Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
athottarasyāmāśāyāṃ kuṃḍamarkākhyamuttamam |
tatra nāmnottarārkeṇa raśmimālī vyavasthitaḥ || 1 ||
[Analyze grammar]

tāpayanduḥkhasaṃghātaṃ sādhūnāpyāyayanraviḥ |
uttarārko mahātejāḥ kāśīṃ rakṣati sarvadā || 2 ||
[Analyze grammar]

tatretihāso yo vṛttastaṃ niśāmaya suvrata |
vipraḥ priyavrato nāma kaścidātreya vaṃśajaḥ || 3 ||
[Analyze grammar]

āsītkāśyāṃ śubhācāraḥ sadātithijanapriyaḥ |
bhāryā śubhavratā tasya babhūvātimanoharā || 4 ||
[Analyze grammar]

bhartṛśuśrūṣaṇaratā gṛhakarmasupeśalā |
tasyāṃ sa janayāmāsa kanyāmekāṃ sulakṣaṇām || 5 ||
[Analyze grammar]

mūlarkṣaprathamepāde tathā keṃdre bṛhaspatau |
vavṛdhe sā gṛhe pitroḥ śukle pakṣe yathā śaśī || 6 ||
[Analyze grammar]

surūpā vinayācārā pitrośca priyakāriṇī |
atīva nipuṇā jātā gṛhopaskaramārjane || 7 ||
[Analyze grammar]

yathāyathā samaidhiṣṭa sā kanyā pitṛmaṃdire |
tathātathā pitustasyāściṃtā saṃvavṛdhetarām || 8 ||
[Analyze grammar]

kasmai deyā varā kanyā suramyeyaṃ sulakṣaṇā |
asyā anuguṇo labhyaḥ kva mayā vara uttamaḥ || 9 ||
[Analyze grammar]

kulena vayasā cāpi śīlenāpi śrutena ca |
rūpeṇārthenasaṃyuktaḥ kasmai dattā sukhaṃ labhet || 10 ||
[Analyze grammar]

iti ciṃtayatastasya jvarobhūdatidāruṇaḥ |
yaściṃtākhyo jvaraḥ puṃsāmauṣadhairnāpi śāmyati || 11 ||
[Analyze grammar]

tanmūlarkṣavipākena ciṃtākhyena jvareṇa ca |
sa vipraḥ paṃcatāṃ prāptastyaktvā sarvaṃ gṛhādikam || 12 ||
[Analyze grammar]

pitaryuparate tasyāḥ kanyāyāḥ sā jananyapi |
śubhavratā parityajya tāṃ kanyāṃ patimanvagāt || 13 ||
[Analyze grammar]

dharmoyaṃ sahacāriṇyā jīvatājīvatāpi vā |
patyā sahaiva sthātavyaṃ pativratayujā sadā || 14 ||
[Analyze grammar]

nāpatyaṃ pāti no mātā na pitā naiva bāṃdhavāḥ |
patyuścaraṇaśuśrūṣā pāyādvai kevalaṃ striyam || 15 ||
[Analyze grammar]

sulakṣaṇāpi duḥkhārtā pitroḥ paṃcatvamāptayoḥ |
aurdhvadaihikamāpādya daśāhaṃ vinivartya ca || 16 ||
[Analyze grammar]

ciṃtāmavāpa mahatīmanāthā dainyamāgatā |
kathamekākinī pitrā mātrāhīnā bhavāṃbudheḥ || 17 ||
[Analyze grammar]

dustaraṃ pāramāpsyāmi strītvaṃ sarvābhibhāvi yat |
na kasmaicidvarāyāhaṃ pitṛbhyāṃ pratipāditā || 18 ||
[Analyze grammar]

tadadattā kathaṃ svairamahamanyaṃ varaṃ vṛṇe |
vṛtopi na kulīnaścedguṇavānna ca śīlavān || 19 ||
[Analyze grammar]

svādhīnopi na tattena vṛtenāpi hi kiṃ bhavet |
iti saṃciṃtayaṃtī sā rūpaudāryaguṇānvitā || 20 ||
[Analyze grammar]

yuvabhirbahubhirnityaṃ prārthitāpi muhurmuhuḥ |
na kasyāpi dadau bālā praveśaṃ nija mānase || 21 ||
[Analyze grammar]

pitroruparatiṃ dṛṣṭvā vātsalyaṃ ca tathāvidham |
niniṃda bahudhātmānaṃ saṃsāraṃ ca niniṃda ha || 22 ||
[Analyze grammar]

yābhyāmutpāditā cāhaṃ yābhyāṃ ca paripālitā |
pitarau kutra tau yātau dehino dhiganityatām || 23 ||
[Analyze grammar]

aho dehopyahoṃgatvaṃ yathā pitroḥ puro mama |
iti niścitya sā bālā vijiteṃdriya mānasā || 24 ||
[Analyze grammar]

brahmacaryaṃ dṛḍhaṃ kṛtvā tapa ugraṃ cacāra ha |
uttarārkasya devasya samīpe sthiramānasā || 25 ||
[Analyze grammar]

tasyāṃ tapasyamānāyāmekācchāgī laghīyasī |
tatra pratyahamāgatya tiṣṭhettatpurato'calā || 26 ||
[Analyze grammar]

tṛṇaparṇādikaṃ kiṃcitsāyamabhyavahṛtya sā |
tatkuṃḍapītapānīyā svasvāmisadanaṃ vrajet || 27 ||
[Analyze grammar]

tata itthaṃ vyatītāsu paṃcaṣā susamāsu ca |
līlayā vicarandevastatra devyā sahāgataḥ || 28 ||
[Analyze grammar]

sannidhāvuttarārkasya tapasyatīṃ sulakṣaṇām |
sthāṇuvanniścalāṃ sthāṇuradrākṣīttapasā kṛśām || 29 ||
[Analyze grammar]

tato girijayā śaṃbhurvijñaptaḥ karuṇātmanā |
vareṇānugṛhāṇemāṃ baṃdhuhīnāṃ sumadhyamām || 30 ||
[Analyze grammar]

śarvāṇīgiramākarṇya tataḥ śarvaḥ kṛpānidhiḥ |
samādhimīlitākṣīṃ tāmuvāca varado haraḥ || 31 ||
[Analyze grammar]

sulakṣaṇe prasannosmi varaṃ varaya suvrate |
ciraṃ khinnāsi tapasā kaste'stīha manorathaḥ || 32 ||
[Analyze grammar]

sāpi śaṃbhorgiraṃ śrutvā mukhapīyūṣavarṣiṇīm |
mahāsaṃtāpaśamanīṃ locane udamīlayat || 33 ||
[Analyze grammar]

tryakṣaṃ pratyakṣamāvīkṣya varadānonmukhaṃ puraḥ |
devīṃ ca vāmabhāgasthāṃ praṇanāma kṛtāṃjaliḥ || 34 ||
[Analyze grammar]

kiṃ vṛṇe yāvaditthaṃ sā ciṃtayeccārumadhyamā |
tāvattayāniraikṣiṣṭa varākī barkarī puraḥ || 35 ||
[Analyze grammar]

ātmārthaṃ jīvalokesminko na jīvati mānavaḥ |
paraṃ paropakārārthaṃ yo jīvati sa jīvati || 36 ||
[Analyze grammar]

anayā mattapovṛtti sākṣiṇyā bahvanehasam |
asevyahaṃ tadetasyai varayāmi jagatpatim || 37 ||
[Analyze grammar]

parāmṛśya manasyetatprāha tryakṣaṃ sulakṣaṇā |
kṛpānidhe mahādeva yadi deyo varo mama || 38 ||
[Analyze grammar]

ajaśāvī varākyeṣā tarhi prāganugṛhyatām |
vaktuṃ paśutvānnovetti kiṃcinmadbhaktipeśalā || 39 ||
[Analyze grammar]

iti vācaṃ niśamyeśaḥ paropakṛtiśālinīm |
sulakṣaṇāyā nitarāṃ tutoṣa praṇatārtihā || 40 ||
[Analyze grammar]

devadavastataḥ prāha devi paśya girīṃdraje |
sādhūnāmīdṛśī buddhiḥ paropakaraṇorjitā || 41 ||
[Analyze grammar]

te dhanyāḥ sarvalokeṣu sarvadharmāśrayāśca te |
yataṃte sarvabhāvena paropakaraṇāya ye || 42 ||
[Analyze grammar]

saṃcayāḥ sarvavastūnāṃ ciraṃ tiṣṭhati no kvacit |
suciraṃ tiṣṭhate caikaṃ paropakaraṇaṃ priye || 43 ||
[Analyze grammar]

dhanyā sulakṣaṇā caiṣā yogyā'nugrahakarmaṇi |
brūhi devi varo deyaḥ ko'syaicchāgyai ca kaḥ priye || 44 ||
[Analyze grammar]

śrīdevyuvāca |
sarvasṛṣṭikṛtāṃ kartaḥ sarvajñapraṇatārtihan |
sulakṣaṇā śubhācārā sakhī mestu śubhodyamā || 45 ||
[Analyze grammar]

yathā jayā ca vijayā yathā caiva jayaṃtikā |
śubhānaṃdā sunaṃdā ca kaumudī ca yathormilā || 46 ||
[Analyze grammar]

yathā caṃpakamālā ca yathā malayavāsinī |
karpūralatikā yadvadgaṃdhadhārā yathā śubhā || 47 ||
[Analyze grammar]

aśokā ca viśokā ca yathā malayagaṃdhinī |
yathā caṃdananiḥśvāsā yathā mṛgamadottamā || 48 ||
[Analyze grammar]

yathā ca kokilālāpā yathā madhurabhāṣiṇī |
gadyapadyanidhiryadvadanuktajñā yathā ca sā || 49 ||
[Analyze grammar]

dṛgaṃcaleṃgitajñā ca yathā kṛtamanorathā |
gānacittaharā yadvattathāstveṣā sulakṣaṇā || 50 ||
[Analyze grammar]

atipriyā bhavitrī me yadbāla brahmacāriṇī |
anenaiva śarīreṇa divyāvayavabhūṣaṇā || 51 ||
[Analyze grammar]

divyāṃbarā divyagaṃdhā divyajñānasamanvitā |
samayā māṃ sadaivāstāṃ caṃcaccāmaradhāriṇī || 52 ||
[Analyze grammar]

eṣāpi kāśirājasya kumāryastviha barkarī |
atraiva bhogānsaṃprāpya muktiṃ prāpsyatyanuttamām || 53 ||
[Analyze grammar]

anayā tvarkakuṃḍesminpuṣye māsi raverdine |
snātaṃ tvanudite sūrye śītādakṣubdhacittayā || 54 ||
[Analyze grammar]

rājaputrī tataḥ puṇyādastveṣā śubhalocanā |
varadānaprabhāveṇa tava viśveśvara prabho || 55 ||
[Analyze grammar]

barkarīkuṃḍamityākhyā tvarkakuṃḍasya jāyatām |
etasyāḥ pratimā pūjyā bhaviṣyatyatra mānavaiḥ || 96 ||
[Analyze grammar]

uttarārkasya devasya puṣye māsi raverdine |
kāryā sā vatsarīyātrā na taiḥ kāśīphalepsubhiḥ || 57 ||
[Analyze grammar]

mṛḍānyābhihi taṃ sarvaṃ kṛtvaitadviśvago vibhuḥ |
viśvanātho viveśātha prāsādaṃ svamatarkitaḥ || 58 ||
[Analyze grammar]

skaṃda uvāca |
lolārkasya ca māhātmyamuttarārkasya ca dvija |
kathitaṃ te mahābhāga sāṃbādityaṃ niśāmaya || 59 ||
[Analyze grammar]

śrutvaitatpuṇyamākhyānaṃ śubhaṃ lolottarārkayoḥ |
vyādhibhirnābhibhūyeta na dāridryeṇa bādhyate || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe uttarārkavarṇanaṃ nāma saptacatvāriṃśodhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: