Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
dvādaśaṃ viddhi deveśi lokapāleśvaraṃ śivam |
yasya darśanamātreṇa sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

purā daityagaṇā devi prādurbhūtāḥ sahasraśaḥ |
hiraṇyakaśiporvakṣaḥsthalādatiparākramāḥ || 2 ||
[Analyze grammar]

tairiyaṃ vasudhā vyāptā saśailavanakānanā |
vidhvastāḥ svāśramāḥ sarve yajñā vidhvaṃsitāstathā || 3 ||
[Analyze grammar]

brāhmaṇā bhakṣitāścaiva veda vedāṃgapāragāḥ |
pūritānyagnikuṇḍāni pāṃsunā madhunā tathā || 4 ||
[Analyze grammar]

vidhvastāḥ kalaśāḥ sarve mṛdbhāṃḍādi ca cūrṇitam |
niḥsvādhyāyavaṣaṭkārā svadhāsvāhāvivarjitā || 5 ||
[Analyze grammar]

kṛtā ca dharaṇī devi naṣṭayajñotsavābhavat |
lokapālāstato bhītā mādhavaṃ śaraṇaṃ gatāḥ || 6 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ sarve kṣudhārtā duḥkhitāḥ kṛtāḥ |
vayaṃ glāniṃ gatā deva yajñabhāgaṃ vinā kṛtāḥ || 7 ||
[Analyze grammar]

vayaṃ trātāstvayā pūrvaṃ namucervṛṣaparvaṇaḥ |
hiraṇyakaśipo raudrānnarakācca murostathā || 8 ||
[Analyze grammar]

tathā rakṣa suraśreṣṭha bhayaṃ naḥ samupasthitam || 9 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā śaṃkhacakragadādharaḥ |
jagāma sa tato daityāḥ praviṣṭā varuṇālayam || 10 ||
[Analyze grammar]

te niṣkramya tato rātrau nighnaṃti dvijasattamān |
tāpasāndīkṣitāndevi dharmavrataparāyaṇān || 11 ||
[Analyze grammar]

atha svargaṃ gatāḥ kāṃte jitaḥ śakro marutpatiḥ |
tathaiva dakṣiṇāmāśāṃ dharmarājo jitastataḥ || 12 ||
[Analyze grammar]

gatvātha paścimāmāśāṃ jalarājo vinirjitaḥ |
uttare dhanado devi tairdaityaiḥ sa vinirjitaḥ || 13 ||
[Analyze grammar]

tataste vyākulā jātā viṣṇuṃ śaraṇamāgatāḥ |
upāyaḥ kathito devi devebhyo viṣṇunā tadā || 14 ||
[Analyze grammar]

mahākālavanaṃ gatvā devā bhaktyā samāhitāḥ |
ārādhayata sarveśaṃ śaṃkaraṃ lokaśaṃkaram || 15 ||
[Analyze grammar]

bhavatāṃ bhavitā siddhistatra tasya prasādataḥ || 16 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā kṛṣṇasyāmitatejasaḥ |
prasthitā lokapālāste mahākālavane śubhe || 17 ||
[Analyze grammar]

tāvattatraiva saṃruddhā daityaiḥ śastradharaistadā |
bhūyo naṣṭāśca saṃprāptā yatra devo janārdanaḥ || 18 ||
[Analyze grammar]

kathayāmāsuratyugraṃ yathā ruddhaṃ jagattrayam |
nārāyaṇena te proktā lokapālāḥ punaḥ punaḥ || 19 ||
[Analyze grammar]

yūyaṃ vratadharā bhūtvā kapālaiśca vibhūṣitāḥ |
khaṭvāṃgadhāriṇaḥ śāṃtāḥ paṃcamudrāvibhūṣitāḥ || 20 ||
[Analyze grammar]

bhasmabhūṣitasarvāṃgāḥ kṣudraghaṃṭāvirājitāḥ |
mahāvratadharā bhūtvā mahākālavano ttamam |
gacchadhvaṃ brahmaṇā sārddhaṃ pādabaddhaiśca nūpuraiḥ || 21 ||
[Analyze grammar]

atha te lokapālāśca śrutvā kṛṣṇasya bhāṣitam |
samāyātā mahādevi kṛtvā kāpālikaṃ vapuḥ || 22 ||
[Analyze grammar]

tatra dṛṣṭaṃ mahalliṃgaṃ tejasāṃ rāśimadbhutam |
stutaṃ ca vividhaiḥ stotrairlokapālaiḥ punaḥpunaḥ || 23 ||
[Analyze grammar]

tatastu tasya liṃgasya vahnijvālā viniḥsṛtā |
yayā te dānavāḥ sarve dagdhā bhasmatvamāgatāḥ || 24 ||
[Analyze grammar]

jñātvā liṃgasya māhātmyaṃ nāma cakruḥ samāhitāḥ |
sevitaṃ lokapālaistu liṃgaṃ tejomayaṃ param || 25 ||
[Analyze grammar]

lokapāleśvaronāma khyātiṃ yāsyati bhūtale |
ityuktvā tridaśāḥ sarve lokapālaiḥ samāvṛtāḥ |
svasvasthānaṃ gatā divyaṃ yathāpūrvaṃ mudānvitāḥ || 26 ||
[Analyze grammar]

ye paśyaṃti narā devi lokapāleśvaraṃ śivam |
samṛddhibhiḥ susaṃpannā bhaveyurjanmajanmasu || 27 ||
[Analyze grammar]

na dāridryaṃ na ca vyādhirnākālamaraṇaṃ tathā |
aiśvaryaṃ cātulaṃ teṣāṃ jāyate darśanātsadā || 28 ||
[Analyze grammar]

yo yamuddiśya vai kāmaṃ darśanaṃ tu kariṣyati |
tasya tajjāyate sarvaṃ mṛtasya paramā gatiḥ || 29 ||
[Analyze grammar]

aśvamedhasya yajñasya samyagiṣṭasya yatphalam |
tatphalaṃ labhate devi lokapāle śvarārcanāt || 30 ||
[Analyze grammar]

prasaṃgenāpi yaḥ paśyellokapāleśvaraṃ śivam |
modate svargaloke sa lokapālaiḥ samaṃ sadā || 31 ||
[Analyze grammar]

saṃkrāṃtau somavāre ca caturdaśyāṃ viśeṣataḥ |
ye paśyaṃti narā bhaktyā hyaṣṭamyāmayanadvaye || 32 ||
[Analyze grammar]

te durddharṣā bhavaṃtīha śatrūṇāṃ saṃgare tathā |
mṛtā yāṃti vimānena śakralokaṃ sudurlabham || 33 ||
[Analyze grammar]

krameṇa vāruṇaṃ lokaṃ dhanadasya yathāsukham |
punaḥ paitāmahaṃ yāṃti lokaṃ devaiḥ sudurlabham || 34 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
durlabhaḥ paramo guhyaṃ kāmeśvaramatho śṛṇu || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: