Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athātaḥ saṃpravakṣyāmi kapitīrthasya vaibhavam |
tattīrthaṃ sakalaiḥ pūrvaṃ gaṃdhamādanaparvate || 1 ||
[Analyze grammar]

sarveṣāmupakārāya kapibhirnirmitaṃ dvijāḥ |
rāvaṇādiṣu rakṣaḥsu hateṣu tadanaṃtaram || 2 ||
[Analyze grammar]

tīrthaṃ nirmāya tatraiva sasnuste kapayo mudā |
tīrthāya ca varaṃ prāduḥ kapayaḥ kāmarūpiṇaḥ || 3 ||
[Analyze grammar]

asmiṃstīrthe nimagnā ye bhaktipravaṇacetasaḥ |
te sarve muktibhājaḥ syurmahāpātakamocitāḥ || 4 ||
[Analyze grammar]

atra tīrthe nimagnānāṃ na syānnarakajaṃ bhayam |
atra snātā narāḥ sarve dāridrayaṃ nāpnuvaṃti hi || 5 ||
[Analyze grammar]

atra tīrthe nimagnānāṃ yamapīḍāpi no bhavet |
kapitīrthaṃ prayāsye'hamiti yaḥ satataṃ bruvan || 6 ||
[Analyze grammar]

vrajecchatapadaṃ viprāḥ sa yāyātparamaṃ padam |
etattīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 7 ||
[Analyze grammar]

evaṃ varaṃ tu te dattvā tīrthāyāsmai kapīśvarāḥ |
rāmaṃ dāśarathiṃ sarve praṇamyātha yayācire || 8 ||
[Analyze grammar]

svāmiṃstvayāsmai tīrthāya dīyatāṃ varamadbhutam |
kapibhiḥ prārthito viprā rāmacaṃdro'tiharṣitaḥ || 9 ||
[Analyze grammar]

tattīrthāya varaṃ prādātkapīnāṃ prītikāraṇāt |
atra tīrthe nimagnānāṃ gaṃgāsnānaphalaṃ labhet || 10 ||
[Analyze grammar]

prayāgasnānajaṃ puṇyaṃ sarvatīrthaphalaṃ tathā |
agniṣṭomādiyāgānāṃ phalaṃ bhūyādanuttamam || 11 ||
[Analyze grammar]

gāyatryādimahāmaṃtrajapapuṇyaṃ tathā bhavet |
gosahasrapradanṛṇāṃ prāpnotyavikalaṃ phalam || 12 ||
[Analyze grammar]

caturṇāmapi vedānāṃ pārāyaṇaphalaṃ labhet |
brahmaviṣṇumaheśādidevapūjāphalaṃ labhet || 13 ||
[Analyze grammar]

kapitīrthāya rāmoyaṃ prādādevaṃ varaṃ dvijāḥ |
evaṃ rāmeṇa datte tu vare tatra kutūhalāt || 14 ||
[Analyze grammar]

ṣaḍardhanayano brahmā sahasrākṣo yamastathā |
varuṇognistathā vāyuḥ kuberaścaṃdramā api || 15 ||
[Analyze grammar]

ādityo nirṛtiścaiva sādhyāśca vasavastathā |
anye'pi tridaśāḥ sarve viśvedevādayastathā || 16 ||
[Analyze grammar]

atrirbhṛgustathā kutso gautamaśca parāśaraḥ |
kaṇvo'gastyaḥ sutīkṣṇaśca viśvāmitrādayo'pare || 17 ||
[Analyze grammar]

yoginaḥ sanakādyāśca nāradādyāḥ surarṣayaḥ |
rāmadattavaraṃ tīrthaṃ ślāghaṃte bahudhā tadā || 18 ||
[Analyze grammar]

sasnuśca tatra tīrthe te sarvābhīṣṭapradāyini |
kapibhirnirmitaṃ yasmādetattīrthamanuttamam || 19 ||
[Analyze grammar]

kapitīrthamiti khyātimato loke prayāsyati |
ityapyavocaṃste sarve devāśca munayastathā || 20 ||
[Analyze grammar]

tasmādavaśyaṃ gaṃtavyaṃ kapitīrthaṃ mumukṣubhiḥ |
raṃbhā kauśikaśāpena śilābhūtā purā dvijāḥ || 21 ||
[Analyze grammar]

tatra snātvā nijaṃ rūpaṃ prapede ca divaṃ yayau |
asya tīrthasya māhātmyaṃ mayā vaktuṃ na śakyate || 22 ||
[Analyze grammar]

munaya ūcuḥ |
raṃbhāṃ kimarthamaśapatkauśikaḥ sūtanaṃdana |
kathaṃ gatā śilābhūtā kapitīrthaṃ surāṃganā |
etannaḥ sarvamācakṣva vistarānmunisattama || 23 ||
[Analyze grammar]

śrīsūta uvāca |
viśvāmitrābhidho rājā prāgabhūtkuśikānvaye || 24 ||
[Analyze grammar]

sa kadācinmahārājaḥ senāparivṛto balī |
medinīṃ paricakrāma rājyavīkṣaṇakautukī || 25 ||
[Analyze grammar]

aṭitvā sa bahūndeśānvasiṣṭhasyāśramaṃ yayau |
ātithyāya vṛtaḥ so'yaṃ vasiṣṭhena mahātmanā || 26 ||
[Analyze grammar]

tathāstvityabravītsoyaṃ daṃḍavatpraṇato nṛpaḥ |
kāmadhenuprabhāvena viśvāmitrāya bhūbhuje || 27 ||
[Analyze grammar]

ātithyamakarodviprā vasiṣṭho brahmanaṃdanaḥ |
kāmadhenuprabhāvaṃ vai jñātvā kuśikanaṃdanaḥ || 28 ||
[Analyze grammar]

vasiṣṭhaṃ prārthayāmāsa kāmadhenumabhīṣṭadām |
pratyākhyāto vasiṣṭhena pracakarṣa ca tāṃ balāt || 29 ||
[Analyze grammar]

kāmadhenuvisṛṣṭaistu mlecchādyaiḥ sa parājitaḥ |
mahādevaṃ samārādhya tasmādastrāṇyavāpya ca || 30 ||
[Analyze grammar]

vasiṣṭhasyāśramaṃ gatvā vyasṛjaccharasaṃcayān |
sarvāṇyastrāṇi mumuce brahmāstraṃ ca nṛpottamaḥ || 31 ||
[Analyze grammar]

tāni sarvāṇi cāstrāṇi vasiṣṭho brahmanaṃdanaḥ |
ekena brahmadaṃḍena nijaghna svatapobalāt || 32 ||
[Analyze grammar]

tataḥ parājito viprā viśvāmitro'tilajjitaḥ |
brāhmaṇyāvāptaye svasya tapaḥ kartuṃ vanaṃ yayau || 33 ||
[Analyze grammar]

pūrvāsu paścimāṃtāsu triṣu dikṣu tapo'carat |
prādurbhūtamahā vighnastattaddikṣu sa kauśikaḥ || 34 ||
[Analyze grammar]

uttarāṃ diśamāsādya himavatparvate'male |
kauśikyāssaritastīre puṇye pāpavināśini || 35 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu nirāhāro jiteṃdriyaḥ |
nirāloko jitaśvāso jitakrodhaḥ suniścalaḥ || 36 ||
[Analyze grammar]

grīṣme paṃcāgnimadhyasthaḥ śiśire vāriṣu sthitaḥ |
varṣāsvākāśago nityamūrdhvabāhurnirāśrayaḥ || 37 ||
[Analyze grammar]

brāhmaṇyasiddhaye'tyugraṃ cacāra sumahattapaḥ |
udvignamanasastasya tridaśāstridivālayāḥ |
jaṃbhāriṇā ca sahitā raṃbhāṃ procuridaṃ vacaḥ || 39 ||
[Analyze grammar]

devā ūcuḥ |
raṃbhe tvaṃ himavacchaile kauśikītīragaṃ munim || 39 ||
[Analyze grammar]

viśvāmitraṃ tapasyaṃtaṃ vilobhaya viceṣṭitaiḥ |
yathā tattapaso vighno bhaviṣyati tathā kuru || 40 ||
[Analyze grammar]

evamuktā tadā raṃbhā devairiṃdrapurogamaiḥ |
pratyuvāca surānsarvānprāṃjaliḥ praṇatā tadā || 41 ||
[Analyze grammar]

raṃbhovāca |
atikrūro mahākrodho viśvāmitro mahāmuniḥ |
sa śapsyate māṃ krodhena bibhemyasmādahaṃ surāḥ || 42 ||
[Analyze grammar]

trāyadhvaṃ kṛpayā yūyaṃ māṃ yuṣmatparicārikām |
ityukto raṃbhayā tatra jaṃbhāristāma bhāṣata || 43 ||
[Analyze grammar]

indra uvāca |
raṃbhe tvayā na bhīḥ kāryā viśvāmitrāttapodhanāt |
ahamapyāgamiṣyāmi tvatsahāyaḥ samanmathaḥ || 44 ||
[Analyze grammar]

kokilālāpamadhuro vasanto'pyāgamiṣyati |
atisuṃdararūpā tvaṃ pralobhaya mahāmunim || 45 ||
[Analyze grammar]

itīṃdrakathitā raṃbhā viśvāmitrāśramaṃ yayau |
taddṛṣṭigocarā sthitvā lalitaṃ rūpamāsthitā || 46 ||
[Analyze grammar]

sā muniṃ lobhayāmāsa manoharaviceṣṭitaḥ |
pikopi tasminsamaye cukūjānaṃdayanmanaḥ || 47 ||
[Analyze grammar]

śrutvā pikasvaraṃ raṃbhāṃ dṛṣṭvā ca munipuṃgavaḥ |
saṃśayāviṣṭahṛdayo viditvā śakrakarma tat |
śaśāpa raṃbhāṃ krodhena viśvāmitrastapodhanaḥ || 48 ||
[Analyze grammar]

viśvāmitra uvāca |
yasmātkopayase raṃbhe māṃ tvaṃ kopajayaiṣiṇam || 49 ||
[Analyze grammar]

śilā bhavātra tasmāttvaṃ raṃbhe varṣaśatāyutam |
tadaṃtare brāhmaṇena rakṣitā mokṣamāpsyasi || 50 ||
[Analyze grammar]

viśvāmitrasya śāpena tadaṃte sā śilā'bhavat |
bahukālaṃ śilābhūtā tasthau tasyāśrame dvijāḥ || 51 ||
[Analyze grammar]

viśvāmitropi dharmātmā punastaptvā mahattapaḥ |
lebhe vasiṣṭhavākyena brāhmaṇyaṃ durlabhaṃ nṛpaiḥ || 52 ||
[Analyze grammar]

bahukālaṃ śilābhūtā raṃbhāpyāsīttadāśrame |
tasminnevāśrame puṇye śiṣyo'gastyasya saṃmataḥ || 53 ||
[Analyze grammar]

śvetonāma muniścakre mumukṣuḥ paramaṃ tapaḥ |
cirakālaṃ tapastasminprakurvati mahāmunau || 54 ||
[Analyze grammar]

aṃgāraketi vikhyātā rākṣasī kācidāgatā |
tasyāśramamatikrūrā meghasvanamahāsvanā || 55 ||
[Analyze grammar]

mūtraraktapurīṣādyairdūṣayāmāsa bhīṣaṇā |
upadravaistathā cānyairbādhayāmāsa taṃ munim || 56 ||
[Analyze grammar]

atha kruddho muniḥ śveto vāyavyāstreṇa yojayan |
śaptāṃ kuśikaputreṇa rākṣasyai prākṣipacchilām || 57 ||
[Analyze grammar]

rākṣasī sā pradudrāva vāyavyāstreṇa yojitā |
vāyavyāstraprayuktena dṛṣadānudrutā ca sā || 58 ||
[Analyze grammar]

dakṣiṇāṃbunidhestīraṃ dhāvati sma bhayārditā |
dhāvantīmanudhāvantī sā śilāstraprayojitā || 59 ||
[Analyze grammar]

papātopari rākṣasyā majjaṃtyāḥ kapitīrthake |
mṛtā sā rākṣasī tatra śilāpātātsvamūrddhani || 60 ||
[Analyze grammar]

viśvāmitreṇa śaptā sā kapitīrthe nimajjanāt |
śilārūpaṃ parityajya raṃbhārūpamupeyuṣī || 61 ||
[Analyze grammar]

devaiḥ kusumadhārābhirabhivṛṣṭā manoramā |
divyaṃ vimānamārūḍhā divyāṃbaravirājitā || 62 ||
[Analyze grammar]

hārakeyūrakaṭakanāsābharaṇabhūṣitā |
urvaśyādyapsarobhiśca sakhibhiḥ parivāritā || 63 ||
[Analyze grammar]

kapitīrthasya māhātmyaṃ praśaṃsantī punaḥpunaḥ |
niṣevya rāmanāthaṃ ca śaṃkaraṃ śaśibhūṣaṇam || 64 ||
[Analyze grammar]

ākhaṇḍalapurīṃ ramyāṃ prayayāvamarāvatīm |
rākṣasī sāpi śāpena kumbhajasya mahaujasaḥ || 65 ||
[Analyze grammar]

ghṛtācī devaveśyā hi rākṣasīrūpamāgatā |
sāpyatra kapitīrthāpsu snānātsvaṃ rūpamāyayau || 66 ||
[Analyze grammar]

evaṃ raṃbhāghṛtācyau te kapitīrthe nimajjanāt |
agastyaśiṣyaśvetasya prasādāddvijasattamāḥ || 67 ||
[Analyze grammar]

rākṣasītvaṃ śilātvaṃ ca hitvā svaṃ rūpamāgate |
tasmātsarvaprayatnena snātavyaṃ kapitīrthake || 68 ||
[Analyze grammar]

yaḥ śṛṇotīmamadhyāyaṃ paṭhate vāpi mānavaḥ |
prāpnoti kapitīrthasya snānajaṃ phalamuttamam || 69 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye kapitīrthapraśaṃsāyāṃ raṃbhāghṛtācīśāpavimokṣaṇavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: