Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athānyatsaṃpravakṣyāmi tīrthamāhātmyamuttamam |
dharmāraṇye yathā'nītā satyalokātsarasvatī || 1 ||
[Analyze grammar]

mārkaṃḍeyaṃ sukhāsīnaṃ mahāmuniniṣevitam |
taruṇādityasaṃkāśaṃ sarvaśāstraviśāradam || 2 ||
[Analyze grammar]

sarvatīrthamayaṃ divyamṛṣīṇāṃ pravaraṃ dvijam |
āsanasthaṃ samāyuktaṃ dhanyaṃ pūjyaṃ dṛḍhavratam || 3 ||
[Analyze grammar]

yogātmānaṃ paraṃ śāṃtaṃ kamaḍaludharaṃ vibhum |
akṣasūtradharaṃ śāṃtaṃ tathā kalpāṃ tavāsinam || 4 ||
[Analyze grammar]

akṣobhyaṃ jñāninaṃ svasthaṃ pitāmahasamudyutim |
evaṃ dṛṣṭvā samādhisthaṃ praharṣotphullalocanam || 5 ||
[Analyze grammar]

praṇamya stutibhiryuktyā mārkkaṃḍaṃ munayo'bruvan |
bhagavannaimiṣāraṇye satre dvādaśavārṣike || 6 ||
[Analyze grammar]

tvayāvatāritā brahmannadī yā brahmaṇaḥ sutā |
tathā kṛtaṃ ca tatraiva gaṃgā vataraṇaṃ kṣitau || 7 ||
[Analyze grammar]

gīyamāne kulapateḥ śaunakasya muneḥ puraḥ |
sūtena muninā khyātamanyeṣāmapi śṛṇvatām || 8 ||
[Analyze grammar]

tacchrutvā mahadākhyānama smākaṃ hṛdi saṃsthitam |
pāpaghnī puṇyajananī prāṇināṃ darśanādapi || 9 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
dharmāraṇye mayā viprāḥ satyalokātsarasvatī |
samānītā surekhādrau śaraṇyā śaraṇārthinām || 10 ||
[Analyze grammar]

bhādrapade site pakṣe dvādaśī puṇyasaṃyutā |
tatra dvārāvatītīrthe munigaṃdharvasevite || 11 ||
[Analyze grammar]

tasmindine ca tattīrthe piṃḍadānādi kārayet |
tatphalaṃ samavāpnoti pitṝṇāṃ dattamakṣayam || 12 ||
[Analyze grammar]

mahadākhyānamakhilaṃ pāpaghnaṃ puṇyadaṃ ca yat |
pavitraṃ yatpavitrāṇāṃ mahāpātakanāśanam || 13 ||
[Analyze grammar]

sarvamaṃgalamāṃgalyaṃ puṇyaṃ sārasvataṃ jalam |
ūrdhvaṃ kiṃ divi yatpuṇyaṃ prabhāsāṃte vyavasthitam || 14 ||
[Analyze grammar]

sārasvatajalaṃ nṝṇāṃ brahmahatyāṃ vyapohati |
sarasvatyāṃ narāḥ snātvā saṃtarpya pitṛdevatāḥ |
paścātpiṃḍapradātāro na bhavaṃti stanaṃdhayāḥ || 15 ||
[Analyze grammar]

yathā kāmadughā gāvo bhavantīṣṭaphalapradāḥ |
tathā svargāpavargaikahaitubhūtā sarasvatī || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: