Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
ācamya prāṇānāyamya tatosau svasthamānasaḥ |
namaskṛtyeṣṭadevādīndeśakālau ca kīrtayet || 1 ||
[Analyze grammar]

ekāntadharmasidyarthaṃ vāsudevasya pūjanam |
kariṣya iti saṃkalpya kuryānnyāsavidhiṃ tataḥ || 2 ||
[Analyze grammar]

nyāse mantrā dvādaśārṇo gāyatrī vaiṣṇavī tathā |
nārāyaṇāṣṭākṣaraśca jñeyā viṣṇuṣaḍakṣaraḥ || 3 ||
[Analyze grammar]

ete dvijānāṃ vihitāstadanyeṣāṃ tviha trayaḥ |
vāsudevāṣṭākṣaraśca haripañcākṣarastathā |
ṣaḍarṇaḥ keśavasyeti nyāse home ca saṃmatāḥ || 4 ||
[Analyze grammar]

śrīviṣṇupratimāṃgeṣu svāṃgeṣviva tato'khilān |
kuryānyāsāṃśca tairmantraistatorcāṃ vāsasā'mṛjet || 5 ||
[Analyze grammar]

kalaśaṃ vāmabhāge sve saṃsthāpyāvāhya tatra ca |
tīrthāni gandhapuṣpādyairupacāraistamarcayet || 6 ||
[Analyze grammar]

pūjādravyāṇi cātmānaṃ prokṣayitvā tadambunā |
śaṃkhaṃ ghaṇṭāṃ ca saṃpūjya bhūtaśuddhiṃ samācaret || 7 ||
[Analyze grammar]

ābhyantarāgnivāyubhyāṃ dagdhvā pāpātmakaṃ vapuḥ |
śuddhasya svātmanastvaikyaṃ bhāvayedbrahmaṇā sthiraḥ || 8 ||
[Analyze grammar]

tato'kṣarabrahmarūpo rādhākṛṣṇaṃ hṛdi prabhum |
dhyāyedavyagramanasā prāṇāyāmaṃ samācaran || 9 ||
[Analyze grammar]

adhomukhaṃ nābhipadmaṃ kadalīpuṣpavatsthitam |
vibhāvyāpānapavanaṃ prāṇenaikyamupānayet || 10 ||
[Analyze grammar]

padmanāle tamānīya saha tena tadambujam |
ākarṣedūrdhvamatha tannadattīvramupaiti hṛt |
praphullati ca tatraitaddhṛdayākāśa ullasat || 11 ||
[Analyze grammar]

tejorāśimaye tatra tatopyadhikatejasā |
darśanīyatamaṃ śāntaṃ dhyāyecchrīrādhikāpatim || 12 ||
[Analyze grammar]

upaviṣṭaṃ sthitaṃ vā taṃ divyacinmayavigraham |
dhyāyetkiśoravayasaṃ koṭikandarpasundaram || 13 ||
[Analyze grammar]

rūpānurūpasaṃpūrṇadivyāvayavalakṣitam |
śaraccandrāvadātāṃgaṃ dīrghacārubhujadvayam || 14 ||
[Analyze grammar]

āraktakomalatalaramyāṃgulipadāmbujam |
tuṃgāruṇasnigdhanakhadyutilajjāyitoḍupam || 15 ||
[Analyze grammar]

śiñjatkiṃkiṇimañjīrahaṃsakāṃghriyugaśriyam |
suvṛttajaṃghāyugalaṃ samajānūruśobhanam || 16 ||
[Analyze grammar]

sadratnaraśanābaddhapītāmbarakaṭiśriyam |
uttuṃgakukṣinābhyantarnimnanābhivalitrayam || 17 ||
[Analyze grammar]

vitatottuṃgahṛdayaṃ śrīvatsāvarttaśobhitam |
lalantīgucchagucchārddhadevacchandādibhūṣitam || 18 ||
[Analyze grammar]

nānāsugandhipuṣpasraksvarṇayajñopavītinam |
unnidraśoṇapadmābhakarakaṃkaṇabhūṣaṇam || 19 ||
[Analyze grammar]

sūkṣmaparvāṃgulidyotannaikasadratnamudrikam |
ninādayantaṃ madhuraṃ veṇuṃ sarvamanoharam || 20 ||
[Analyze grammar]

vipulāṃsaṃ gūḍhajatruṃ mahābāhvaṃgadadyutim |
bhramatsugandhalubdhālijhaṃkāritavanasrajam || 21 ||
[Analyze grammar]

kambūpamagalabhrājatsadgraiveyakakaustubham |
śobhamānahanuṃ bimbīphalaśoṇādharadyutim || 22 ||
[Analyze grammar]

sitasmitakalārājatpūrṇacandranibhānanam |
tilapuṣpasamākāradarśanīyasunāsikam || 23 ||
[Analyze grammar]

samānakarṇavibhrājanmakarākṛtikuṇḍalam |
karṇoparilasaccitrapuṣpagucchāvataṃsakam || 24 ||
[Analyze grammar]

samasūkṣmaradajyotsnollasadgaṇḍasthalaśriyam |
padmapatrāyatāraktaprāntaramyavilocanam || 25 ||
[Analyze grammar]

pṛthutuṃgalalāṭaṃ ca kāmacāpāyitabhruvam |
vakrasūkṣmāsitasnigdhamanoharaśiroruham || 26 ||
[Analyze grammar]

nānāsadratnakhacitakirīṭadhṛtaśekharam |
premṇā nijaṃ vīkṣamāṇaṃ prasannaṃ snigdhayā dṛśā || 27 ||
[Analyze grammar]

dhyātvetthaṃ kṛṣṇamatha tadvāme rādhāṃ vicintayet |
dvibhujāṃ svarṇagaurāṃgīṃ kausumbhāmalavāsasam || 28 ||
[Analyze grammar]

samakarṇollasadratnabhūṣaṇāṃśukanāsikām |
kiśorīṃ mṛgaśāvākṣīṃ pīnonnataghanastanīm || 29 ||
[Analyze grammar]

kṛśamadhyāṃ pṛthuśroṇiṃ ratnakāñcīvibhūṣitām |
anekadivyābharaṇāṃ vikacābjānanasmitām || 30 ||
[Analyze grammar]

ratnāṃgulīyakeyūrakaṅkaṇādilasatkarām |
śiñjaddhaṃsakamañjīraśobhamānāṃghripaṅkajām || 31 ||
[Analyze grammar]

viśālabhālavilasatsatkāśmīralalāṭikām |
bimboṣṭhīṃ sukapolāṃ ca veṇīgrathitamālatīm || 32 ||
[Analyze grammar]

prekṣamāṇāṃ prabhuṃ premṇā dadhānāmambujaṃ kare |
dhyātvaivaṃ rādhikāṃ tatra prabhumarcettayā saha || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye kriyāyoge śrīrādhākṛṣṇasvarūpadhyānanirūpaṇaṃ nāmā'ṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: