Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
bhūyastu śrotumicchāmi tvatto brahmavidāṃvara |
nīlagaṃgā kadā brahmañchiprākuṃḍe samāgatā || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahātīrthaṃ sarvatīrthaphala pradam |
nīlagaṃgāṃ naraḥ snātvā saṃgameśvaramarcayet || 2 ||
[Analyze grammar]

duḥsaṃgasaṃbhavā doṣā na bhavaṃti kadācana |
ekadā brahmaloke vai gaṃgā tripathagā nadī || 3 ||
[Analyze grammar]

gatā punaṃtī trīllokānnīlavāsā śucārditā |
bhagavankimidaṃ jātaṃ pātakaṃ me kṛtaṃ purā || 4 ||
[Analyze grammar]

duṣṭācārāparādhena yenemāṃ prāpitā daśām |
sarvalokeṣu yatkiṃcijanānāṃ pātakaṃ bhuvi || 5 ||
[Analyze grammar]

tatsarvaṃ tiṣṭhati mayi sarveṣāmapi dehinām |
tenāhaṃ vai bharākrāṃtā no śakyā calituṃ dharām || 6 ||
[Analyze grammar]

nīlabhāsā vivarṇā ca sarvadharmabahirmukhā |
yatkiṃcitkriyate karma śubhaṃ vā yadi vā'śubham || 7 ||
[Analyze grammar]

mayi tyaktvā punaṃtīha jaṃtavaḥ sarvaśo'malāḥ |
tiṣṭhaṃti puṇyalokeṣu bhuktimuktipradeṣu ca || 8 ||
[Analyze grammar]

asmākaṃ ca mahatkaṣṭaṃ jātaṃ dhātaḥ paraṃ malam |
na hi śarma na vai śāṃtirna nidrā na ca nirvṛtiḥ || 9 ||
[Analyze grammar]

na loke ca sthitirmedya pāpiṣṭhāyāḥ sanātanī |
duṣṭasaṃgodbhavaidoṃṣaiḥ plāvitāhaṃ jagadguro || 10 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi yena śāṃtirbhavenmama |
kiṃ tapaḥ kiṃ ca dānaṃ me kiṃ tīrthaṃ kiṃ ca sādhanam || 11 ||
[Analyze grammar]

yenāhaṃ pāpaliptāṃgī punaḥ prakṛtimāpnuyām |
evaṃ jñātvā mahāyo ginyathā yogyaṃ tathā kuru || 12 ||
[Analyze grammar]

brahmovāca |
śrūyatāṃ bhoḥ saricchreṣṭhe kāraṇaṃ pāpanāśanam |
mahākālavane ramye purī hyeṣā 'marāvatī || 13 ||
[Analyze grammar]

tatra śiprā saricchreṣṭhā vartate bhuvi pāvanī |
tasyā darśanamātreṇa sarvapāpakṣayo bhavet || 14 ||
[Analyze grammar]

tatra gaccha mahābhāge sadyaścātma viśuddhaye |
brahmaṇeti samākhyātaṃ śrutvā gaṃgā saridvarā || 15 ||
[Analyze grammar]

tamabhijñāya saṃprāptā mahākālavanaṃ śubham |
puṣkarasyāgnibhāge ca yatra devo marutsutaḥ || 16 ||
[Analyze grammar]

viṃdhyasya cottare bhāge aṃjanyāśramamuttamam |
sā putreṇa tapastepe pavitrā brahmacāriṇī || 17 ||
[Analyze grammar]

pativratābhiḥ sarvābhiḥ patibhirbrahmacāribhiḥ |
devāṃganābhirbahubhiḥ krīḍadbhirbālakuṃjaraiḥ || 18 ||
[Analyze grammar]

sarasīphullakalhārairmattālikulanāditaiḥ |
nirvairajaṃtubhiḥ sevyaṃ brahmarṣigaṇase vitam || 19 ||
[Analyze grammar]

manohrādakaraṃ puṇyaṃ pavitraṃ pāpanāśanam |
tatra praveśamātreṇa nīlavāsāḥ saridvarā || 20 ||
[Analyze grammar]

śuklavāsā'bhavatsadyo naṣṭapāpamalā 'śubhā |
śaraccaṃdranibhākārā dhūtapāpā payasvinī || 21 ||
[Analyze grammar]

tatraiva cāśramaṃ cakre manaḥsaṃharṣakāraṇam |
tatprabhṛti samākhyātaṃ sarvalokeṣu puṇyadam || 22 ||
[Analyze grammar]

nīlagaṃgeti vai vyāsa tīrthaṃ kilviṣanāśanam |
asmiṃstīrthe naraḥ snātvā hanumaṃtamathārcayet || 23 ||
[Analyze grammar]

tasya siddhiḥ karagatā bhaviṣyati na saṃśayaḥ |
āśvine māsi saṃprāpte kṛṣṇapakṣe samāhitaḥ || 24 ||
[Analyze grammar]

darśe pitṝnsamuddiśya śrāddhaṃ kuryānmahālayam |
tāritaṃ ca kulaṃ sarvaṃ tenātmaikottaraṃ śatam || 25 ||
[Analyze grammar]

samagotreṣu ye jātāḥ pūrvajā nirayavāsinaḥ |
te sarve sadgatiṃ yāṃti teṣāṃ lokāḥ sanātanāḥ || 26 ||
[Analyze grammar]

snātvā tilāṃjaliṃ dadyātpitṝ nuddiśya tatparaḥ |
akṣayā jāyate tṛptiḥ svargaloke mahīyate || 27 ||
[Analyze grammar]

bhojayedbrāhmaṇānsapta śrāddhaṃ kṛtvā tu pāyasaiḥ |
akṣayaṃ labhate śrāddha maśvamedhaphalaṃ bhavet || 28 ||
[Analyze grammar]

tīrthaṃ puṇyataraṃ vyāsa śṛṇu cānyadvadāmi te |
dugdhakuṃḍamiti khyātaṃ triṣu lokeṣu viśrutam || 29 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ sarvakāmavarapradam |
purā dugdhadharā devī pṛthunā dharmamūrtinā || 30 ||
[Analyze grammar]

dugdhaṃ sarvaṃ havirbhāvyaṃ sarveṣāṃ jīvanapradam |
dattaṃ nidhāya kuṃḍesmiṃstena dugdhasaraḥ smṛtam || 31 ||
[Analyze grammar]

kuṃḍe snātvā payaḥ pītvā dattvā gāṃ ca payasvinīm |
sarvabādhāvinirmukto dhanadhānyasamanvitaḥ || 32 ||
[Analyze grammar]

jāyate sarvakāleṣu mṛtaḥ svargapuraṃ vrajet |
tataḥ puṣkaramāsādya snānadānādikaṃ caret || 33 ||
[Analyze grammar]

sarvapāpaviśuddhātmā puṣkarasya phalaṃ labhet || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 54

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: