Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
śṛṇu suśroṇi subhage vaiśvānarasamudbhavam |
puṇyaśīlasuśīlābhyāṃ yathoktaṃ śivaśarmaṇe || 1 ||
[Analyze grammar]

atha kālena tadyoṣidaṃtarvatnī babhūva ha |
vidhivadvihite tena garbhādhānākhya karmaṇi || 2 ||
[Analyze grammar]

tataḥ puṃsavanaṃ tena spaṃdanātprāgvipaścitā |
gṛhyoktavidhinā samyakkṛtaṃ puṃstvavivṛddhaye || 3 ||
[Analyze grammar]

sīmantothāṣṭame māsi garbharūpasamṛddhikṛt |
sukhaprasava siddhyai ca tenākāri kriyāvidā || 4 ||
[Analyze grammar]

athātaḥ satsutārāsu tārādhipa varānanaḥ |
keṃdre gurau śubhe lagne sugraheṣvayugeṣu ca || 5 ||
[Analyze grammar]

ariṣṭaṃ dīpayandīptyā sarvāriṣṭavināśakṛt |
tanayo nāma tasyāṃ tu śuciṣmatyāṃ babhūva ha || 6 ||
[Analyze grammar]

sadyaḥ samastasukhado bhūrbhuvaḥsvarnivāsinām |
gaṃdhavāhāgandhavāhādigvadhūmukhavāsanāḥ || 7 ||
[Analyze grammar]

iṣṭagandhaprasūnaughairvavarṣuste ghanāghanāḥ |
devadundubhayo neduḥ praseduḥ sarvatodiśaḥ || 8 ||
[Analyze grammar]

paritaḥ saritaḥ svacchā bhūtānāṃ mānasaiḥ saha || 9 ||
[Analyze grammar]

tamo'tāmyattu nitarāṃ rajopi virajobhavat || 9 ||
[Analyze grammar]

sattvāḥ sattvasamāyuktā vasudhāsīcchubhā tadā |
kalyāṇī sarvato vāṇī prāṇinaḥ prīṇayaṃtyabhūt || 10 ||
[Analyze grammar]

tilottamorvaśīraṃbhā prabhā vidyutprabhā śubhā |
sumaṃgalā śubhālāpā suśīlāḍyā varāṃganāḥ || 11 ||
[Analyze grammar]

kvaṇatkaṃkaṇa pātrāṇi kṛtvā karatalaṃ mudā |
muktamuktāphalāḍhyāni yakṣakardamavaṃti ca || 12 ||
[Analyze grammar]

vajravaidūrya dīpāni haridrā lepanāni ca |
gārutmataikarūpāṇi śaṃkhaśuktidadhīni ca || 13 ||
[Analyze grammar]

padmarāgapravālākhyaratnakuṃkumavaṃti ca |
gomedapuṣparāgeṃdra nīlasanmālyabhāṃji ca || 14 ||
[Analyze grammar]

vidyādharyaśca kinnaryastathā'maryaḥ sahasraśaḥ |
cāmara vyagrahastāgra maṃgaladravyapāṇayaḥ || 15 ||
[Analyze grammar]

gaṃdharvoragayakṣāṇāṃ suvāsinyaḥ śubhasvarāḥ |
gāyaṃtyo lalitaṃ gītaṃ tatrājagmuranekaśaḥ || 16 ||
[Analyze grammar]

marīciratri pulahaḥ pulastyaḥ kraturaṃgirāḥ |
vasiṣṭhaḥ kaśyapaścāhaṃ vibhāṃḍo māṃḍavīsutaḥ || 17 ||
[Analyze grammar]

lomaśo lomacaraṇo bharadvājotha gautamaḥ |
bhṛgustu gālavo gargo jātūkarṇyaḥ parāśaraḥ || 18 ||
[Analyze grammar]

āpastaṃbo yājñavalkya dakṣavālmīkimudgalāḥ |
śātātapaśca likhitaḥ śilādaḥ śaṃkhauṃchabhuk || 15 ||
[Analyze grammar]

jamadagniśca saṃvarto mataṃgo bharatoṃśumān |
vyāsaḥ kātyāyanaḥ kutsaḥ śaunakaḥ suśrutaḥ śukaḥ || 20 ||
[Analyze grammar]

ṛṣyaśṛṃgotha durvāsā rucirnāradatuṃburū |
uttaṃko vāmadevaśca cyavanositadevalau || 21 ||
[Analyze grammar]

śālaṃkāyanahārī tau viśvāmitrothabhārgavaḥ |
mṛkaṃḍaḥ saha putreṇa dālbhya uddālakastathā || 22 ||
[Analyze grammar]

dhaumyopamanyuvatsādyā munayo munikanyakāḥ |
tacchāṃtyarthaṃ samājagmurdhanyaṃ viśvānarāśramam || 23 ||
[Analyze grammar]

brahmā bṛhaspatiyuto devo garuḍavāhanaḥ |
naṃdi bhṛṃgi samāyukto gauryā saha vṛṣadhvajaḥ || 24 ||
[Analyze grammar]

maheṃdramukhyā gīrvāṇā nāgāḥ pātālavāsinaḥ |
ratnānyādāya bahuśaḥ sasaritkā mahābdhayaḥ || 25 ||
[Analyze grammar]

sthāvarā jaṃgamaṃ rūpaṃ dhṛtvā yātāḥ sahasraśaḥ |
mahāmahotsave tasminbabhūvākālakaumudī || 26 ||
[Analyze grammar]

jātakarma svayaṃ cakre tasya devaḥ pitāmahaḥ |
śrutiṃ vicārya tadrūpāṃ nāmnā gṛhapatistvayam || 27 ||
[Analyze grammar]

iti nāma dadau tasmai deyamekādaśehani |
nāmakarmavidhānena tadarthaṃ śrutimuccaran || 28 ||
[Analyze grammar]

ayamagnirgṛhapatirgārhapatyaḥ prajāyā vasuvittamaḥ |
agne gṛhapatebhidyumnamabhi saha āyacchasva || 29 ||
[Analyze grammar]

agne gṛhapate sthityā parāmapi nidarśayan |
caturnigamamaṃtroktairāśīrbhirabhinaṃdya ca || 30 ||
[Analyze grammar]

kṛtvā bālocitāṃ rakṣāṃ hareṇa hariṇā saha |
niryayau haṃsamāruhya sarveṣāṃ prapitāmahaḥ || 31 ||
[Analyze grammar]

ahorūpamaho tejastvaho sarvāṃgalakṣaṇam |
aho śuciṣmatībhāgyamāvirāsītsvayaṃ haraḥ || 32 ||
[Analyze grammar]

athavā kimidaṃ citraṃ śarvabhaktajaneṣvaho |
āvirbhavetsvayaṃ rudro yatorudrāstadarcakāḥ || 33 ||
[Analyze grammar]

iti stuvaṃtastvanyonyaṃ jagmuḥ sarve yathāgatam |
viśvānaraṃ samāpṛcchya saṃprahṛṣṭatanūruhāḥ || 34 ||
[Analyze grammar]

ataḥ putraṃ samīhaṃte gṛhasthāśramavāsinaḥ |
putreṇa lokāñjayati śrutireṣā sanātanī || 35 ||
[Analyze grammar]

aputrasya gṛhaṃ śūnyamaputrasyārjanaṃ vṛthā |
aputrasyānvayaśchinno nāpavitraṃ hyaputrataḥ || 36 ||
[Analyze grammar]

na putrātparamo lābho na putrātparamaṃ sukham |
na putrātparamaṃ mitraṃ paratreha ca kutracit || 37 ||
[Analyze grammar]

aurasaḥ kṣetrajaḥ krīto dattaḥ prāptaḥ sutāsutaḥ |
āpatsurakṣitaścānyaḥ putrāḥ saptātra kīrtitāḥ || 38 ||
[Analyze grammar]

eṣāmanyatamaḥ kāryo gṛhasthena vipaścitā |
pūrvapūrvaḥ sutaḥ śreyānhīnaḥsyāduttarottaraḥ || 39 ||
[Analyze grammar]

gaṇāvūcatuḥ |
niṣkramotha caturthe'sya māsi pitrākṛto gṛhāt |
annaprāśanamabdārdhe cūḍābde cārthavatkṛtā || 40 ||
[Analyze grammar]

karṇavedhaṃ tataḥ kṛtvā śravaṇarkṣe sakarmavit |
brahmatejobhivṛddhyarthaṃ paṃcame'bde vrataṃ dadau || 41 ||
[Analyze grammar]

upākarma tataḥ kṛtvā vedānadhyāpayatsudhīḥ |
tryabdaṃ vedānsavidhinā'dhyaiṣṭa sāṃgapadakramān || 42 ||
[Analyze grammar]

vidyājātaṃ samastaṃ ca sākṣimātrādgurormukhāt |
vinayādiguṇānāviṣkurvañjagrāha śaktimān || 43 ||
[Analyze grammar]

tatotha navame varṣe pitroḥ śuśrūṣaṇe ratam |
vaiśvānaraṃ gṛhapatiṃ dṛṣṭvā kāmacaro muniḥ || 44 ||
[Analyze grammar]

viśvānaroṭajaṃ prāpya devarṣirnāradaḥ sudhīḥ |
papraccha kuśalaṃ tatra gṛhītārghāsanaḥ kramāt || 45 ||
[Analyze grammar]

nārada uvāca |
viśvānara mahābhāga śuciṣmati śubhavrate |
kurute yuvayorvākyamayaṃ gṛhapatiḥ śiśuḥ || 46 ||
[Analyze grammar]

nānyattīrthaṃ na vā devo na gururna ca satkiyā |
vihāya pitrorvacanaṃ nānyo dharmaḥ sutasya hi || 47 ||
[Analyze grammar]

na pitroradhikaṃ kiṃcittrilokyāṃ tanayasya hi |
garbhadhāraṇapoṣābhyāṃ piturmātā garīyasī || 48 ||
[Analyze grammar]

aṃbhobhirabhiṣicyasvaṃ jananīcaraṇacyutaiḥ |
prāpnuyātsvardhunīśuddha kabaṃdhādhikaśuddhatām || 49 ||
[Analyze grammar]

saṃnyastākhilakarmāpi piturvaṃdyo himaskarī |
sarvavaṃdyena yatinā prasūrvaṃdyā prayatnataḥ || 50 ||
[Analyze grammar]

idameva tapotyugramidamevaparaṃ vratam |
ayameva paro dharmo yatpitroḥ paritoṣaṇam || 51 ||
[Analyze grammar]

manyemānyo nādhamasya tathānyasya yathā yuvām |
sukhākārairvinītasya śiśorgṛhapateraham || 52 ||
[Analyze grammar]

vaiśvānarasamabhyehi mamotsaṃge niṣīda bho |
lakṣaṇāni parīkṣehaṃ pāṇiṃ darśaya dakṣiṇam || 53 ||
[Analyze grammar]

ityukto muninā bālaḥ pitrorājñāmavāpya saḥ |
praṇamya nāradaṃ śrīmānbhaktyāprahva upāviśat || 54 ||
[Analyze grammar]

tato dṛṣṭvāsya sarvāṃgaṃ tālujihvādvijānapi |
ānīya kuṃkumāraktaṃ sūtraṃ ca triguṇīkṛtam || 55 ||
[Analyze grammar]

smṛtvā śivau gaṇādhyakṣamūrdhvībhūtamudaṅmukham |
muniḥ parimamau bālamāpādatalamastakam || 56 ||
[Analyze grammar]

tiryagūrdhvaṃ samo māne yoṣṭottaraśatāṃgulaḥ |
sa bhavetpṛthivīpālo bālo'yaṃ te yathā dvija || 57 ||
[Analyze grammar]

paṃcasūkṣmaḥ paṃcadīrghaḥ saptaraktaḥ ṣaḍunnataḥ |
tripṛthurlaghugaṃbhīro dvātriṃśallakṣaṇastviti || 58 ||
[Analyze grammar]

paṃcadīrghāṇi śasyāni yathādīrghāyuṣosya vai |
bhujau netre hanurjānu nāsā'sya tanayasya te || 59 ||
[Analyze grammar]

grīvājaṃghā mehanaiśca tribhirhrasvoyamīḍitaḥ |
svareṇa sattvanābhibhyāṃ trigaṃbhīraḥ śiśuḥ śubhaḥ || 60 ||
[Analyze grammar]

tvakkeśāṃgulidaśanāḥ parvāṇyaṃgulijānyapi |
tathāsya paṃcasūkṣmāṇi dikpālapadabhāgyathā || 61 ||
[Analyze grammar]

vakṣaḥ kukṣyalakaṃ skaṃdha karaṃ vaktraṃ ṣaḍunnatam |
tathā'tra dṛśyate bāle mahadaiśvaryabhāgyathā || 62 ||
[Analyze grammar]

pāṇyostale ca netrāṃte tālujihvādharauṣṭhakam |
saptāruṇaṃ ca sanakhamasminrājyasukhapradam || 63 ||
[Analyze grammar]

lalāṭakaṭivakṣobhistrivistīrṇo yathāhyasau |
sarvatejotiraiśvaryaṃ tathā prāpsyati nānyathā || 64 ||
[Analyze grammar]

kamaṭhīpṛṣṭhakaṭhināvakarmakaraṇau karau |
rājyahetū śiśorasya pādau cādhvani komalau || 65 ||
[Analyze grammar]

acchinnā tarjanīṃ vyāpya tathā rekhāsya dṛśyate |
kaniṣṭhā pṛṣṭhaniryātā dīrghāyuṣyaṃ yathārpayet || 66 ||
[Analyze grammar]

pādau sumāṃsalau raktau samau sūkṣmau suśaubhanau |
samagulphau svedahīnau snigdhāvaiśvaryasūcakau || 67 ||
[Analyze grammar]

svalpābhiḥ kararekhābhirāraktābhiḥ sadāsukhī |
liṃgena kṛśahrasvena rājarājo bhaviṣyati || 68 ||
[Analyze grammar]

utkaṃṭāsanagulphāsphignābhirasyāpi vartulā |
dakṣiṇāvartamaruṇaṃ mahadaiśvaryasūcikā || 69 ||
[Analyze grammar]

dhāraikā mūtrayatyasmindakṣiṇāvartinī yadi |
gaṃdhaśca mīnamadhunoryadi vīrye tadā nṛpaḥ || 70 ||
[Analyze grammar]

vistīrṇau māṃsalau snigdhau sphicāvasya sukhocitau |
vāmāvartau supralaṃbau doṣau digrakṣaṇocitau || 71 ||
[Analyze grammar]

śrīvatsavajracakrābja matsyakodaṃḍadaṃḍabhṛt |
tathāsya karagā rekhā yathā syāttridivaspatiḥ || 72 ||
[Analyze grammar]

dvātriṃśaddaśanaścāyaṃ karakaṃbu śirodharaḥ |
kauṃcaduṃdubhihaṃsābhra svaraḥ sarveśvarādhikaḥ || 73 ||
[Analyze grammar]

madhupiṃgalanetro'sau nainaṃ śrīstyajati kvacit |
paṃcarekhalalāṭastu tathā siṃhodaraḥ śubhaḥ || 74 ||
[Analyze grammar]

ūrdhvarekhāṃkitapado niḥśvasanpadmagaṃdhavān |
acchidrapāṇiḥ sunakho mahālakṣaṇavānayam || 75 ||
[Analyze grammar]

kiṃtu sarvaguṇopetaṃ sarvalakṣaṇalakṣitam |
saṃpūrṇanirmalakalaṃ pātayedvidhuvadvidhiḥ || 76 ||
[Analyze grammar]

tasmātsarvaprayatnena rakṣaṇīyastvasau śiśuḥ |
guṇopi doṣatāṃ yāti vakrībhūte vidhātari || 77 ||
[Analyze grammar]

śaṃke'sya dvādaśevarṣe pratyūho vidyudagnitaḥ |
ityuktvā nārado dhīmānsa jagāma yathāgatam || 78 ||
[Analyze grammar]

viśvānaraḥ sapatnīkastacchrutvā nāraderitam |
tadaiva manyamānobhūdvajrapātaṃ sudāruṇam || 79 ||
[Analyze grammar]

hāhatosmīti vacasā hṛdayaṃ samatāḍayat |
mūrcchāmavāpa mahatīṃ putraśokasamākulaḥ || 80 ||
[Analyze grammar]

śuciṣmatyapi duḥkhārtā rurodātīva duḥsaham |
ārtasvareṇa hārāvairatyaṃta vyākuledriyā || 81 ||
[Analyze grammar]

hāśiśo hāguṇanidhe hā piturvākyakāraka |
hā kuto maṃdabhāgyāyā jaṭhare me samāgataḥ || 82 ||
[Analyze grammar]

tvadekaputrāṃ hāputrako'tra māṃ trāyate purā |
tvadṛte tvadguṇormyāḍhye patitāṃ śokasāgare || 83 ||
[Analyze grammar]

hā bāla hā vimala hā kamalāyatākṣa hā lokalocanacakora kuraṃgalakṣman |
hā tāta tāta nayanābja mayūkhamālinhā māturutsavasahasrasukhaikaheto || 84 ||
[Analyze grammar]

hā pūrṇacaṃdramukha hā sunakhāṃgulīka hā cāṭukāravacanāmṛtavīcipūra |
duḥkhaiḥ kiyadbhirahahāṃ gamayātvamāptaḥ kiṃ kiṃ kṛtaṃ gṛhapate na mayā tvadāptyai || 85 ||
[Analyze grammar]

nopto balirna bata kāsu ca devatā sutīrthāni kāni na mayādhyuṣitāni vatsa |
ke ke mayā na niyamauṣadhamaṃtrayaṃtrāḥ saṃsādhitāstava kṛte sukṛtaikalabhya || 86 ||
[Analyze grammar]

saṃsārasāgaratare hara duḥkhabhāraṃ sāraṃ mukheṃdumabhidarśaya saukhyasiṃdho |
punnāmatīvranarakārṇava vāḍavāgnessaṃjīvayasva pitaraṃ nijavāksudhokṣaiḥ || 87 ||
[Analyze grammar]

kiṃdevatā ahaha janmamahotsave'sya jñātveti bhāvimilitā yugapatsamastāḥ |
ekastha sarvaguṇa śīla kalākalāpa sauṃdaryalakṣaṇaparīkṣaṇapūrṇaharṣāḥ || 88 ||
[Analyze grammar]

śaṃbho maheśa karuṇākara śūlapāṇe mṛtyuṃjayastvamiti vedavido vadaṃti |
tvaddatta bālatanaye yadi kālakālaḥ syādevamatra vada kasya bhavenna pātaḥ || 89 ||
[Analyze grammar]

hā haṃtahaṃtabhavatā bhava tāpahārī kasmādvidhe'tra vidadhe bahubhiḥ prayatnaiḥ |
bālo viśālaguṇasiṃdhumagādhamadhyaṃ sadratnasāramakhilaṃ savidhaṃ vidhāya || 90 ||
[Analyze grammar]

hā kālabālakavatī kimutena rājñī tvatkālatāṃ na hṛtavānnasutānaneṃduḥ |
bāleti komalamṛṇāla latāṃgalīlaṃ daṃbholiniṣṭhurakaṭhorakuṭhāradaṃṣṭraḥ || 91 ||
[Analyze grammar]

itthaṃ vilapya bahuśo nayanāṃbudhārāsaṃpātajāta taṭinī śatamuttaraṃgam |
sā tokaśokajanitānala tāpataptā procchvasyadīrghavipuloṣṇamaho śuśoṣa || 92 ||
[Analyze grammar]

ākarṇya tatkaruṇavatparidevitāni tāni drumā vratatayaḥ kusumāśrupātaiḥ |
prāyo rudaṃti patatāṃ virutārtarāvairālolyamaulimasakṛtpavanacchalena || 93 ||
[Analyze grammar]

ruṇṇaṃ tayā kila tathā bahumuktakaṃṭhamārtasvaraiḥ pratiravacchalato yathoccaiḥ |
tadduḥkhatonururudurgirikaṃdarāsyāḥ sarvā diśaḥ sthagitapatrimṛgāgamā hi || 94 ||
[Analyze grammar]

śrutvārtanādamiti viśvanaropi mohaṃ hitvotthitaḥ kimiti kiṃtviti kiṃkimetat |
uccairvadangṛhapatiḥ kva same bahisthaḥ prāṇoṃtarātmanilayaḥ sakaleṃdriyeśaḥ || 95 ||
[Analyze grammar]

agastya uvāca |
tato dṛṣṭvā sa pitarau bahuśokasamāvṛtau |
smitvovāca tato mātastrāsastvīdṛkkuto hi vām || 96 ||
[Analyze grammar]

na māṃkṛta vapustrāṇaṃ bhavaccaraṇareṇubhiḥ |
kālaḥ kalayituṃ śakto varākī caṃcalālpikā || 97 ||
[Analyze grammar]

pratijñāṃ śṛṇutaṃ tātau yadi vāṃ tanayo hyaham |
kariṣyehaṃ tathā tena vidyunmattastrasiṣyati || 98 ||
[Analyze grammar]

mṛtyuṃjayaṃ samārādhya sarvajñaṃ sarvadaṃ satām |
kālakālaṃ mahākālaṃ kālakūṭaviṣādinam || 99 ||
[Analyze grammar]

iti śrutvā vacastasya jaritau dvijadaṃpatī |
akālāmṛtavarṣaugha śāṃtatāpau tadocatuḥ || 100 ||
[Analyze grammar]

apayodapayovṛṣṭiradugdhābdhiḥ sudhodayaḥ |
aniṃduḥ kaumudīkāṃtiḥ kuto nau sukhayatyalam || 1 ||
[Analyze grammar]

punarbrūhipunarbrūhi kīdṛkkīdṛkpunaḥpunaḥ |
kālaḥ kalayituṃ nālaṃ varākī caṃcalālpikā || 2 ||
[Analyze grammar]

āvayostāpanāśāya mahopāyastvayeritaḥ |
mṛtyuṃjayasya devasya samārādhanalakṣaṇaḥ || 3 ||
[Analyze grammar]

tadgaccha śaraṇaṃ tāta nātaḥ parataraṃ hitam |
manorathapathātīta kāriṇaḥ kālahāriṇaḥ || 4 ||
[Analyze grammar]

kiṃ na śrutaṃ tvayā tāta śvetaketu yathā purā |
pāśitaṃ kālapāśena rarakṣa tripurāṃtakaḥ || 5 ||
[Analyze grammar]

śilādatanayaṃ mṛtyugrastamaṣṭābdamarbhakam |
śivo nijajanaṃ cakre naṃdinaṃ viśvanaṃdinam || 6 ||
[Analyze grammar]

kṣīrodamathanodbhūtapralayānalasaṃnibham |
pītvā hālāhalaṃ ghoramarakṣadbhuvanatrayam || 7 ||
[Analyze grammar]

jālaṃdharaṃ mahādarpaṃ hṛtatrailokyasaṃpadam |
caraṇāṃguṣṭharekhotthacakreṇanijaghānayaḥ || 8 ||
[Analyze grammar]

ya ekeṣu nipātottha jvalanaistripuraṃ purā |
vidhāya patriṇaṃ viṣṇuṃ jvālayāmāsa dhūrjaṭiḥ || 9 ||
[Analyze grammar]

aṃdhakaṃ yastriśūlāgraprotaṃ varṣāyutaṃ purā |
trailokyaiśvaryasaṃmūḍhaṃ śoṣayāmāsa bhānunā || 110 ||
[Analyze grammar]

kāmaṃ dṛṣṭinipātena trailokyavijayorjitam |
nināyānaṃgapadavīṃ vīkṣamāṇeṣvajādiṣu || 11 ||
[Analyze grammar]

taṃ brahmādyekakartāraṃ meghavāhanamacyutam |
prayāhi putra śaraṇaṃ viśvarakṣāmaṇiṃ śivam || 12 ||
[Analyze grammar]

pitroranujñāṃ prāpyeti praṇamya caraṇau tayoḥ |
pradakṣiṇamupāvṛtya bahvāśvāsya viniryayau || 13 ||
[Analyze grammar]

sa prāpya kāśīṃ duṣprāpāṃ brahmanārāyaṇādibhiḥ |
mahāsaṃvartasaṃvṛtta tāpādviśveśapālitām || 14 ||
[Analyze grammar]

phirasvardhunyā hārayaṣṭyeva rājitāṃ kaṃṭhabhūmiṣu |
vicitraguṇaśālinyāhāranīhāragaurayā || 15 ||
[Analyze grammar]

bahusaṃsārasaṃtāpasaṃtaptajanatodbhavam |
vārayaṃtīṃ varaṇayā chiṃdaṃtīmasidhārayā || 16 ||
[Analyze grammar]

yallabhyate ca kaivalyaṃ sudṛḍhāṣṭāṃgayogataḥ |
vikāsayaṃtīṃ tatsamyakkāśikāṃyāṃjagurbudhāḥ || 17 ||
[Analyze grammar]

saṃsāratāpataptābhyāṃ locanābhyāṃ sa dṛṣṭavān |
karṇākarṇaprakīrṇābhyāṃ prāgyayau maṇikarṇikām || 18 ||
[Analyze grammar]

tatra snātvā vidhānena dṛṣṭvā viśveśvaraṃ vibhum |
trailokyaprāṇisaṃtrāṇakāriṇaṃ praṇanāma ha || 19 ||
[Analyze grammar]

ālokyālokya talliṃgaṃ tutoṣa hṛdaye bahu |
paramānaṃdakaṃdākhyaṃ sphuṭametanna saṃśayaḥ || 120 ||
[Analyze grammar]

aho na matto dhanyosti trailokye sacarācare |
yadadrākṣiṣamadyāhaṃ śrīmadviśveśvaraṃ vibhum || 21 ||
[Analyze grammar]

trilokīsārasarvasvaṃ piṃḍībhūtamidaṃ kila |
kiṃ vā pīyūṣapiṃḍoyamudgataḥ kṣīranīradheḥ || 22 ||
[Analyze grammar]

ātmāvabodhamahasaḥ kimasau prathamāṃkuraḥ |
brahmānaṃda sukaṃdo vā kimu brahmarasāyanam || 23 ||
[Analyze grammar]

yogihṛtpadmanilayaṃ yadanākāramucyate |
tadākāratvamāpede kimidaṃ liṃgakaitavāt || 24 ||
[Analyze grammar]

brahmāṃḍabhāṃḍamathavā nānā ratnaughapūritam |
athavā mokṣavṛkṣasya phalametannasaṃśayaḥ || 25 ||
[Analyze grammar]

nirvāṇalakṣmyāḥ kimatha keśapāśaḥ supuṣpayuka |
kaivalyamallīvallyāḥ kiṃstabakaḥ stāvakārthadaḥ || 26 ||
[Analyze grammar]

niḥśreyasaśriyaḥ kiṃvā'naṃdakrīḍanakaṃdukaḥ |
apavargo dayādreḥ kimudiyāya sudhākaraḥ || 27 ||
[Analyze grammar]

saṃsāramohatimirabhiduraḥkimasau raviḥ |
kimu kalyāṇaramaṇīramyaśṛṃgāradarpaṇaḥ || 28 ||
[Analyze grammar]

ājñātaṃ nabhavedanyatsarveṣāṃ dehadhāriṇām |
anekakarmabījānāṃ bījapūro'yamadbhutaḥ || 29 ||
[Analyze grammar]

viśveṣāṃ viśvabījānāṃ karmākhyānāṃ layo yataḥ |
asminnirvāṇade liṃge viśvaliṃgamidaṃ tataḥ || 130 ||
[Analyze grammar]

mama bhāgyodayenaiva nāradena maharṣiṇā |
tadāgatya tathoktaṃ yatkṛtakṛtyosmyahaṃ tataḥ || 31 ||
[Analyze grammar]

ityānaṃdāmṛtarasairvidhāyasahi pāraṇam |
tataḥśubhe'hni saṃsthāpya liṃgaṃ sarvahitapradam || 32 ||
[Analyze grammar]

jagrāha niyamānghorānduṣkarānakṛtātmanām |
aṣṭottaraśataiḥ kuṃbhaiḥ pūrṇairgaṃgāmṛtodravaiḥ || 33 ||
[Analyze grammar]

saṃsnāpya vāsasā pūtaiḥ pūtātmā pratyahaṃ śivam |
nīlotpalamayīṃ mālāṃ samarpayati so'nvaham || 34 ||
[Analyze grammar]

aṣṭādhikasahasraistu sumanobhirvinirmitām |
sapakṣārdhena ṣaṇmāsaṃ kaṃdamūlaphalāśanaḥ || 35 ||
[Analyze grammar]

śīrṇaparṇāśanaḥ pakṣe tvāṣaṇmāsaṃ babhūva saḥ |
ṣaṇmāsaṃ vāyubhakṣobhūtṣaṇmāsaṃ jalabiṃdubhuk || 36 ||
[Analyze grammar]

evaṃ varṣadvayaṃ tasya vyatikrāṃtaṃ tathā sataḥ |
janmato dvādaśe varṣe tadvaco nāraderitam || 37 ||
[Analyze grammar]

satyaṃ kariṣyannivatamabhyagātkuliśāyudhaḥ |
uvāca ca varaṃ brūhi dadmi tanmanasi sthitam || 38 ||
[Analyze grammar]

ahaṃ śatakraturvipra prasannosmi śubhavrataiḥ |
ityākarṇya maheṃdrasya vākyaṃ munikumārakaḥ || 39 ||
[Analyze grammar]

uvāca madhuraṃ dhīraḥ kīravanmadhurākṣaram |
maghavanvṛtraśatro tvāṃ jāne kuliśapāṇinam || 140 ||
[Analyze grammar]

nāhaṃ vṛṇe varaṃ tvattaḥ śaṃkaro varadosti me || 41 ||
[Analyze grammar]

iṃdra uvāca |
na mattaḥ śaṃkarostvanyo devadevosmyahaṃ śiśo |
vihāya bāliśatvaṃ tvaṃ varayācasva māṃ varam || 42 ||
[Analyze grammar]

brāhmaṇa uvāca |
gacchāhalyāpate'sādho gotrāre pākaśāsana |
na prārthaye paśupateranyadevāṃtaraṃ sphuṭam || 43 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā krodhasaṃraktalocanaḥ |
udyamya kuliśaṃ ghoraṃ bhīṣayāmāsa bālakam || 44 ||
[Analyze grammar]

sa dṛṣṭvā bālako vajraṃ vidyujjvālāśatākulam |
smarannāradavākyaṃ ca mumūrccha bhayavihvalaḥ || 45 ||
[Analyze grammar]

atha gaurīpatiḥ śaṃbhurāvirāsīttamonudaḥ |
uttiṣṭhottiṣṭha bhadraṃ te sparśaiḥ saṃjīvayanniva || 46 ||
[Analyze grammar]

unmīlya netrakamale supte iva divākṣaye |
apaśyadagre cotthāya śaṃbhumarkaśatādhikam || 47 ||
[Analyze grammar]

bhāle locanamālokya kaṃṭhe kālaṃ vṛṣadhvajam |
vāmāṃgasaṃniviṣṭādritanayaṃ caṃ draśekharam || 48 ||
[Analyze grammar]

kapardena virājaṃtaṃ triśūlājagavāyudham |
sphuratkarpūragaurāṃgaṃ pariṇaddha gajājinam || 49 ||
[Analyze grammar]

parijñāya mahādevaṃ guruvākyata āgamāt |
harṣa bāṣpākulaḥ sanna kaṭho romāṃcakaṃcukaḥ || 150 ||
[Analyze grammar]

kṣaṇaṃsthagitavattasthau citrakṛtrimaputrakaḥ |
yathātathā susaṃpanno vismṛtyātmānameva ca || 51 ||
[Analyze grammar]

na stotuṃ na namaskartuṃ kiṃcidvijñaptumeva ca |
yadāsanaśaśākālaṃ tadā smitvā'ha śaṃkaraḥ || 52 ||
[Analyze grammar]

īśvara uvāca |
śiśo gṛhapate śakrādvajrodyataparādaho |
jñāto bhītosi mā bhaiṣīrjijñāsā te kṛtā mayā || 53 ||
[Analyze grammar]

mama bhaktasya no śakro na vajraṃ nāṃtakopi vā |
prabhavediṃdrarūpeṇa mayaiva tvaṃ hi bhāṣitaḥ || 54 ||
[Analyze grammar]

varaṃ dadāmi te bhadra tvamagnipadabhāgbhava |
sarveṣāmeva devānāṃ vadanaṃ tvaṃ bhaviṣyasi || 55 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ tvamagneṃ'taścaro bhava |
dharmarājeṃdrayormadhye digīśo rājyamāpnuhi || 56 ||
[Analyze grammar]

tvayedaṃ sthāpitaṃ liṃgaṃ tava nāmnā bhaviṣyati |
agnīśvaraṃ iti khyātaṃ sarvatejobhibṛṃhaṇam || 57 ||
[Analyze grammar]

agnīśvarasya bhaktānāṃ na bhayaṃ vidyudagnijam |
agnimāṃdya bhayaṃ naiva nākālamaraṇaṃ kvacit || 58 ||
[Analyze grammar]

agnīśvaraṃ samabhyarcya kāśyāṃ sarvasamṛddhidam |
anyatrāpi mṛto daivādagniloke mahīyate || 59 ||
[Analyze grammar]

tataḥ kāśīṃ punaḥ prāpya kalpāṃte mokṣamāpnuyāt |
vīreśvarasya pūrveṇa gaṃgāyāḥ paścime taṭe || 160 ||
[Analyze grammar]

agnīśvaraṃ samārādhya vahniloke vasennaraḥ |
pitṛbhyāṃ svajanaiḥ sārdhaṃ mitrabaṃdhusamāyutaḥ || 61 ||
[Analyze grammar]

vimānamidamāruhya prayāhyeva diśaḥpate |
ityuktvānīya tadbaṃdhūn pitrośca paripaśyatoḥ |
dikpatitve'bhiṣicyāgniṃ tatra liṃge śivoviśat || 62 ||
[Analyze grammar]

gaṇāvūcatuḥ |
itthamagnisvarūpaṃ te śivaśarmanpravarṇitam |
kimanyacchrotukāmosi kathayāvastadīraya || 163 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvāddheṃ vahnilokavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: