
[Analyze grammar]

vāsanāvāsito yastu ekacittaḥ samāhitaḥ |
āstikaḥ śraddadhānaśca sa tapaḥphalamaśnute || 15 ||
[Analyze grammar]

mātṛvatparadārāṇi paradravyāṇi loṣṭavat |
yaḥ paśyati naro nityaṃ sa tapaḥ phalamaśnute || 16 ||
[Analyze grammar]

īdṛśe puruṣe viprāstapaḥsiddhiśca dṛśyate |
bhavaṃtaḥ sparddhayā caiva kṛtavaṃtaśca duṣkaram || 17 ||
[Analyze grammar]

tasmādvarṣasahasreṇa naiva siddhirbhaviṣyati |
yadi madvacanaṃ kāryaṃ nirvikalpena cetasā || 18 ||
[Analyze grammar]

mahākālavanaṃ gatvā yūyaṃ sarve samāhitāḥ |
ārādhayadhvaṃ deveśaṃ sadā siddhipradāyakam || 19 ||
[Analyze grammar]

darśanāttasya devasya labhyate siddhiruttamā |
sanakādayo'pi ye devamāsādya yogatatparāḥ |
pūjayitvāpi bhāvena saṃsiddhiṃ paramāṃ gatāḥ || 20 ||
[Analyze grammar]

rājñā vasumatā pūrvaṃ khaṅgasiddhiḥ sudurlabhā |
prāptā darśanamātreṇa liṃgasyāsya prabhāvataḥ || 21 ||
[Analyze grammar]

pādukāgamanaṃ labdhaṃ haihayena mahātmanā |
kṛtavīrātmajenaiva vāhānāṃ ca sahasrakam || 22 ||
[Analyze grammar]

adṛśyakaraṇaṃ caiva prāptaṃ cānūruṇā purā |
svarṇasiddhiśca siddhena pādalepo rasāyanam |
aṃjanaṃ ca tathā labdhaṃ liṃgasyāsya ca darśanāt || 23 ||
[Analyze grammar]

ākāśavacanaṃ śrutvā te siddhā vismayānvitāḥ |
samāyātā mudā yuktā mahākālavanottame || 24 ||
[Analyze grammar]

sarvasiddhipradaṃ caiva dadṛśurliṃgamuttamam |
darśanāttasya liṃgasya saṃsiddhiṃ paramāṃ gatāḥ || 25 ||
[Analyze grammar]

tataḥprabhṛti vikhyāto devaiḥ siddheśvaraḥ paraḥ |
ye paśyaṃti narā devi devaṃ siddheśvaraṃ param |
na teṣāṃ durlabhā siddhirbhaviṣyati mahītale || 26 ||
[Analyze grammar]

siddheśvaraṃ gamiṣyaṃti bhāvahīnāḥ prasaṃgataḥ |
saṃsiddhāste bhaviṣyaṃti niyatā nātra saṃśayaḥ || 27 ||
[Analyze grammar]

mahāpātakasaṃyukto yastu siddheśvaraṃ smaret |
saṃsiddhastu bhavennūnaṃ jñānaiśvaryasamanvitaḥ || 28 ||
[Analyze grammar]

niyamena tu yaḥ paśyeddevaṃ siddheśvaraṃ param |
ṣaṇmāsājjāyate siddhirvāṃchitā yā bhaveddhṛdi || 29 ||
[Analyze grammar]

aṣṭamyāṃ ca caturddaśyāṃ kṛṣṇapakṣe viśeṣataḥ |
siddheśvaraṃ tu yaḥ paśyetsa paśyenmama maṃdiram || 30 ||
[Analyze grammar]

aputro labhate putraṃ nirdhanastu dhanaṃ labhet |
vidyārthī labhate vidyāṃ bhāryārthī labhate striyam || 31 ||
[Analyze grammar]

saṃkrāṃtau somavāre ca grahaṇe caiva yo'rcayet |
kulānāṃ śatamuddhṛtya paitṛkaṃ svādhikaṃ priye |
modate mama loke ca yāvadiṃdrāścaturdaśa || 32 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
siddheśvarasya devasya lokapāleśvaraṃ śṛṇu || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: