Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
evaṃ rāmeṇa dharmajña jīrṇoddhāraḥ purā kṛtaḥ |
dvijānāṃ ca hitārthāya śrīmāturvacanena ca || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ śāsanaṃ brahmanrāmeṇa likhitaṃ purā |
kathayasva prasādena tretāyāṃ satyamaṃdire || 2 ||
[Analyze grammar]

vyāsa uvāca |
dharmāraṇye vare divye bakulārke svadhiṣṭhite |
śūnyasvāmini vipreṃdra sthite nārāyaṇe prabhau || 3 ||
[Analyze grammar]

rakṣaṇādhipatau deve sarvajñe guṇanāyake |
bhavasāgara magnānāṃ tāriṇī yatra yoginī || 4 ||
[Analyze grammar]

śāsanaṃ tatra rāmasya rāghavasya ca nāmataḥ |
śṛṇu tāmrāśrayaṃ tatra likhitaṃ dharmaśāstrataḥ || 5 ||
[Analyze grammar]

mahāścaryakaraṃ tacca hyanekayugasaṃsthitam |
sarvo dhātuḥ kṣayaṃ yāti suvarṇaṃ kṣayameti ca || 6 ||
[Analyze grammar]

pratyakṣaṃ dṛśyate putra dvijaśāsanamakṣayam |
avināśo hi tāmrasya kāraṇaṃ tatra vidyate || 7 ||
[Analyze grammar]

vedoktaṃ sakalaṃ yasmādviṣṇureva hi kathyate |
purāṇeṣu ca vedeṣu dharmaśāstreṣu bhārata || 8 ||
[Analyze grammar]

sarvatra gīyate viṣṇurnānā bhāvasamāśrayaḥ |
nānādeśeṣu dharmeṣu nānādharmaniṣevibhiḥ || 9 ||
[Analyze grammar]

nānābhedaistu sarvatra viṣṇureveti ciṃtyate |
avatīrṇaḥ sa vai sākṣātpurāṇapuruṣo ttamaḥ || 10 ||
[Analyze grammar]

devavairivināśāya dharmasaṃrakṣaṇāya ca |
tenedaṃ śāsanaṃ dattamavināśātmakaṃ suta || 11 ||
[Analyze grammar]

yasya pratāpādṛṣada stāritā jalamadhyataḥ |
vānarairveṣṭitā laṃkā helayā rākṣasā hatāḥ || 12 ||
[Analyze grammar]

muniputraṃ mṛtaṃ rāmo yamalokādupānayat |
duṃdubhirnihato yena kabaṃdho'bhihatastathā || 13 ||
[Analyze grammar]

nihatā tāḍakā caiva saptatālā vibheditāḥ |
kharaśca dūṣaṇaścaiva triśirāśca mahāsuraḥ || 14 ||
[Analyze grammar]

caturdaśasahasrāṇi javena nihatā raṇe |
tenedaṃ śāsanaṃ dattamakṣayaṃ na kathaṃ bhavet || 15 ||
[Analyze grammar]

svavaṃśavarṇanaṃ tatra likhitvā svayameva tu |
deśakālādikaṃ sarvaṃ lilekha vidhipūrvakam || 16 ||
[Analyze grammar]

svamudrācihnitaṃ tatra traividyebhyastathā dadau |
catuścatvāriṃśavarṣo rāmo daśarathātmajaḥ || 17 ||
[Analyze grammar]

tasminkāle mahāścaryaṃ saṃdattaṃ kila bhārata |
tatra svarṇopamaṃ cāpi raupyopamama thāpi ca || 18 ||
[Analyze grammar]

uvāha salilaṃ tīrthe devarṣipitṛtṛptidam |
svavaṃśanāyakasyāgre sūryeṇa kṛtameva tat || 19 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ rāmo viṣṇuṃ prapūjya ca |
rāmalekhavicitraistu likhitaṃ dharmaśāsanam || 20 ||
[Analyze grammar]

yaddṛṣṭvātha dvijāḥ sarve saṃsārabhayabaṃdhanam |
kurvate naiva yasmācca tasmānnikhilarakṣakam || 21 ||
[Analyze grammar]

ye pāpiṣṭhā durācārā mitradroharatāśca ye |
teṣāṃ prabodhanārthāya prasiddhimakarotpurā || 22 ||
[Analyze grammar]

rāmalekhavicitraistu vicitre tāmrapaṭṭake |
vākyānīmāni śrūyaṃte śāsane kila nārada || 23 ||
[Analyze grammar]

āsphoṭayaṃti pitaraḥ kathayaṃti pitāmahāḥ |
bhūmido'smatkule jātaḥ so'smānsaṃtārayiṣyati || 24 ||
[Analyze grammar]

bahubhirbahudhā bhuktā rājabhiḥ pṛthivī tviyam |
yasyayasya yadā bhūmistasyatasya tadā phalam || 25 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi svarge vasati bhūmidaḥ |
ācchettā cānumaṃtā ca tānyeva narakaṃ vrajet || 26 ||
[Analyze grammar]

saṃdaṃśaistudyamānastu mudgarairvinihatya ca |
pāśaiḥ subadhyamānastu roravīti mahāsvaram || 27 ||
[Analyze grammar]

tāḍyamānaḥ śire daṃḍaiḥ samāliṃgya vibhāvasum |
kṣurikayā chidyamāno roravīti mahāsvanam || 28 ||
[Analyze grammar]

yamadūtairmahāghorairbrahmavṛttivilopakaḥ |
evaṃvidhairmahāduṣṭaiḥ pīḍyaṃte te mahāgaṇaiḥ || 29 ||
[Analyze grammar]

tatastiryaktvamāpnoti yoniṃ vā rākṣasīṃ śunīm |
vyālīṃ śṛgālīṃ paiśācīṃ mahābhūtabhayaṃkarīm || 30 ||
[Analyze grammar]

bhūmeraṃgulahartā hi sa kathaṃ pāpamācaret |
bhūmeraṃguladātā ca sa kathaṃ puṇyamācaret || 31 ||
[Analyze grammar]

aśvamedhasahasrāṇāṃ rājasūyaśatasya ca |
kanyāśatapradānasya phalaṃ prāpnoti bhūmidaḥ || 32 ||
[Analyze grammar]

āyuryaśaḥ sukhaṃ prajñā dharmo dhānyaṃ dhanaṃ jayaḥ |
saṃtānaṃ varddhate nityaṃ bhūmidaḥ sukhamaśmute || 33 ||
[Analyze grammar]

bhūmeraṃgulamekaṃ tu ye haraṃti khalā narāḥ |
vaṃdhyāṭavīṣvatoyāsu śuṣkakoṭaravāsinaḥ |
kṛṣṇasarpāḥ prajāyaṃte dattadāyāpahārakāḥ || 34 ||
[Analyze grammar]

taḍāgānāṃ sahasreṇa aśvamedhaśatena vā |
gavāṃ koṭipradānena bhūmiharttā viśudhyati || 35 ||
[Analyze grammar]

yānīha dattāni punardhanāni dānāni dharmārthayaśaskarāṇi |
audāryato vipraniveditāni ko nāma sādhuḥ punarādadīta || 36 ||
[Analyze grammar]

caladaladalalīlācaṃcale jīvaloke tṛṇalavalaghusāre sarvasaṃsārasaukhye |
apaharati durāśaḥ śāsanaṃ brāhmaṇānāṃ narakagahanagarttāvartapātotsuko yaḥ || 37 ||
[Analyze grammar]

ye pāsyaṃti mahībhujaḥ kṣitimimāṃ yāsyaṃti bhuktvākhilāṃ no yātā na tu yāti yāsyati na vā kenāpi sārddhaṃ dharā |
yatkiṃcidbhuvi tadvināśi sakalaṃ kīrtiḥ paraṃ sthāyinī tvevaṃ vai vasudhāpi yairupakṛtā lopyā na satkīrtayaḥ || 38 ||
[Analyze grammar]

ekaiva bhaginī loke sarveṣāmeva bhūbhujām |
na bhojyā na karagrāhyā vipradattā vasuṃdharā || 39 ||
[Analyze grammar]

dattvā bhūmiṃ bhāvinaḥ pārthiveśānbhūyobhūyo yācate rāmacandraḥ |
sāmānyo'yaṃ dharmaseturnṛpāṇāṃ sve sve kāle pālanīyo bhavadbhiḥ || 40 ||
[Analyze grammar]

asminvaṃśe kṣitau kopi rājā yadi bhaviṣyati |
tasyāhaṃ karalagnosmi maddattaṃ yadi pālyate || 41 ||
[Analyze grammar]

likhitvā śāsanaṃ rāmaścāturvedyadvijottamān |
saṃpūjya pradadau dhīmānvasiṣṭhasya ca sannidhau || 42 ||
[Analyze grammar]

te vāḍavā gṛhītvā taṃ paṭṭaṃ rāmājñayā śubham |
tāmraṃ haimākṣarayutaṃ dharmyaṃ dharmavibhūṣaṇam || 43 ||
[Analyze grammar]

pūjārthaṃ bhaktikāmārthāstadrakṣaṇamakurvata |
caṃdanena ca divyena puṣpeṇa ca sugandhinā || 44 ||
[Analyze grammar]

tathā suvarṇapuṣpeṇa rūpyapuṣpeṇa vā punaḥ |
ahanyahani pūjāṃ te kurvate vāḍavāḥ śubhām || 45 ||
[Analyze grammar]

tadagre dīpakaṃ caiva ghṛtena vimalena hi |
saptavartiyutaṃ rājannarghyaṃ prakurvate dvijāḥ || 46 ||
[Analyze grammar]

naivedyaṃ kurvate nityaṃ bhaktipūrvaṃ dvijottamāḥ |
rāmarāmeti rāmeti mantramapyuccaraṃti hi || 47 ||
[Analyze grammar]

aśane śayane pāne gamane copaveśane |
sukhe vāpyathavā duḥkhe rāmamantraṃ samuccaret || 48 ||
[Analyze grammar]

na tasya duḥkhadaurbhāgyaṃ nādhivyādhibhayaṃ bhavet |
āyuḥ śriyaṃ balaṃ tasya varddhayaṃti dine dine || 49 ||
[Analyze grammar]

rāmeti nāmnā mucyeta pāpādvai dāruṇādapi |
narakaṃ nahi gaccheta gatiṃ prāpnoti śāśvatīm || 50 ||
[Analyze grammar]

vyāsa uvāca |
iti kṛtvā tato rāmaḥ kṛtakṛtyamamanyata |
pradakṣiṇīkṛtya tadā praṇamya ca dvijānbahūn || 51 ||
[Analyze grammar]

dattvā dānaṃ bhūritaraṃ gavāśvamahiṣīratham |
tataḥ sarvānnijāṃstāṃśca vākyametaduvāca ha || 52 ||
[Analyze grammar]

atraiva sthīyatāṃ sarvairyāvaccaṃdradivākarau |
yāvanmerurmahīpṛṣṭhe sāgarāḥ sapta eva ca || 53 ||
[Analyze grammar]

tāvadatraiva sthātavyaṃ bhavadbhirhi na saṃśayaḥ |
yadā hi śāsanaṃ viprā na manyaṃte nṛpā bhuvi || 54 ||
[Analyze grammar]

athavā vaṇijaḥ śūrā madamāyāvimohitāḥ |
madājñāṃ na prakurvaṃti manyaṃte vā na te janāḥ || 55 ||
[Analyze grammar]

tadā vai vāyuputrasya smaraṇaṃ kriyatāṃ dvijāḥ |
smṛtamātro hanūmānvai samāgatya kariṣyati || 56 ||
[Analyze grammar]

sahasā bhasma tānsatyaṃ vacanānme na saṃśayaḥ |
ya idaṃ śāsanaṃ ramyaṃ pālayiṣyati bhūpatiḥ || 57 ||
[Analyze grammar]

vāyuputraḥ sadā tasya saukhyamṛddhiṃ pradāsyati |
dadāti putrānpautrāṃśca sādhvīṃ patnīṃ yaśo jayam || 58 ||
[Analyze grammar]

ityevaṃ kathayitvā ca hanumaṃtaṃ prabodhya ca |
nivartito rāmadevaḥ sasainyaḥ saparicchadaḥ || 59 ||
[Analyze grammar]

vāditrāṇāṃ svanairviṣvaksūcyamānaśubhāgamaḥ |
śvetātapatrayukto'sau cāmarairvī jito naraiḥ |
ayodhyāṃ nagarīṃ prāpya ciraṃ rājyaṃ cakāra ha || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: