Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
purā tvekārṇave prāpte naṣṭe sthāvarajaṃgame |
nāgnirna vāyurādityo na bhūmirna diśo nabhaḥ || 1 ||
[Analyze grammar]

na nakṣatrāṇi na jyotirna dyaurneṃdurgrahā stathā |
na devāsuragaṃdharvāḥ piśācoragarākṣasāḥ || 2 ||
[Analyze grammar]

sarāṃsi naiva girayo nāpagā nābdhayastathā |
sarvamevatamobhūtaṃ na prājñāyata kiṃcana || 3 ||
[Analyze grammar]

tadaiko hi mahākālo lokānugrahakāraṇāt |
tasthau sthānānyaśeṣāṇi kāṣṭhāsvālokayanprabhuḥ || 4 ||
[Analyze grammar]

sṛṣṭyarthaṃ sa mahākālaḥ kare kāmaṃ pratiṣṭhitam |
dakṣiṇasya tu tarjanyāṃ sa mamaṃthāviśoṣitam || 5 ||
[Analyze grammar]

kalalaṃ budbudaṃ bhūtvā tavivegavivarddhitam |
jajñe tadaṃḍaṃ sudṛḍhaṃ suṣṭhu vṛttaṃ hiraṇmayam || 6 ||
[Analyze grammar]

kareṇa tāḍitaṃ taddhi babhūva dvidalaṃ mahat |
adhaḥkhaṃḍaṃ smṛtā bhūmirūrdhvaṃ dyaustārakānvitam || 7 ||
[Analyze grammar]

madhye'bhavattadā brahmā paṃcavaktraścaturbhujaḥ |
maheśvaro'numānyaiva tamayojadanaṃtaram || 8 ||
[Analyze grammar]

kuru sṛṣṭiṃ mahābāho vicitrāṃ madanugrahāt |
ityuktvāṃtarhitaḥ kvāpi devo brahmā na jagmivān || 9 ||
[Analyze grammar]

preryamāṇo'pi vai sraṣṭuṃ brahmā devamaciṃtayat |
brahmaṇā dhyāyamānaśca jñānārthaṃ bhagavānbhavaḥ || 10 ||
[Analyze grammar]

brahmaṇastapasā dṛṣṭaḥ prādādvedaṃ ṣaḍaṃgakam |
labdhe vede'pi na cirātsaṣṭiṃ kartuṃ śaśāka saḥ || 11 ||
[Analyze grammar]

tapasā'tiṣṭhadā bhūyaḥ samārādhayituṃ bhavam |
nāpaśyatsa yadā devaṃ tadā tuṣṭāva bhāvitaḥ || 12 ||
[Analyze grammar]

brahmovāca |
namaḥ śivāyāmalasattvacetase guṇatrayātītavisāritejase |
ṣaḍaṃgavedasya mamāpi vedhase parasvarūpānubhavāya cakṣuṣe || 13 ||
[Analyze grammar]

namo' stu te sṛṣṭividhau rajojuṣe jagatsthitau sattvamadhiṣṭhitāya te |
 vināśahetau tamasā mahīyase śivāya nirvāṇasukhapradāyine || 14 ||
[Analyze grammar]

aśeṣabhūtaprakṛteḥ parā ya vai parātmarūpāya namaḥ śivāya vai |
nṛbuddhyahaṃkāramanovidhāyine bhartre ca ṣaḍviṃśakarūpakāya vai || 15 ||
[Analyze grammar]

bhūtoyavahnyambaravāyucaṃdrasūryātmarūpābhiridaṃ tanūbhiḥ |
vyāptaṃ jagadyasya namo'stu tasmai bhūtaṃ bhaviṣyamatha vartamānam || 16 ||
[Analyze grammar]

yānīha tejāṃsi jagaṃti yāni bhūtāni bhavyānyatha kāraṇāni |
bhavaṃti sṛṣṭau vilayaṃ vināśe vrajaṃti yasyātmani taṃ namāmi || 17 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ saṃstuvato vyāsa brahmaṇo bhagavānparaḥ |
antarhita uvācedaṃ brahmansaṃyācyatāṃ varaḥ || 18 ||
[Analyze grammar]

sa vavre manasā putraṃ bhavaṃ gauravakāraṇāt |
vijñāyāṃtargataṃ tasya parameśa uvāca tam || 19 ||
[Analyze grammar]

yasmānmāṃ manasā putraṃ caturmukha samīhase |
kasmiṃścitkāraṇe tasmādahaṃ chetsyāmi te śiraḥ || 20 ||
[Analyze grammar]

ayācyaṃ yācitaṃ yasmānmamāṃśo nīlalohitaḥ |
rudro bhaviṣyati sutaḥ sa ca te hiṃsyati prabhām || 21 ||
[Analyze grammar]

anyadyasmātsmṛto bhaktyā tvayāhaṃ pitṛbhāvataḥ |
parabrahmasvarūpeṇa jijñāsā mama yā kṛtā || 22 ||
[Analyze grammar]

tasmādbrahmeti loke'tra nāma khyātaṃ bhaviṣyati |
pitāmahatvaṃ tenāpi pitāmahastato hyasi || 23 ||
[Analyze grammar]

labdhvā śāpavarāvevaṃ putrasṛṣṭiṃ cakāra saḥ |
svatejojanitaṃ vahniṃ juhvataḥ svedamāvahat || 24 ||
[Analyze grammar]

samidyuktena hastena lalāṭaṃ mārjato'bhavat |
svinnabhraṣṭastato raktabiṃdureko vibhāvasau || 25 ||
[Analyze grammar]

sa nīlalohito'bhūdvai sa ca rudro bhavājñayā |
tadanantaramāsādya uttatāra sutoṃ'tikāt || 26 ||
[Analyze grammar]

paṃcavaktro daśabhujaḥ śūlacāpāsiśaktimān |
tripaṃca nayano raudro vyālayajñopavītakaḥ || 27 ||
[Analyze grammar]

senduḥ kapardaṃ bibhrāṇaḥ siṃhacarmāṃbaraṃdharaḥ |
jātamevaṃ sa dṛṣṭvā tu brahmā nāmākarottadā || 28 ||
[Analyze grammar]

nīlalohitanāmeti bhava rudra pinākadhṛk |
tataḥ pravavṛte sṛṣṭiḥ sraṣṭurlokapitāmahāt || 29 ||
[Analyze grammar]

saptādau mānasāñjajñe sanakādīṃstato'parān |
marīci dakṣaprabhṛtīnmanvādīṃśca prajāsṛjaḥ || 30 ||
[Analyze grammar]

aṣṭabhedānsurānkṛtvā tiryagyoniṃ ca paṃcadhā |
manuṣyānekabhedāṃśca sṛṣṭimevaṃ sasarja ha || 31 ||
[Analyze grammar]

sṛṣṭiḥ surādikā jātā kṛtvā brahmāṇamapyadhaḥ |
praṇamyātha siṣevuste kevalaṃ nīlalohitam || 32 ||
[Analyze grammar]

tato brahmā'vadadrudramapūjyo hi tvayā kṛtaḥ |
svatejasā bhavānpūjyo yato yāhi himālayam || 33 ||
[Analyze grammar]

taṃ nīlalohitaḥ proce bhavatā nārcito hyaham |
tato jagāma rudro'sau sa yatra bhagavānbhavaḥ || 34 ||
[Analyze grammar]

tato brahmā'bhavanmūḍho rajasā copabṛṃhitaḥ |
tatāpa tejasā sṛṣṭiṃ manyamāno mayā kṛtām || 35 ||
[Analyze grammar]

mattulyo nāsti vai devo yena sṛṣṭiḥ pravarddhitā |
sadevāsuragandharvā paśu pakṣimṛgākulā || 36 ||
[Analyze grammar]

evaṃ mūḍhaḥ sa paṃcāsyo viraṃcyo'bhavaddarpitaḥ |
prāgvaktraṃ susvaraṃ tasya sāmavedapravartakam || 37 ||
[Analyze grammar]

dvitīyaṃ vadanaṃ tasya ṛgve dasya pravartakam |
yajurvedadharaṃ cānyadatharvākhyaṃ caturthakam || 38 ||
[Analyze grammar]

sāṃgopāṃgetihāsāṃśca sarahasyānsasaṃgrahān |
vedānadhīte vaktreṇa paṃcamenopacakṣuṣā || 39 ||
[Analyze grammar]

tasyā'surāḥ surāḥ sarve vaktrasyādbhutatejasaḥ |
tejasā na prakāśaṃte dīpaḥ sūryodaye yathā || 40 ||
[Analyze grammar]

saputrā api sodvegā babhūvurnaṣṭa cetasaḥ |
nābhigantuṃ na ca draṣṭuṃ ciraṃ tejo'pasarpitum || 41 ||
[Analyze grammar]

abhibhūtamivātmānaṃ manyamānā avidviṣaḥ |
sarve te mantrayāmāsurdevā vai hitamā tmanaḥ || 42 ||
[Analyze grammar]

gacchāma śaraṇaṃ devaṃ nistejā brahmatejasā |
kiṃ tu tasya na jānīmaḥ sthānaṃ yatra vyavasthitaḥ || 43 ||
[Analyze grammar]

taṃ bhīmamatra dakṣyāmo bhaktyā nānyena kenacit |
evaṃ saṃmantrya te devāḥ kṛtāṃjalipuṭāstadā |
cakruḥ stotraṃ maheśasya parayā svarasaṃpadā || 44 ||
[Analyze grammar]

devā ūcuḥ || |
namaste devadeveśa maheśvara namonamaḥ || 45 ||
[Analyze grammar]

na vidmaḥ paramaṃ mūḍhā mahimānaṃ tavātulam |
yadyogena paraṃ brahma bhūtānāṃ tvaṃ sanātanaḥ || 46 ||
[Analyze grammar]

pratiṣṭhā sarvabhūtānāṃ hetuḥ sarvasya sarjane |
bibharṣi caiva netrasthānsomasūryavibhāvasūn || 47 ||
[Analyze grammar]

nāmasaṃkīrtanādeva mucyante jaṃtavo'śubhāt |
pṛthivyabagnicandrārkavyomavāyūpalakṣaṇāḥ || 48 ||
[Analyze grammar]

mūrtayaste mahādeva vyāptamābhiraśeṣataḥ |
rajaḥsattvatamobhāvairbhrāmyamāṇaṃ tvayā jagat || 49 ||
[Analyze grammar]

nāvabudhyati sarveśa sarvamūrtidharo yataḥ |
brahmādīnāṃ sureśānāṃ saṃmohanavimohanam |
tvaṃ karoṣi yugāvartakāle kāle ca duḥsaham || 50 ||
[Analyze grammar]

sanatkumāra uvāca |
pratyakṣaṃ darśanaṃ dattvā devānāmanukaṃpayā |
prasannavadano bhūtvā devaiścāpi namaskṛtaḥ || 51 ||
[Analyze grammar]

vāsayanmohanāmnā tu saha devairmaheśvaraḥ || 52 ||
[Analyze grammar]

evaṃ saṃstūyamāno'sau devarṣipitṛmānavaiḥ |
antarhita uvācedaṃ devā brūta yathepsitam || 53 ||
[Analyze grammar]

devā ūcuḥ |
pratyakṣaṃ darśanaṃ sthāṇo prārthayāma sadā tava |
tvayā kāruṇyato'smākaṃ varaścāpi pradīyatām || 54 ||
[Analyze grammar]

yadasmākaṃ mahadvīryaṃ tejaścaiva parākramam |
tatsarvaṃ brahmaṇā grastaṃ paṃcamāsyasya tejasā || 55 ||
[Analyze grammar]

vineśuḥ sarvatejāṃsi tvatprasādātpunaḥ prabho |
jāyate tadyathāpūrvaṃ tathā kuru maheśvara || 56 ||
[Analyze grammar]

sanatkumāra uvāca |
pratyakṣametya vai paścāccalitaḥ śarva eva hi |
jagāma tatra yatrāsau rajo'haṃkāramūrttimān |
devāḥ stuvaṃto deveśaṃ parivārya upāviśan || 57 ||
[Analyze grammar]

brahmā tamāgataṃ devaṃ nājānāttamasā vṛtaḥ |
sūryakoṭisahasrāṇāṃ tejasā raṃjayañjagat || 58 ||
[Analyze grammar]

tadā'dṛśyata viśvātmā viśvasṛgviśvabhāva naḥ |
sa pitāmahamāsīnaṃ sakale devamaṇḍale || 59 ||
[Analyze grammar]

tejasābhibhavanrudrastena matto'grataḥ sthitaḥ |
rudratejobhibhūtaṃ ca brahmavaktraṃ na rājate || 60 ||
[Analyze grammar]

rātrau prakāśakiraṇaścaṃdraḥ sūryodaye yathā |
sagarvothātmajaṃ dṛṣṭvā rudradevaṃ sanātanam || 61 ||
[Analyze grammar]

avandata kareṇaiva prāha vai sasmitaṃ vacaḥ |
pratyuvāca virūpākṣo brahmāṇaṃ taṃ hasanniva || 62 ||
[Analyze grammar]

yato na veda paramaṃ devaṃ tattejasāvṛtaḥ |
tato'ṭṭahāsaṃ bhagavānmumoca śaśiśekharaḥ || 63 ||
[Analyze grammar]

paśyatāṃ sarvadevānāṃ śṛṇvatāṃ vācamuktavān |
tenādṛhāsaśabdena mohayitvā pitāmaham || 64 ||
[Analyze grammar]

tejorāśiśaśāṃkābhaḥ śaśāṃkārkāgnilocanaḥ |
vāmāṃguṣṭhanakhāgreṇa brahmaṇaḥ pañcamaṃ śiraḥ || 65 ||
[Analyze grammar]

cakarta kadalīgarbhaṃ naraḥ kararuhairiva |
chidyamānaṃ ca tadvaktraṃ bubudhe na pitāmahaḥ || 66 ||
[Analyze grammar]

rudrasya tejasā tasmānmo hito na natiṃ gataḥ |
chinnaṃ tasya śiraḥ paścādrudrahaste sthitaṃ tadā || 67 ||
[Analyze grammar]

apaśyaddaivataiḥ sārdhaṃ raudramatibhayājjvalat |
maheśvarakarāṃtasthanakhai rvaktraṃ virājate || 68 ||
[Analyze grammar]

grahamaṇḍalamadhyastho dvitīya iva candramāḥ |
utkṣipya tatkapālena nanarta śaśiśekharaḥ || 69 ||
[Analyze grammar]

śikharasthena sūryeṇa kailāsa iva parvataḥ |
chinne vaktre tato devā hṛṣṭapuṣṭā vṛṣadhvajam |
tuṣṭuvurvividhaiḥ stotrairdevadevaṃ kapālinam || 70 ||
[Analyze grammar]

devā ūcuḥ |
namaḥ kapāline nityaṃ mahākālāya śaṃkhine || 71 ||
[Analyze grammar]

aiśvaryajñānayuktāya sarvabhogapradāyine |
namo darpavināśāya sarvadevamayāya ca || 72 ||
[Analyze grammar]

kālasaṃhārakartā tvaṃ mahākālastato hyasi |
bhaktānāṃ duḥkhaśamano duḥkhāṃtastena rocase || 73 ||
[Analyze grammar]

śaṃkaropyāśu bhaktānāṃ tena tvaṃ śaṃkaraḥ smṛtaḥ |
chittvā brahmaśiro yasmātkapālaṃ ca bibharṣi ca || 74 ||
[Analyze grammar]

tena deva kapālī tvaṃ stuto hyasi prasīda naḥ |
evaṃ stutaḥ prasannātmā devānutthāpya śaṃkaraḥ || 75 ||
[Analyze grammar]

kṛpānidhiḥ sa bhagavāṃstatraivāṃtaradhīyata |
śaśiśakalamayūkhairbhāsita yatkapardaṃ dravati gaganagaṃgātoyavīcīviceyam |
sitavidhṛtakapālo mālayā rudrapārśve sa jayati jitavedhā ūrjitaḥ prājyatejāḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: