Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
yo'sau kapāla utpanno naronāma dhanurdharaḥ |
kimevaṃ so'dhunā jāta utpattau viśvakarmaṇaḥ || 1 ||
[Analyze grammar]

kathaṃ rudreṇa janitaḥ prabhuṇā buddhipūrvakam |
viṣṇunā vā bhagavatā brahmaṇā bhāva bhedataḥ || 2 ||
[Analyze grammar]

kena kasmātsamutpannaḥ śaṃkarācyutabrahmaṇām |
brahmā hiraṇyagarbho yo yo jātaśca caturmukhaḥ || 3 ||
[Analyze grammar]

adbhutaṃ paṃcamaṃ vaktraṃ kathaṃ tasyāpyupasthitam |
sa tasthau bhagavānbrahmā kathaṃ rudre mano'dadhat || 4 ||
[Analyze grammar]

mūḍhātmanā naro yena haṃtuṃ sa prahito haram || 5 ||
[Analyze grammar]

sanatkumāra uvāca |
maheśvaraharī etau dvāveva sati tiṣṭhataḥ |
tayoraviditaṃ nāsti siddhāsiddhaṃ mahātmanoḥ || 6 ||
[Analyze grammar]

brahmaṇaḥ paṃcamaṃ vaktraṃ yattadāsīnmahātmanaḥ |
tasyaiva mānasaḥ sogniḥ śirasā tena vai dhṛtaḥ || 7 ||
[Analyze grammar]

yo naro brahmaṇaḥ proktaḥ so'pyagnistasya mānasaḥ |
dadhāra taṃ mahādevaḥ kṛtvāṃgulyaṃtarāṃtare || 8 ||
[Analyze grammar]

pūrvaṃ dṛṣṭvā samutpatti mevaṃ tasya mahānnaraḥ |
tasmātkapālamaṃgulyāṃ ghaṭṭamānamajāyata || 9 ||
[Analyze grammar]

sa taṃ hatvā śareṇājau brahmaṇo nihitaṃ rajaḥ |
mumoha rajasā sattvaṃ yadṛcchā kṛtprabhuryataḥ || 10 ||
[Analyze grammar]

vyāsa uvāca |
kathamagniḥ samutpanno yoniḥ sarveṇa dhāritaḥ |
vistareṇa tadācakṣva bhagavanmunivaṃdita || 11 ||
[Analyze grammar]

sanatkumāra uvāca |
avyaktādīnsasarjādāvaṃḍaṃ hi tadajāyata |
jajñe sauvarṇavarṇābho brahmā lokapitāmahaḥ || 12 ||
[Analyze grammar]

svayaṃbhūḥ sa tapastaptvā divyaṃ varṣaśataṃ mahat |
sa tapaḥstho vyājahāra bhūrbhuvaḥsvariti śrutīḥ || 13 ||
[Analyze grammar]

śrutiyogāttu manasaḥ paścādagnirajāyata |
adhomukhaḥ papātāgniḥ pṛthivīṃ nirdahanyadā || 14 ||
[Analyze grammar]

pāṇibhyāṃ brahmaṇā sognirbhūmerūrdhvaṃ niveśitaḥ |
tato dakṣiṇahastena vedyāmagniḥ praṇīyate || 15 ||
[Analyze grammar]

purāpatannadhojvāla ūrdhvajvālo yadā dhṛtaḥ |
uttānaśca kṛto yasmādbrahmaṇā nirmito mithaḥ || 16 ||
[Analyze grammar]

jvālābhiḥ prajvalannūrdhvaṃ sarvaśabdasphuliṃgavān |
hiraṇyavarṇaṃ brahmāṇaṃ tadovācānirutkaṭaḥ || 17 ||
[Analyze grammar]

kimarthaṃ tu tvayā deva bhūmibhakṣaṃ nivāritam |
bubhukṣayāhamāviṣṭa āhāro me pradīyatām || 18 ||
[Analyze grammar]

evamukto'gnaye brahmā svaromāṇi juhāva saḥ |
kṛśaścakhāda agnistu sarvaromāṇi brahmaṇaḥ || 19 ||
[Analyze grammar]

abravīcca na me tṛptirna ca me dehanirvṛtiḥ |
tvacaṃ juhāva brahmā ca cakhādāgnistvacaṃ tadā || 20 ||
[Analyze grammar]

abravīttaṃ tadā vahnistṛptirnāsti mameti hi |
juhāva svāni māṃsāni tvacotkṛtya prajāpatiḥ || 21 ||
[Analyze grammar]

abravīcca na me tṛptirna ca me dehanirvṛtiḥ |
juhāva brahmā cāsthīni tānyaśnātsa bubhukṣitaḥ || 22 ||
[Analyze grammar]

tato dhātrā hutāśāya kṛto deho vidhātukaḥ |
tamadehamatho dṛṣṭvā brahmāṇamavadacca saḥ || 23 ||
[Analyze grammar]

aho brahmanna me tṛptirna ca me dehanirvṛtiḥ |
kuddheṇa brahmaṇā so'gnirhuṃkāreṇa dvidhā kṛtaḥ || 24 ||
[Analyze grammar]

āhatū rudatāvagnī āhārārthaṃ prajāpatim |
huṃkāreṇa punarbrahmā dvidhaikaikaṃ cakāra vai || 25 ||
[Analyze grammar]

trayasteṣāṃ rudaṃti sma rudanhyeko hyasaṃvṛtaḥ |
kruddhena brahmaṇā vyāsa huṃkāreṇaiva tāḍitaḥ || 26 ||
[Analyze grammar]

rorūyamāṇe cāgnau tu punarbrahmā kṛpānvitaḥ |
prāha kāmābhibhūtānāṃ bhuṃkṣva tvaṃ dehadhātukam || 27 ||
[Analyze grammar]

sa kālastasya kāmasya sā vṛttiḥ saṃprakalpitā |
akārāgniṃ sanniviṣṭaṃ dṛṣṭvā manasi mānasaḥ || 28 ||
[Analyze grammar]

huṃkārāgniḥ prajajvāla kimetaditi cābravīt |
brahmā tamāha tvamapi yatheṣṭāṃ vṛttimāśraya || 29 ||
[Analyze grammar]

devamadhye bahirvāpi munīnāmāśrameṣu ca |
ityevamuktastenāśu vṛttimetāmarocayat || 30 ||
[Analyze grammar]

ahamevaṃ pradāsyāmi punaḥ punaruvāca ha |
yasmādeṣa dvitīyognirhuṃkārātsamajāyata || 31 ||
[Analyze grammar]

sābhimāno'pamāno vā huṃkāro yatra kathyate |
sā ca vṛttirmamādeśādbubhukṣāśāṃtaye tava || 32 ||
[Analyze grammar]

ikārāgniṃ samāhūya brahmā vacanama bravīt |
bhavatogne tviyaṃ vṛttirannaṃ bhuktaṃ daheriti || 33 ||
[Analyze grammar]

ukārāgniṃ samāhūya brahmā vacanamabravīt |
yatpṛthivyāṃ gurudhyānaṃ bhagavaṃstatsamāśraya || 34 ||
[Analyze grammar]

ahaṃ ca te vidhāsyāmi sthānamāhārameva ca |
ityuktaḥ sa tu tenāgniryatpṛthivyāṃ śilācayaḥ || 35 ||
[Analyze grammar]

yato'gnirvyāsa tenokto girau durge mahāmune |
ukārāgniḥ sa cāpyeṣa samudre vaḍavāmukhaḥ || 36 ||
[Analyze grammar]

so'pi bhinnaḥ samāhūto brahmaṇā sthānalipsayā |
tvaṃ cakṣuḥ sarvalokasya brahmā vacanamabravīt || 37 ||
[Analyze grammar]

tasmāttvaṃ saṃskṛtāṃ vāṇīṃ dvijātīnāṃ prakāśaya |
daivī puṇyā hi pāpāṃśca āyuṣyaṃ haṃtyasaṃskṛtā || 38 ||
[Analyze grammar]

tasmāddvijātervijñeyā vāṇī puṇyā prakāśitā |
vākca mātā dvijātīnāṃ mukhe sā saṃpratiṣṭhitā || 39 ||
[Analyze grammar]

anṛtākṣaravinyāsādamaṃgalyā hyasaṃskṛtā |
vaktāraṃ haṃtyato hyagniḥ sadā saṃskṛtakṛddvijaḥ || 40 ||
[Analyze grammar]

āhūya bhūyo'kārāgniṃ prajāpatiracakṣuṣam |
vāgvedavāṇīmavadatsopi saṃmīlitekṣaṇaḥ || 41 ||
[Analyze grammar]

brahmāṇamāha vahnistu vācohaṃ mukhamasmi he |
sthānaṃ mama prayacchasva sarvatejovaraṃ param || 42 ||
[Analyze grammar]

brahmā tamāha yasmāttvaṃ tejaḥsthānaṃ samīhase |
tasmāttejomayaṃ yatte ravisthānaṃ bhaviṣyati || 43 ||
[Analyze grammar]

yasmāttejaḥ prapaśyaṃti cakṣurbhavati durbalam |
tasmāttattejasā yuktaṃ paśyedanimiṣaṃ kvacit || 44 ||
[Analyze grammar]

ikāramatha saṃbhinnamagnimāha pitāmahaḥ |
saumyadṛṣṭyā tu brahmāṇaṃ samudīkṣamupāgatam || 45 ||
[Analyze grammar]

yasmācchīghraṃ mahāsattva saumyadṛṣṭirihāgataḥ |
tasmāddāsyāmyahaṃ sthānaṃ sarvabhūtamanoramam || 46 ||
[Analyze grammar]

saṃśītātmā śītaraśmiścaṃdramāstvaṃ bhaviṣyasi |
sarvatejodhiko divyaḥ saumyaḥ paramabhāsuraḥ || 47 ||
[Analyze grammar]

tarusthaḥ sarvatejāṃsi tejasā'bhibhaviṣyasi |
ityuktvā taṃ visṛjyātha ukārāgnimathāhvayata || 48 ||
[Analyze grammar]

ihaihītīti śirasi samādāya nyaveśayat |
tatrasthaṃ paṃcamaṃ vaktraṃ ūrdhvametatprajāyate || 49 ||
[Analyze grammar]

sa evaṃ rūpavānagnirukārāgniḥ pratiṣṭhitaḥ |
tasmādagniśca sūryaśca ekametau vinirdiśet || 50 ||
[Analyze grammar]

bhavāgnirūpaṃ paramaṃ brahmāṇamidamabravīt |
mamāpi ruciraṃ sthānaṃ prayacchasva yathā svayam || 51 ||
[Analyze grammar]

brahmā tamāha katamaṃ sthānaṃ te rocate'nala |
agnistaṃ pratyuvācedaṃ sthānaṃ kathaya me param || 52 ||
[Analyze grammar]

sthānaṃ naivāsti te bhavyaṃ tato hyevaṃ bhaviṣyati |
atra te sthātumicchāsti yadi saṃsthāsyate tviha || 53 ||
[Analyze grammar]

loke nityaṃ samācāra lokasaṃsthitihetukaḥ |
saṃbhavārthamihāsa tvaṃ nijasattvaparākramaḥ || 54 ||
[Analyze grammar]

yadiha tvaṃ mahājvālābhābhiḥ kalitaśobhanaḥ |
prāpsyase sarva jaṃtūnāṃ bhāsuratvamanuttamam |
na hyeṣa dharmaścaivādyo māyāmohitakāmyayā || 55 ||
[Analyze grammar]

ityukte brahmaṇā so'gniḥ prajajvāla sahasraśaḥ |
anaṃtajvālābhi tato nānāvarṇādibhiḥ śritaḥ || 56 ||
[Analyze grammar]

akārekāra ūkāro brahmā tamatha dṛṣṭavān |
naivāsau śāmyatāṃ yāti vahnirbhūyo vyavardhata || 57 ||
[Analyze grammar]

vyāptaṃ bhavāgninā sarvaṃ tiryagūrdhvamadhastathā |
jvālābhirupari kṣiptaṃ dṛṣṭvātmānaṃ samaṃtataḥ || 58 ||
[Analyze grammar]

ciṃtayaṃtaṃ tu brahmāṇaṃ bhītaṃ caiva viśeṣataḥ |
śirasyaṃjalimādhāya tuṣṭāvātha praṇamya tam || 59 ||
[Analyze grammar]

tejonidhiṃ ca sarveśaṃ jñātumicchanprajāpatiḥ |
niruktasūktarāhasyairṛgyajuḥsāmabhāṣitaiḥ || 60 ||
[Analyze grammar]

brahmovāca |
saptatejo namaste'stu parasya paramātmane |
adbhutānāṃ pratiśrotre tejasā nidhaye namaḥ || 61 ||
[Analyze grammar]

bījaṃ yo viśvabhāvānāṃ saṃmohanavimohanam |
aṃdhakāro yugāvartakāle kāle ca duḥsaha || 62 ||
[Analyze grammar]

ūrdhvavaktra namastestu sattvātmaka dharātmaka |
jvalajjvālotpannajala jalajeśa jalecara || 63 ||
[Analyze grammar]

jalajotphullapatrākṣa jaladeva hutāśana |
kṛṣṇakāṃte kṛṣṇamārga svargamārgapradāyaka || 64 ||
[Analyze grammar]

yajñāhutisamācāra yajñarūpa namonamaḥ |
svarṇagarbha śamīgarbha jaya deva sanātana || 65 ||
[Analyze grammar]

tamohāra mahāhāra svāpriya tamohara |
pradīptarocirdeveśa citrabhāno namostu te || 66 ||
[Analyze grammar]

vaiśvānarānalodagra ūrdhvapāvaka sarvaga |
vibhāvaso mahābhāga kṛṣṇavartmannamonamaḥ || 67 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ stutastadā sognirviraṃcimabravīdvacaḥ |
tuṣṭo'haṃ bhavato brahmanbhāvakarma prasidhyati || 68 ||
[Analyze grammar]

evamuktastadā brahmā namaskṛtyābravītpunaḥ |
jñātumicchāmyahaṃ deva ko hi tvaṃ bhagavāniti || 69 ||
[Analyze grammar]

abravītso'tha brahmāṇaṃ puruṣa stvaṃ prajāpatiḥ |
ajñeyaṃ paramaṃ rūpaṃ tena yogyena paśya me || 70 ||
[Analyze grammar]

athāpaśyatsa divyena bhagavaṃtaṃ sanātanam |
sarvajñaṃ vidhikartāramīśvaraṃ sadasatpa ram || 71 ||
[Analyze grammar]

jvalanaṃ gaganaṃ bhūmiṃ dṛśyādṛśyaṃ paraṃ padam |
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jagatsthāvarajaṃgamam |
sadaiva kurute devo bhuṃkte sarvaṃ yataḥ prabhuḥ || 72 ||
[Analyze grammar]

atisaṃbhūtibhavyena stotreṇātha prajāpatiḥ |
tuṣṭāva devaṃ prakṛtaṃ purāṇamajamavyayam || 73 ||
[Analyze grammar]

tato'tiraktavarṇaṃ ca dṛṣṭvā devaḥ prajāpatiḥ |
viśvatobāhucaraṇaṃ viśvato'gniśiromukham || 74 ||
[Analyze grammar]

vyaktāvyaktapraṇetāraṃ praṇamañchirasā svayam |
paśyate'tha namaste'stu tubhyaṃ viśvabhavātmane || 75 ||
[Analyze grammar]

pṛthivī vāyurākāśaṃ yaccānyadbhuvanatrayam |
lokālokeśvaraṃ caiva jagatsthāvarajaṃgamam || 76 ||
[Analyze grammar]

tattvasargaṃ bhūtasargaṃ bhāvasargaṃ tathaiva ca |
brahmatejomayātmānaṃ saṃpaśyaṃścakṣuṣā svataḥ || 77 ||
[Analyze grammar]

yatkiṃcidvastujātaṃ hi tatsarvamacaraṃ caram |
evaṃ stutaḥ sa tu tadā anādirbhagavānprabhuḥ || 78 ||
[Analyze grammar]

atheśaḥ prāha brahmāṇaṃ tvayā dṛṣṭaṃ yathātatham |
sṛjedānīṃ prajāḥ sarvāḥ sa ca tvaṃ vinayānvitaḥ || 79 ||
[Analyze grammar]

kartāhamanukartā tvaṃ lokānāṃ sthitikāraṇe |
kuruṣvaitattathā bhāvyaṃ mayā pūrvaṃ vinirmitam || 80 ||
[Analyze grammar]

ityukto devadevena brahmā vacanamabravīt |
namaste'stu mahādeva bhava śarva namo'stu te || 81 ||
[Analyze grammar]

tvatprasādātprajāsargaṃ kurvato me maheśvara |
sakhāyaṃ prāptumicchāmi tvayā dattaṃ jagatpate || 82 ||
[Analyze grammar]

mahe3vara uvāca |
dhyāyataḥ putrakāmasya sraṣṭu kāmasya te yataḥ |
kalpitaṃ bhavitā deva madutpattiṃ yadīpsyasi || 83 ||
[Analyze grammar]

putratvaṃ prāpya hīśaste chetsyāmi paṃcamaṃ śiraḥ |
tatra cotpādayiṣyāmi naranārāyaṇāvubhau || 84 ||
[Analyze grammar]

brahmovāca |
kathaṃ nārāyaṇo devastapasā manyate sa naḥ |
kīrtayasva sakhā dhanyaḥ sa naḥ pūjyo bhaviṣyati || 85 ||
[Analyze grammar]

athāpaśyattato brahmā tejasā harimacyutam |
taṃ sarvagamanaṃ gamyaṃ śivaṃ nārāyaṇātmakam || 86 ||
[Analyze grammar]

maheśvarasya tejordhvaṃ saṃtaṃ nārāyaṇaṃ prabhum |
cakāra vyāharannārtaṃ śrīrūpaṃ śaktisāmyataḥ || 87 ||
[Analyze grammar]

aṃgulyā saṃspṛśandevo brahmāṇamabravīdvacaḥ |
brahmaṃste paramaṃ dhāma ṛṣirnārāyaṇānugaḥ || 88 ||
[Analyze grammar]

bhavitā lokarakṣārthaṃ śreṣṭhaḥ sarvadhanuṣmatām |
nārāyaṇa mahāvīrya śaktireṣā madīyikā || 89 ||
[Analyze grammar]

ityuktvā bhagavāndevastamagniṃ pāṇinā' grahīt |
dakṣahastāṃgulinakhamadhyasthaṃ samacīkarat || 90 ||
[Analyze grammar]

iti satkṛtya satataṃ naraṃ caiva maheśvaraḥ |
brahmaṇo darśayitvātha tatraivāṃtaradhīyata || 91 ||
[Analyze grammar]

athābravīttato brahmā agniṃ taṃ tu yugakṣaye |
spṛśandakṣiṇavāmābhyāṃ sāṃtvayanniva taṃ girā || 92 ||
[Analyze grammar]

bhṛguścaivāṃgirāḥ putrau bhavitārau na saṃśayaḥ |
atraiva mama bhavatāṃ vaṃśe vikhyātakarmaṇau || 93 ||
[Analyze grammar]

dvidhā saṃbhajya tenāgniṃ sṛṣṭeryajño bhaviṣyati |
bhavaṃtau tiṣṭhatastatra pṛthivyāṃ dānamāśritau || 94 ||
[Analyze grammar]

brahmaṇā'gnī sametau tu brahmāṇamanunoditau |
tasmādevaṃ vidhātavyau nirmathya vidhipūrvakam || 95 ||
[Analyze grammar]

ato'śvatthe śamīgarbhe saṃyogastatra paṭhyate |
bhārgavāṃgirasaścaiva dvividho daiva ucyate || 96 ||
[Analyze grammar]

tasmātsutahitaḥ śreṣṭhaścaturtha iti kathyate |
evaṃ vyāsa samutpanno naro'sau pūrvajanmani || 97 ||
[Analyze grammar]

evaṃ tu brahmaṇo vaktraṃ pañcamaṃ samapadyata || 98 ||
[Analyze grammar]

etadyo budhyate deva tejaḥsargamanuttamam |
brahmaṇo yāti sālokyaṃ śāṃto dāṃto jitendriyaḥ || 99 ||
[Analyze grammar]

etadyognisamudbhavaṃ paśupatermāhātmyasaṃsūcakaṃ vahneḥ sādhumatiḥ śṛṇoti satataṃ yaḥ śraddhayā bhāvitam |
yo vyāsa dvijadevatāpramukhataḥ saṃśrāvayedbhaktitaḥ so'tyarthaṃ bhavabhāvitaḥ śivapure saṃpūjyate daivataiḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: