Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīrāma uvāca |
paṃpāraṇye vayaṃ dīnāstvayā vānarapuṃgava |
āśvāsitāḥ kārayitvā sakhyamādityasūnunā || 1 ||
[Analyze grammar]

tvāṃ dṛṣṭvā pitaraṃ bandhūnkausalyāṃ jananīmapi |
na smarāmo vayaṃ sarvānme tvayopakṛtaṃ bahu || 2 ||
[Analyze grammar]

madarthaṃ sāgarastīrṇo bhavatā bahu yojanaḥ |
talaprahārābhihato maināko'pi nagottamaḥ || 3 ||
[Analyze grammar]

nāgamātā ca surasā madarthaṃ bhavatā jitā |
chāyāgrahāṃ mahākrūrāma vadhīdrākṣasīṃ bhavān || 4 ||
[Analyze grammar]

sāyaṃ suvelamāsādya laṃkāmāhatya pāṇinā |
ayāsī rāvaṇagṛhaṃ madarthaṃ tvaṃ mahākape || 5 ||
[Analyze grammar]

sītāmanviṣya laṃkāyāṃ rātrau gatabhayo bhavān |
adṛṣṭvā jānakīṃ paścādaśokavanikāṃ yayau || 6 ||
[Analyze grammar]

namaskṛtya ca vaidehīmabhijñānaṃ pradāya ca |
cūḍāmaṇiṃ samādāya madarthaṃ jānakīkarāt || 7 ||
[Analyze grammar]

aśokavanikāvṛkṣānabhāṃkṣīstvaṃ mahākape |
tatastvaśītisāhasrānkiṃkarānnāma rākṣasān || 8 ||
[Analyze grammar]

rāvaṇapratimānyuddhe patyaśvebharathākulān |
avadhīstvaṃ madarthe vai mahābalaparākramān || 9 ||
[Analyze grammar]

tataḥ prahastatanayaṃ jaṃbumālinamāgatam |
avadhīnmaṃtritanayānsapta saptārcivarcasaḥ || 10 ||
[Analyze grammar]

paṃca senāpatīnpaścādanayastvaṃ yamālayam |
kumāramakṣamavadhīstatastvaṃ raṇamūrdhani || 11 ||
[Analyze grammar]

tata indrajitā nīto rākṣaseṃdra sabhāṃ śubhām |
tatra laṃkeśvaraṃ vācā tṛṇīkṛtyāvamanya ca || 12 ||
[Analyze grammar]

abhāṃkṣīstvaṃ purīṃ laṃkāṃ madarthaṃ vāyunaṃdana |
punaḥ pratinivṛttastvamṛṣyamūkaṃ mahāgirim || 13 ||
[Analyze grammar]

evamādi mahāduḥkhaṃ madarthaṃ prāptavānasi |
tvamatra bhūtale śeṣe mama śokamudīrayan || 14 ||
[Analyze grammar]

ahaṃ prāṇānparityakṣye mṛto'si yadi vāyuja |
sītayā mama kiṃ kāryaṃ lakṣmaṇenānujena vā || 15 ||
[Analyze grammar]

bharatenāpi kiṃ kāryaṃ śatrughnena śriyāpi vā |
rājyenāpi na me kāryaṃ paretastvaṃ kape yadi || 16 ||
[Analyze grammar]

uttiṣṭha hanumanvatsa kiṃ śeṣe'dya mahītale |
śayyāṃ kuru mahābāho nidrārthaṃ mama vānara || 17 ||
[Analyze grammar]

kandamūlaphalāni tvamāhārārthaṃ mamāhara |
snātumadya gamiṣyāmi śīghraṃ kalaśamānaya || 18 ||
[Analyze grammar]

ajināni ca vāsāṃsi darbhāṃśca samupāhara |
brahmāstreṇāvabaddho'haṃ mocitaśca tvayā hare || 19 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā hyauṣadhānayanena vai |
lakṣmaṇaprāṇadātā tvaṃ paulastyamadanāśanaḥ || 20 ||
[Analyze grammar]

sahāyena tvayā yuddhe rākṣasā nrāvaṇādikān |
nihatyātibalānvīrānavāpaṃ maithilīmaham || 21 ||
[Analyze grammar]

hanūmannaṃjanāsūno sītāśokavināśana |
kathamevaṃ parityajya lakṣmaṇaṃ māṃ ca jānakīm || 22 ||
[Analyze grammar]

aprāpayitvāyodhyāṃ tvaṃ kimarthaṃ gatavānasi |
kva gatosi mahāvīra mahārākṣasakaṇṭaka || 23 ||
[Analyze grammar]

iti paśyanmukhaṃ tasya nirvākyaṃ raghunaṃdanaḥ |
prarudannaśrujālena secayāmāsa vāyujam || 24 ||
[Analyze grammar]

vāyuputrastato mūrcchāmapahāya śanairdvijāḥ |
paulastyabhayasaṃtrastalokarakṣārthamāgatam || 25 ||
[Analyze grammar]

āśritya mānuṣaṃ bhāvaṃ nārāyaṇamajaṃ vibhum |
jānakīlakṣmaṇayutaṃ kapibhiḥ parivāritam || 26 ||
[Analyze grammar]

kālāṃbhodharasaṃkāśaṃ raṇadhūlisamukṣitam |
jaṭāmaṇḍalaśobhāḍhyaṃ puṇḍarīkāyatekṣaṇam || 27 ||
[Analyze grammar]

khinnaṃ ca bahuśo yuddhe dadarśa raghunaṃdanam |
stūyamānamamitraghnaṃ devarṣipitṛkinnaraiḥ || 28 ||
[Analyze grammar]

dṛṣṭvā dāśarathiṃ rāmaṃ kṛpābahulacetasam |
raghunāthakarasparśapūrṇagātraḥ sa vānaraḥ || 29 ||
[Analyze grammar]

patitvā daṇḍavadbhūmau kṛtāṃjalipuṭo dvijāḥ |
astauṣījjānakīnāthaṃ stotraiḥ śrutimanoharaiḥ || 30 ||
[Analyze grammar]

hanūmānuvāca |
namo rāmāya haraye viṣṇave prabhaviṣṇave |
ādidevāya devāya purāṇāya gadābhṛte || 31 ||
[Analyze grammar]

viṣṭare puṣpakaṃ nityaṃ niviṣṭāya mahātmane |
prahṛṣṭavānarānīkajuṣṭapādāṃbujāya te || 32 ||
[Analyze grammar]

niṣpiṣṭa rākṣaseṃdrāya jagadiṣṭavidhāyine |
namaḥ sahasraśirase sahasracaraṇāya ca || 33 ||
[Analyze grammar]

sahasrākṣāya śuddhāya rāghavāya ca viṣṇave |
bhaktārtihāriṇe tubhyaṃ sītāyāḥ pataye namaḥ || 34 ||
[Analyze grammar]

haraye nārasiṃhāya daityarājavidāriṇe |
namastubhyaṃ varāhāya daṃṣṭroddhṛtavasundhara || 35 ||
[Analyze grammar]

trivikramāya bhavate baliyajña vibhedine |
namo vāmanarūpāya namo maṃdaradhāriṇe || 36 ||
[Analyze grammar]

namaste matsyarūpāya trayīpālanakāriṇe |
namaḥ paraśurāmāya kṣatriyāṃtakarāya te || 37 ||
[Analyze grammar]

namaste rākṣasaghnāya namo rāghavarūpiṇe |
mahādeva mahābhīma mahākodaṇḍabhedine || 38 ||
[Analyze grammar]

kṣatriyāṃtakarakrūrabhārgavatrāsakāriṇe |
namo'stvahilyā saṃtāpahāriṇe cāpahāriṇe || 39 ||
[Analyze grammar]

nāgāyutavalopetatāṭakādehahāriṇe |
śilākaṭhinavistāravālivakṣovibhedine || 40 ||
[Analyze grammar]

namo māyā mṛgonmāthakāriṇe'jñānahāriṇe |
daśasyaṃdanaduḥkhābdhiśoṣaṇāgastyarūpiṇe || 41 ||
[Analyze grammar]

anekormisamādhūtasamudramadahāriṇe |
maithilīmānasāṃ bhojabhānave lokasākṣiṇe || 42 ||
[Analyze grammar]

rājeṃdrāya namastubhyaṃ jānakīpataye hare |
tārakabrahmaṇe tubhyaṃ namo rājīvalocana || 43 ||
[Analyze grammar]

rāmāya rāmacandrāya vareṇyāya sukhātmane |
viśvāmitrapriyāyedaṃ namaḥ kharavidāriṇe || 44 ||
[Analyze grammar]

prasīda devadeveśa bhaktānāmabhayaprada |
rakṣa māṃ karu ṇāsiṃdho rāmacandra namo'stu te || 45 ||
[Analyze grammar]

rakṣa māṃ vedavacasāmapyagocara rāghava |
pāhi māṃ kṛpayā rāma śaraṇaṃ tvāmupaimyaham || 46 ||
[Analyze grammar]

raghuvīra mahāmohamapākuru mamādhunā |
snāne cācamane bhukto jāgratsvapnasuṣuptiṣu || 47 ||
[Analyze grammar]

sarvāvasthāsu sarvatra pāhi māṃ raghunaṃdana |
mahimānaṃ tava stotuṃ kaḥ samartho jagattraye || 48 ||
[Analyze grammar]

tvameva tvanmahattvaṃ vai jānāsi raghunaṃdana |
iti stutvā vāyuputro rāmacaṃdraṃ ghṛṇānidhim || 49 ||
[Analyze grammar]

sītāmapyabhituṣṭāva bhaktiyuktena cetasā |
jānaki tvāṃ namasyāmi sarvapāpapraṇāśinīm || 50 ||
[Analyze grammar]

dāridryaraṇasaṃhartrīṃ bhaktānāmiṣṭadāyinīm |
videharājatanayāṃ rāghavānaṃdakāriṇīm || 51 ||
[Analyze grammar]

bhūmerduhitaraṃ vidyāṃ namāmi prakṛtiṃ śivām |
paulastyaiśvaryasaṃhartrīṃ bhaktābhīṣṭāṃ sarasvatīm || 52 ||
[Analyze grammar]

pativratādhurīṇāṃ tvāṃ namāmi janakātmajām |
anugrahaparāmṛddhimanaghāṃ harivallabhām || 53 ||
[Analyze grammar]

ātmavidyāṃ trayīrūpāmumārūpāṃ namāmya ham |
prasādābhimukhīṃ lakṣmīṃ kṣīrābdhitanayāṃ śubhām || 54 ||
[Analyze grammar]

namāmi candrabhaginīṃ sītāṃ sarvāṃgasuṃdarīm |
namāmi dharmanilayāṃ karuṇāṃ vedamātaram || 55 ||
[Analyze grammar]

padmālayāṃ padmahastāṃ viṣṇuvakṣasthalālayām |
namāmi candranilayāṃ sītāṃ candranibhānanām || 56 ||
[Analyze grammar]

āhlādarūpiṇīṃ siddhiṃ śivāṃ śivakarīṃ satīm |
namāmi viśvajananīṃ rāmacandreṣṭavallabhām |
sītāṃ sarvānavadyāṃgīṃ bhajāmi satataṃ hṛdā || 57 ||
[Analyze grammar]

śrīsūta uvāca |
stutvaivaṃ hanumānsītārāmacandrau sabhaktikam || 58 ||
[Analyze grammar]

ānaṃdāśrupariklinnastūṣṇīmāste dvijottamāḥ |
ya idaṃ vāyuputreṇa kathitaṃ pāpanāśanam || 59 ||
[Analyze grammar]

stotraṃ śrīrāmacaṃdrasya sītāyāḥ paṭhate'nvaham |
sa naro mahadaiśvaryamaśnute vāṃchitaṃ sa dā || 60 ||
[Analyze grammar]

anekakṣetradhānyāni gāśca dogdhrīḥ payasvinīḥ |
āyurvidyāśca putrāṃśca bhāryāmapi manoramām || 61 ||
[Analyze grammar]

etatstotraṃ sakṛ dviprāḥ paṭhannāpnotyasaṃśayaḥ |
etatstotrasya pāṭhena narakaṃ naiva yāsyati || 62 ||
[Analyze grammar]

brahmahatyādipāpāni naśyaṃti sumahāṃtyapi |
sarvapāpavinirmukto dehāṃte muktimāpnuyāt || 63 ||
[Analyze grammar]

iti stuto jagannātho vāyuputreṇa rāghavaḥ |
sītayā sahito viprā hanūmaṃtamathābravīt || 64 ||
[Analyze grammar]

śrīrāma uvāca |
ajñānādvā naraśreṣṭha tvayedaṃ sāhasaṃ kṛtam |
brahmaṇā viṣṇunā vāpi śakrāditridaśairapi || 65 ||
[Analyze grammar]

nedaṃ liṃgaṃ samuddhartuṃ śakyate sthāpitaṃ mayā |
mahādevāparādhena patito'syadya mūrcchitaḥ || 66 ||
[Analyze grammar]

itaḥ paraṃ mā kriyatāṃ drohaḥ sāṃbasya śūlinaḥ |
adyārabhya tvidaṃ kuṃḍaṃ tava nāmnā jagattraye || 67 ||
[Analyze grammar]

khyātiṃ prayātu yatra tvaṃ patito vānarottama |
mahāpātakasaṃghānāṃ nāśaḥ syādatra majjanāt || 68 ||
[Analyze grammar]

mahādevajaṭājātā gautamī saritāṃ varā |
aśvamedhasahasrasya phaladā snāyināṃ nṛṇām || 69 ||
[Analyze grammar]

tataḥ śataguṇā gaṃgā yamunā ca sarasvatī |
etannadītrayaṃ yatra sthale pravahate kape || 70 ||
[Analyze grammar]

militvā tatra tu snānaṃ sahasraguṇitaṃ smṛtam |
nadīṣvetāsu yatsnānātphalaṃ puṃsāṃ bhavetkape || 71 ||
[Analyze grammar]

tatphalaṃ tava kuṃḍe'sminsnānātprāpnotyasaṃśayam |
durlabhaṃ prāpya mānuṣyaṃ hanūmatkuṃḍatīrataḥ || 72 ||
[Analyze grammar]

śrāddhaṃ na kurute yastu bhaktiyuktena cetasā |
nirāśāstasya pitaraḥ prayāṃti kupitāḥ kape || 73 ||
[Analyze grammar]

kupyaṃti munayo'pyasmai devāḥ seṃdrāḥ sacāraṇāḥ |
na dattaṃ na hutaṃ yena hanūmatkuṃḍatīrataḥ || 74 ||
[Analyze grammar]

vṛthājīvita evāsāvihāmutra ca duḥkhabhāk |
hanūmatkuṃḍasavidhe yena dattaṃ tilodakam |
modaṃte pitarastasya ghṛtakulyāḥ pibaṃti ca || 75 ||
[Analyze grammar]

śrīsūta uvāca |
śrutvaitadvacanaṃ viprā rāmeṇoktaṃ sa vāyujaḥ || 76 ||
[Analyze grammar]

uttare rāmanāthasya liṃgaṃ svenāhṛtaṃ mudā |
ājñayā rāmacandrasya sthāpayāmāsa vāyujaḥ || 77 ||
[Analyze grammar]

pratyakṣameva sarveṣāṃ kapilāṃgūlaveṣṭitam |
haropi tatpucchajā taṃ bibharti ca valitrayam |
taduttarāyāṃ kakubhi gaurīṃ saṃsthāpayanmudā || 78 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā yadarthaṃ rāghaveṇa tu || |
liṃgaṃ pratiṣṭhitaṃ setau bhuktimuktipradaṃ nṛṇām || 79 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā samāhitaḥ |
sa vidhūyeha pāpāni śivaloke mahīyate || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmanāthaliṃgapratiṣṭhākāraṇavarṇanaṃnāma ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: