Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
ataḥ paraṃ kimabhavadbravītu dvijasattama |
tvadvacanāmṛtaṃ pītvā tṛptirnāsti mama prabho || 1 ||
[Analyze grammar]

vyāsa uvāca |
atha kiṃcidgate kāle yugāṃtasamaye sati |
tretādau lolajihvākṣa abhavadrākṣaseśvaraḥ || 2 ||
[Analyze grammar]

tena vidrāvitaṃ sarvaṃ trailokyaṃ sacarācaram |
jitvā sa sakalāṃllokāndharmāraṇye samāgataḥ || 3 ||
[Analyze grammar]

taddṛṣṭvā sakalaṃ puṇyaṃ ramyaṃ dvijaniṣe vitam |
brahmadveṣācca tenaiva dāhitaṃ ca puraṃ śubham || 4 ||
[Analyze grammar]

dahyamānaṃ puraṃ dṛṣṭvā praṇaṣṭā dvijasattamāḥ |
yathāgataṃ prajagmuste dharmāraṇyanivāsinaḥ || 5 ||
[Analyze grammar]

śrīmātādyāstadā devyaḥ kopitā rākṣasena vai |
ghātayaṃtyeva śabdena tarjayitvā ca rākṣasam || 6 ||
[Analyze grammar]

samucchritāstadā devyaḥ śataśo'tha saha sraśaḥ |
triśūlavaradhāriṇyaḥ śaṃkhacakragadādharāḥ || 7 ||
[Analyze grammar]

kamaṃḍaludharāḥ kāścitkaśākhaṅgadharāḥ parāḥ |
pāśāṃkuśadharā kācitkhaḍgakheṭakadhāriṇī || 8 ||
[Analyze grammar]

kācitparaśuhastā ca divyāyudhadharā parā |
nānābharaṇabhūṣāḍhyā nānāratnābhiśobhitā || 9 ||
[Analyze grammar]

rākṣasānāṃ vināśāya brāhmaṇānāṃ hitāya ca |
ājagmustatra yatrāste lolajihvo hi rākṣasaḥ || 10 ||
[Analyze grammar]

mahādaṃṣṭro mahākāyo vidyujjihvo bhayaṃkaraḥ |
dṛṣṭvā tā rākṣaso ghoraṃ siṃhanādamathākarot || 11 ||
[Analyze grammar]

tena nādena mahatā trāsitaṃ bhuvanatrayam |
āpūritā diśaḥ sarvāḥ kṣubhitānekasāgarāḥ || 12 ||
[Analyze grammar]

kolāhalo mahānāsīddharmāraṇye tadā nṛpa |
tacchrutvā vāsavenātha preṣito nalakūbaraḥ || 13 ||
[Analyze grammar]

kimidaṃ paśya gatvā tvaṃ dṛṣṭvā mahyaṃ nivedaya |
tattasya vacanaṃ śrutvā gato vai nalakūbaraḥ || 14 ||
[Analyze grammar]

dṛṣṭvā tatra mahāyuddhaṃ śrīmātālolajihvayoḥ |
yathādṛṣṭaṃ yathājātaṃ śakrāgre sa nyavedayat || 15 ||
[Analyze grammar]

udvejayati lokāṃstrīndharmāraṇyamito gataḥ |
tacchrutvā vāsavo viṣṇuṃ nivedya kṣitimāgamat || 16 ||
[Analyze grammar]

dāhitaṃ tatpuraṃ ramyaṃ devānāmapi durlabham |
na dṛṣṭā vāḍavāstatra gatāḥ sarve diśo daśa || 17 ||
[Analyze grammar]

śrīmātā yoginī tatra kurute yuddhamuttamam |
hāhābhūtā prajā sarvā itaścetaśca dhāvati || 18 ||
[Analyze grammar]

tacchrutvā vāsudevo hi gṛhītvā ca sudarśanam |
satyalokāttadā rājansamāgacchanmahītale || 19 ||
[Analyze grammar]

dharmāraṇyaṃ tato gatvā taccakraṃ pramumoca ha |
lolajihvastadā rakṣo mūrcchito nipapāta ha || 20 ||
[Analyze grammar]

triśūlena tato bhinnaḥ śaktibhiḥ krodhamūrcchitaḥ |
hanyamānastadā rakṣaḥ prāṇāṃstyaktvā divaṃ gataḥ || 21 ||
[Analyze grammar]

tato devāḥ sagaṃdharvā harṣanirbharamānasāḥ |
tuṣṭuvustaṃ jagannāthaṃ satyalokātsamāgatāḥ || 22 ||
[Analyze grammar]

udvasaṃ tatsamālokya viṣṇurvacanamabravīt |
kva ca te brāhmaṇāḥ sarve ṛṣīṇāmāśrame punaḥ || 23 ||
[Analyze grammar]

tato devāḥ sagaṃ dharvā itastataḥ palāyitān |
saṃśodhya tarasā rājanbrāhmaṇānidamabruvan || 24 ||
[Analyze grammar]

śrūyatāṃ no vaco viprā nihato rākṣasādhamaḥ |
vāsudevena devena cakreṇa nirakṛṃtata || 25 ||
[Analyze grammar]

tacchrutvā vāḍavāḥ sarve praharṣotphullalocanāḥ |
samājagmustadā rājansvasvasthāne samāviśan || 26 ||
[Analyze grammar]

śrīkāṃtāya tadā rājanvākyamuktaṃ manoramam |
yasmāttvaṃ satyalokācca āgato'si jagatprabhuḥ |
sthāpitaṃ ca puraṃ cedaṃ hitāya ca dvijātmanām || 27 ||
[Analyze grammar]

satyamaṃdiramiti khyātaṃ tadā loke bhaviṣyati |
kṛte yuge dharmāraṇyaṃ tretāyāṃ satyamaṃdiram || 28 ||
[Analyze grammar]

tacchrutvā vāsudevena tatheti pratipadya ca |
tataste vāḍavāḥ sarve putrapautrasamanvitāḥ || 29 ||
[Analyze grammar]

sapatnīkāḥ sānucarā yathāpūrvaṃ nyavātsiṣuḥ |
tapoyajñakriyādyeṣu vartaṃte'dhyayanādiṣu || 30 ||
[Analyze grammar]

evaṃ te sarvamākhyātaṃ dharma vai satyamaṃdire || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: