Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
tato devairnṛpaśreṣṭha rakṣārthaṃ satyamaṃdiram |
sthāpitaṃ tattadādyaiva satyābhikhyā hi sā purī || 1 ||
[Analyze grammar]

pūrvaṃ dharmeśvaro devo dakṣiṇena gaṇādhipaḥ |
paścime sthāpito bhānuruttare ca svayaṃbhuvaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gaṇeśaḥ sthāpitaḥ kena kasmātsthāpitavānasau |
kiṃ nāmāsau mahābhāga tanme kathaya mā ciram || 3 ||
[Analyze grammar]

vyāsa uvāca |
adhunāhaṃ pravakṣyāmi gaṇeśotpattikāraṇam || 4 ||
[Analyze grammar]

samaye militāḥ sarve devatā mātarastathā |
dharmāraṇye mahārāja sthāpitaścaṃḍikāsutaḥ || 5 ||
[Analyze grammar]

ādau devairnṛpaśreṣṭha bhūmau vai satyayoṣitām |
prākāraścābhavattatra patākādhvajaśobhitaḥ || 6 ||
[Analyze grammar]

brāhmaṇāyatane tatra prākāramaṇḍalāntare |
tanmadhye racitaṃ pīṭhamiṣṭakābhiḥ suśobhitam || 7 ||
[Analyze grammar]

pratolyaśca catasro vai śuddhā eva satoraṇāḥ |
pūrve dharmeśvaro devo dakṣiṇe gaṇanāyakaḥ || 8 ||
[Analyze grammar]

paścime sthāpito bhānuruttare ca svayaṃbhuvaḥ |
dharmeśvarotpattivṛttamākhyātaṃ tattavāgrataḥ || 9 ||
[Analyze grammar]

adhunāhaṃ pravakṣyāmi gaṇeśotpattihetukam |
kadācitpārvatī gātrodvarttanaṃ kṛtavatyabhūt || 10 ||
[Analyze grammar]

malaṃ tajjanitaṃ dṛṣṭvā haste dhṛtvā svagātrajam |
pratimāṃ ca tataḥ kṛtvā surūpaṃ ca dadarśa ha || 11 ||
[Analyze grammar]

jīvaṃ tasyāṃ ca saṃcārya udatiṣṭhattadagrataḥ |
mātaraṃ sa tadovāca ki karomi tavājñayā || 12 ||
[Analyze grammar]

pārvatyuvāca |
yāvatsnānaṃ kariṣyāmi tāvattvaṃ dvāri tiṣṭha me |
āyudhāni ca sarvāṇi paraśvādīni yāni tu || 13 ||
[Analyze grammar]

tvayi tiṣṭhati maddvāre ko'pi vighnaṃ karotu na |
evamukto mahādevyā dvāre'tiṣṭhatsa sāyudhaḥ || 14 ||
[Analyze grammar]

etasminnaṃtare devo mahādevo jagāma ha |
ābhyaṃtare praveṣṭuṃ ca matiṃ dadhre maheśvaraḥ || 19 ||
[Analyze grammar]

dvārasthena gaṇeśena praveśodāyi tasya na |
tataḥ kruddho mahādevaḥ parasparamayudhyata || 16 ||
[Analyze grammar]

yuddhaṃ kṛtvā tataścobhau parasparavadhaiṣiṇau |
paraśuṃ jaghnivāndeva lalāṭe parame śubham || 17 ||
[Analyze grammar]

tato devo mahādevaḥ śūlamudyamya cāhanat |
śiraściccheda śūlena tadbhūmau nipapāta ha || 18 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ putraṃ pārvatī praruroda ha |
hāhākāro mahānāsīttadā tatra nipātite || 19 ||
[Analyze grammar]

pārvatīṃ vikalāṃ dṛṣṭvā devadevo maheśvaraḥ |
ciṃtayāmāsa devo'pi kiṃ kṛtaṃ vā mudhā mayā || 20 ||
[Analyze grammar]

etasminnaṃtare tatra gajāsuramapaśyata |
taṃ dṛṣṭvā ca mahādaityaṃ sarvalokaikapūjitaḥ || 21 ||
[Analyze grammar]

jaghnivāṃstacchiro gṛhya pārvatyā kṛtamarbhakam |
uttasthau sagaṇastatra mahādevasya sannidhau || 22 ||
[Analyze grammar]

tato nāma cakārāsya gajānana iti sphuṭam |
surāḥ sarve ca saṃpṛktā harṣitā munayastathā || 23 ||
[Analyze grammar]

stuvaṃti stutibhiḥ śaśvatkuṭumbakuśalaṃkaram |
vikrīṇāti kuṭumbaṃ yo modakārthaṃ samarcake || 24 ||
[Analyze grammar]

dakṣiṇasyāṃ pratolyāṃ tamekadaṃtaṃ ca pīvaram |
ārcayacca mahādevaṃ svayaṃbhūḥ surapūjitam || 25 ||
[Analyze grammar]

jaṭilaṃ vāmanaṃ caiva nāgayajñopavītakam |
tryakṣaṃ caiva mahākāyaṃ karadhvajakuṭhārakam || 26 ||
[Analyze grammar]

dadhānaṃ kamalaṃ haste sarvavipravināśanam |
rakṣaṇāya ca lokānāṃ nagarāddakṣiṇāśritam || 27 ||
[Analyze grammar]

suprasannaṃ gaṇādhyakṣaṃ siddhibuddhinamaskṛtam |
siṃdūrābhaṃ suraśreṣṭhaṃ tīvrāṃkuśadharaṃ śubham || 28 ||
[Analyze grammar]

śatapuṣpaiḥ śubhaiḥ puṣpairarcitaṃ hyamarādhipaḥ |
praṇamya ca mahābhaktyā tuṣṭuvu staṃ surāstataḥ || 29 ||
[Analyze grammar]

devā ūcuḥ |
namastestu sureśāya gaṇānāṃ pataye namaḥ |
gajānana namastubhyaṃ mahādevādhidaivata || 30 ||
[Analyze grammar]

bhaktipriyāya devāya gaṇādhyakṣa namostu te |
ityetaiśca śubhaiḥ stotraiḥ stūyamāno gaṇādhipaḥ |
suprītaśca gaṇādhyakṣaḥ tadā'sau vākyamabravīt || 31 ||
[Analyze grammar]

gaṇādhyakṣa uvāca |
tuṣṭo'haṃ vo surā brūta vāṃchitaṃ ca dadāmi vaḥ || 32 ||
[Analyze grammar]

devā ūcuḥ |
tvamatrastho mahābhāga kuru kāryaṃ ca naḥ prabho |
dharmāraṇye ca viprāṇāṃ vaṇigjananivāsinām || 33 ||
[Analyze grammar]

brahmacaryādiyuktānāṃ dhārmikāṇāṃ gaṇeśvara |
varṇāśrametarāṇāṃ ca rakṣitā bhava sarvadā || 34 ||
[Analyze grammar]

tvatprasādānmahābhāga dhanasaukhyayutā dvijāḥ |
bhavaṃtu sarve satataṃ vaṇijaśca mahābalāḥ || 35 ||
[Analyze grammar]

rakṣitavyāstvayā deva yāvaccaṃdrārkamedinī |
evamastviti sovādīdgaṇanātho maheśvaraḥ || 36 ||
[Analyze grammar]

devāśca harṣamāpannāḥ pūjayaṃti gaṇādhipam |
tato devā mudā yuktāḥ puṣpadhūpāditarpaṇaiḥ || 37 ||
[Analyze grammar]

ye cānye manujā loke nirvighnārthaṃ ca pūjayan || 38 ||
[Analyze grammar]

vivāhotsavayajñeṣu pūrvamārādhito bhavet |
dharmāraṇyodbhavānāṃ ca prasanno bhava sarvadā || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge gaṇeśaprasthāpanāvarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: