Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
 chinne vaktre tato brahmā krodhena tamasā vṛtaḥ |
lalāṭe svadamutpannaṃ gṛhītvā'tāḍayadbhuvi || 1 ||
[Analyze grammar]

tatsvedātkuṃḍalī jajñe sadhanuḥ samaheṣudhiḥ |
sahasrakavaco vīraḥ kiṃ karomītyuvāca ha || 2 ||
[Analyze grammar]

tamuvāca viraṃcistu darśayanrudramojasā |
vadhyatāmeṣa durbuddhirjāyate na yathā punaḥ || 3 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā dhanurudyamya pṛṣṭhataḥ |
sa pratasthe maheśasya bāṇahasto'tiroṣabhṛt || 4 ||
[Analyze grammar]

sa dṛṣṭvā puruṣaṃ cogramagamadvismito bhavaḥ |
divyabāṇadhanurhastaṃ vegavikrāṃtagāminam || 5 ||
[Analyze grammar]

mayā na vadhyo'tibalaḥ sakhā viṣṇorbhaviṣyati |
anugrāhyo hyahaṃ tena sakhyārthaṃ tapasi sthitaḥ || 6 ||
[Analyze grammar]

ciṃtayannitthamīśo'pi viṣṇorāśramamabhyagāt |
huṃkāradhvaninā brahmanmohayitvā tato naram || 7 ||
[Analyze grammar]

prapātya ca tadā hṛṣṭaḥ krīḍāṃ kurvañjagatsthitau |
yatra nārāyaṇaḥ śrīmāṃstapastepe pratāpavān || 8 ||
[Analyze grammar]

adṛśyaḥ sarvabhūtānāṃ viśvātmā viśvasṛgvibhuḥ |
tatra prāpto virūpākṣo dadarśa madhusūdanam || 9 ||
[Analyze grammar]

ekāṃguṣṭhasthitaṃ bhūmau tapo'tyaṃtamanāturam |
yugāṃtārkasahasrasya tejasā vṛtamadbhutam || 10 ||
[Analyze grammar]

puṇyā dhārasamāyuktaṃ purāṇapuruṣottamam |
dṛṣṭvā nārāyaṇaṃ devaṃ bhikṣāṃ dehītyuvāca ha || 11 ||
[Analyze grammar]

kapālaṃ darśayitvāgre jvalajjvalanasotkaṭam |
kapālapāṇiṃ saṃprekṣya rudraṃ viṣṇuraciṃtayat || 12 ||
[Analyze grammar]

ko'nyo yogyo bhavedbhikṣurbhikṣādānasya sāṃpratam |
yogyo'yamiti saṃkalpya dakṣiṇaṃ bhujamarpayat || 13 ||
[Analyze grammar]

taṃ bibhedāṃtargatajñaḥ śūlena śaśiśekharaḥ |
tataḥ pravāha utpannaḥ śoṇitasya vibhorbhujāt || 14 ||
[Analyze grammar]

jāṃbūnadarasākārā vahnijvāleva nirmalā |
niṣpapāta kapālāṃte śaṃbhunā saṃpratīcchitā || 15 ||
[Analyze grammar]

ṛjvī vegavatī śiprā dīdhitīvāṃbare raveḥ |
paṃcāśadyojanā dīrghā vistāre daśayojanā || 16 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ sā samuvāha harerbhujāt |
kiyaṃtaṃ kālamīśo hi bhikṣāṃ jagrāha bhāvitaḥ || 17 ||
[Analyze grammar]

dattāṃ nārāyaṇenātha satpātre pātra uttame |
tato nārāyaṇaḥ prāha haraṃ paramidaṃ vacaḥ || 18 ||
[Analyze grammar]

saṃpūrṇaṃ tava pātraṃ hi tato vai parameśvaraḥ |
satoyāṃbudanirghoṣaṃ śrutvā vākyaṃ harerharaḥ || 19 ||
[Analyze grammar]

śaśisūryāgni nayanaḥ śaśiśekharaśobhitaḥ |
kapāle dṛṣṭimāveśya trinetraiśca janārdanam || 20 ||
[Analyze grammar]

aṃgulyā ghaṭayanprāha kapālaṃ cātipūritam |
śrutvā hariridaṃ vākyaṃ raktadhārāṃ samāharat || 21 ||
[Analyze grammar]

pārśvatotha harerīśaḥ svāṃgulyā rudhiraṃ tadā |
divyaṃ varṣasahasraṃ ca dṛṣṭipātaṃ mamaṃtha vai || 22 ||
[Analyze grammar]

mathyamāne tato rakte kalalaṃ budbudaṃ kramāt |
babhūva ca tataḥ paścātkirīṭī saśarāsanaḥ || 23 ||
[Analyze grammar]

sahasrabāhū raktākṣo dhanurjyāṃ saṃspṛśanmuhuḥ |
babhūva tūṇīragalo vṛṣaskaṃdhoṃ'gulitravān || 24 ||
[Analyze grammar]

puruṣo'rjunasaṃkāśaḥ kapāle saṃprakāśayan |
taṃ dṛṣṭvā bhagavānviṣṇuḥ prāha rudramidaṃ vacaḥ || 25 ||
[Analyze grammar]

kapāle bhagavanko'yaṃ prādurbhūto'bhavannaraḥ |
uktiṃ śrutvā harerīśastamuvāca hare śṛṇu || 26 ||
[Analyze grammar]

naro nāmeti puruṣaḥ paramāstravidāṃvaraḥ |
yastvayokto nara iti narastasmādbha viṣyati || 27 ||
[Analyze grammar]

naranārāyaṇau cobhau yuge khyātau bhaviṣyataḥ |
saṃgrāme devakāryeṣu lokānāṃ paripālane || 28 ||
[Analyze grammar]

eṣa nārāyaṇa sakhā narastava bhaviṣyati |
tava ekākinaḥ saṃkhye tapasaśca mahāmuniḥ || 29 ||
[Analyze grammar]

vijñānasya parīkṣāyai tejo loke bhaviṣyati |
tejodhikamidaṃ divyaṃ brahmaṇaḥ paṃcamaṃ śiraḥ || 30 ||
[Analyze grammar]

tejasā brahmaṇo dīpto bhujasya tava śoṇitāt |
mama dṛṣṭinipātācca trīṇi tejāṃsi yānyataḥ || 31 ||
[Analyze grammar]

tatsaṃyogātsamutpannaḥ śatrūnudvejayiṣyati |
avadhyā ye bhaviṣyaṃti durjayāstava cāpare || 32 ||
[Analyze grammar]

śakrasya cāmarārīṇāṃ teṣāmeva bhayaṃkaraḥ |
evamuktavataḥ śaṃbhorvismitastasya tejasā || 33 ||
[Analyze grammar]

harirapi sa tatraiva tuṣṭāva harakeśavau |
namo hara hare tubhyaṃ namaḥ śaṃkara viṣṇave || 34 ||
[Analyze grammar]

namaste śūlahastāya namaste khaṅgapā ṇaye |
namonamaste medhyāya hṛṣīkeśa namo'stu te || 35 ||
[Analyze grammar]

namo'stu vācāṃ pataye śrīdharāya namonamaḥ |
evaṃ stuvantaṃ taṃ bhaktyā kṛtāṃjali puṭaṃ naram || 36 ||
[Analyze grammar]

tathaivāṃjalisaṃbaddhaṃ gṛhītvāśu karadvayam |
uddhṛtyātha kapālāttu punarvacanamabravīt || 37 ||
[Analyze grammar]

ya eva puruṣo raudro brahmaṇaḥ svedasaṃ bhavaḥ |
mama huṃkāraśabdena mohanidrāmupāgataḥ || 38 ||
[Analyze grammar]

nibodha taṃ ca tvaritamityuktvāṃtarhito haraḥ |
nārāyaṇasya pratyakṣaṃ bodhayitvā drutaṃ hi tam || 39 ||
[Analyze grammar]

vāmapādena hatvā ca samuttasthau naro ruṣā |
tayoryuddhaṃ samabhavatsvedaraktajayormahat || 40 ||
[Analyze grammar]

visphāritadhanuḥśabdairnāditāśeṣabhūta lam |
kavacaṃ svedajasyaikaṃ raktajasya tathā bhujau || 41 ||
[Analyze grammar]

evaṃ samena vai yuddhaṃ divyaṃ jātaṃ tu bhūtale |
trivarṣonāni varṣāṇāṃ śatāni daśa sudvija || 42 ||
[Analyze grammar]

yudhyato samatītāni svedaraktajayormune |
raktajo dvibhujo dṛṣṭvā kavacaikena svedajam || 43 ||
[Analyze grammar]

bibheda bāṇavegena brahmaṇastaṃ naraṃ param |
sasaṃbhramamu vācedaṃ brahmāṇaṃ madhusūdanaḥ || 44 ||
[Analyze grammar]

mannareṇocchrito brahmaṃstvadīyo vinipātitaḥ |
śrutvā tadākulo brahmā babhāṣe madhusūdanam || 45 ||
[Analyze grammar]

hare'nyajanmani naro madīyo yadi hīyate |
tena tuṣṭena saṃproktaṃ hariṇaivaṃ bhaviṣyati || 46 ||
[Analyze grammar]

kṛtvā tayo raṇamapi nivārya tāvuvāca ha |
athānyajanmani naro madīyo bhavitā kalau || 47 ||
[Analyze grammar]

tato mahāraṇe jāte tatrāhaṃ yojayāmi tam |
viṣṇunātha samāhūya maheśvarasureśvarau || 48 ||
[Analyze grammar]

uktāvimau narau rudrau pālanīyau svaśaktitaḥ |
svedajātāsṛgjātau tu svakīyāṃśau dharātale |
svāṃśabhūtau dvāparāṃte niyojyau bhūtale tvayā || 49 ||
[Analyze grammar]

tato'bravīttadā viṣṇuṃ sureśo duḥkhitaṃ vacaḥ || 50 ||
[Analyze grammar]

asminmanvaṃtare deva tretāyugaṃ tadā yadā |
tvadrūpeṇeha mahatā sūryaputrahitārthinā |
vālīnāma mahābāhuḥ sugrīvārthe nipātitaḥ || 51 ||
[Analyze grammar]

tena duḥkhena tapto'haṃ nāhaṃ gṛhṇāmi te naram |
agṛhṇamānaṃ deveśaṃ kāraṇāṃtaravādinam || 52 ||
[Analyze grammar]

viṣṇuḥ provāca maghavanbhuvo bhārāvatāraṇe |
avatāraṃ kariṣyāmi martyaloke'pyahaṃ vibho || 53 ||
[Analyze grammar]

tato hṛṣṭo'bhavacchakro viṣṇuvākyena tena vai |
pratigṛhya naraṃ hṛṣṭaḥ satyamastu vacastava || 54 ||
[Analyze grammar]

ityuktvā tu ravīndrau sa preṣayitvā ca tau punaḥ |
gatvā ca puṇḍarīkākṣo brahmāṇaṃ brahmaveśmani || 55 ||
[Analyze grammar]

kṛtaṃ jugupsitaṃ karma brahmannīśaṃ jighāṃsatā |
yattvayā devadeveśa pumānkopena bhāṣitaḥ || 56 ||
[Analyze grammar]

śuddhyarthamasya pāpasya prāyaścittaṃ paraṃ kuru |
gṛhṇanvahnitrayaṃ brahmannagni hotramupāsva ha || 57 ||
[Analyze grammar]

eko vai gārhapatyo'stu dvitīyāhavanīyakaḥ |
dakṣiṇāgnistṛtīyastu trikuṇḍeṣu prakalpaya || 58 ||
[Analyze grammar]

vartule tarpayātmānaṃ māmatho dhanuṣākṛtau |
catuṣkoṇe haraṃ devamṛgyajuḥsāmanāmabhiḥ || 59 ||
[Analyze grammar]

hutvā tvagniṃ ca tapasā haramevārcya tatkṣaṇāt |
divyaṃ varṣasahasraṃ tu hutvāgniṃ siddhimāpsyasi || 60 ||
[Analyze grammar]

prāyaścittaviśuddhātmā pratipadya maheśvaram |
tato niṣkalmaṣo bhūtvā viṣādaste gamiṣyati || 61 ||
[Analyze grammar]

ityevamuktvā harirugratejā gataḥ svakīyaṃ nilayaṃ mahātmā |
brahmāpi cittaṃ tapase nidhāya samādadhe sarvamathācyutoktam || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: