Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
ko'sau viṃdhyagirirbrahmankadā kāle samāgataḥ |
mahākālavane ramye kena vā preṣitaḥ purā || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
purā revājalairvyāsa plāviteyaṃ vasuṃdharā |
tadā sarvasurairevamagastirmunisattamaḥ || 2 ||
[Analyze grammar]

ārādhito mahābhāgo dharaṇītrāṇakāraṇāt |
tadāgatya girau ramye viṃdhye sa munisattama || 3 ||
[Analyze grammar]

ekāgramānaso bhūtvā bhavānīṃ viṃdhyavāsinīm |
ārādhayāmāsa tadā tāṃ ca devīṃ varepsayā || 4 ||
[Analyze grammar]

kaṃsavidrāvaṇakarīmasurāṇāṃ kṣayaṃkarīm |
bhārāvatāraṇīṃ puṇyāṃ baladevānujāṃ śubhām || 5 ||
[Analyze grammar]

yaśodāgarbhasaṃbhūtāṃ cāṇūrabalamardinīm |
vidyudābhāṃ nabhaḥsthāṃ ca kṛṣṇāṃ kṛṣṇāhimardinīm || 6 ||
[Analyze grammar]

jananīṃ devasenasya kavīnāṃ vācamīśvarīm |
gāyatrīṃ dvijamukhyānāṃ vyāhṛtiśchaṃdasāṃ varām || 7 ||
[Analyze grammar]

sahasrākṣīṃ tatheṃdrasya ṛṣeścāruṃdhatīṃ parām |
gavāṃ kāmadughāṃ śyāmāṃ latāṃ madhutamapriyām || 8 ||
[Analyze grammar]

aditiṃ sarvamātṝṇāṃ pārvatīṃ sarvayoṣitām |
jyotsnāṃ cāṃdramasīṃ bālāṃ sarvakāmavarapradām || 9 ||
[Analyze grammar]

śāradīmṛtuvelāyāṃ vṛṃdāvanacarīṃ varām |
māyināṃ vaiṣṇavīṃ māyāṃ sarvadaityavimohinīm || 10 ||
[Analyze grammar]

lakṣmīṃ ca śrīmatāmiṣṭāṃ yakṣiṇīṃ dhanadārcitām |
mahodadhīpsitāṃ velāṃ rājñāṃ ca rājasaṃpadam || 11 ||
[Analyze grammar]

vedikāṃ yajñaśālānāṃ havirāhavanīṃ śubhām |
dakṣiṇāṃ sarvadīkṣāṇāṃ sarvakāmaphalapradām || 12 ||
[Analyze grammar]

evaṃ stutā tadā devī pratyakṣā viṃdhyavāsinī |
prāha prasādasumukhī ṛṣīṇāṃ pravaraṃ hyṛṣim || 13 ||
[Analyze grammar]

viyatāṃ bho dvijaśreṣṭha yadasmatto'bhivāṃchitam |
yadīpsitā tvayā vatsa stutirme śucinā kṛtā || 14 ||
[Analyze grammar]

agastiruvāca |
yadi mātarvaro deyo devānāmupakāriṇi |
reveyaṃ varddhitā loke sarvalokabhayapradā || 15 ||
[Analyze grammar]

tayedaṃ plāvitaṃ viśvaṃ tasyāstu grahaṇaṃ kuru |
iti sā prārthitā tena tadā kāle maharṣiṇā || 16 ||
[Analyze grammar]

āgātsādhvī tadā vyāsa mahākālavanaṃ śubham |
sāṃtvapūrvaṃ vacastathyamagasti midamabravīt || 17 ||
[Analyze grammar]

vārayiṣye parāṃ devīṃ vardhamānāṃ drutaṃ hyṛṣe |
tāvatkālaṃ na cottiṣṭhedviṃdhyo nāma mahāgiriḥ || 18 ||
[Analyze grammar]

yāvattrikūṭe dvāre tvaṃ sthāsya si ṛṣisattama |
devakāryodyato nityaṃ dakṣiṇāṃ diśamuttamām || 19 ||
[Analyze grammar]

kuśasthalī mahāpuṇyā pavitrā pāpahāriṇī |
purī hyeṣā muniśreṣṭha triṣu lokeṣu viśrutā |
tatraivāhaṃ ciraṃ kālaṃ mātṛbhirnivasāmi vai || 20 ||
[Analyze grammar]

tatrāpi tvaṃ sadā siddhakṣetrādhipatyamāpnuyāḥ |
matsaro nirmalaṃ puṇyaṃ vimalodaṃ ca viśru tam || 21 ||
[Analyze grammar]

yatra puṇyavatāṃ vāso devyastiṣṭhaṃti koṭiśaḥ |
tasmiṃstīrthe narāḥ snātvā śucībhūya samāhitāḥ || 22 ||
[Analyze grammar]

yajaṃti caiva māṃ bhaktyā dhūpadīpāgnitarpaṇaiḥ |
kṣīrakhaṃḍājyabhojyaiśca bhojayedvidhivaddvijān || 23 ||
[Analyze grammar]

na teṣāṃ durlabhaṃ kiṃcittriṣu lokeṣu vidyate |
dhanadhānyadharaiśvaryaputradārādisaṃ padām || 24 ||
[Analyze grammar]

prāpyaṃte vividhā bhogā devānāmapi durlabhāḥ |
śatruto na bhayaṃ teṣāṃ dasyubhyo vā na rājataḥ || 25 ||
[Analyze grammar]

na śastrānalatoyaughātkadā citsaṃbhaviṣyati |
dīrghāyurbuddhimāṃlloke uṣitvā śāśvatīḥ samāḥ || 26 ||
[Analyze grammar]

sarvapāpaviśuddhātmā mṛtaḥ śivapuraṃ vrajet |
evaṃ vyāsa purīṃ prāpya ramyāṃ cojjayinīṃ śubhām || 27 ||
[Analyze grammar]

samāśritā tadā devī satataṃ viṃdhyavāsinī |
tasmiṃstīrthe naraḥ snātvā sarvapāpaiḥ pramucyate || 28 ||
[Analyze grammar]

striyo vā rajo doṣārtā vaṃdhyāḥ kākabakādikāḥ |
durbhagāḥ śīlahīnāśca sarvakāmavivarjitāḥ || 29 ||
[Analyze grammar]

vimalode'pi tāḥ snātvā dṛṣṭvā vai viṃdhyavāsinīm |
mucyaṃte sarvado ṣaistā nātra kāryā vicāraṇā || 30 ||
[Analyze grammar]

aputrā prāpnuyuḥ putrānkanyā vīrapatiṃ varam |
prāpyate sarvasaubhāgyaṃ sarvakāmavarapradam || 31 ||
[Analyze grammar]

vidyāvāñjāyate vipraḥ kṣatriyo vijayī bhavet |
vaiśyaśca bahulābhāḍhyaḥ śūdraḥ sukhamathāśnute || 32 ||
[Analyze grammar]

kathāṃ puṇyavatīmetāṃ sarvakāmavarapradām |
paṭhanvāpyathavā śṛṇvangosahasraphalaṃ labhet || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 55

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: