Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
upacārairbahuvidhairmānasaistaṃ prapūjya saḥ |
āvāhya sthāpayedbhakto mūrtau sthāpanamudrayā || 1 ||
[Analyze grammar]

tatastadaṃgadevāṃśca tattanmantraiḥ pṛthakpṛthak |
āvāhya nāmamantrairvā supratiṣṭhāpayecca saḥ || 2 ||
[Analyze grammar]

ghaṇṭādi vādayedvādyaṃ kuryādvā tālikādhvanim |
suptotthitamivā'thainaṃ kārayeddantadhāvanam || 3 ||
[Analyze grammar]

śyāmākaviṣṇukāntābhyāṃ dūrvābjābhyāṃ sahodakam |
pādyametatprabhordadyāttatorghyācamanīyake || 4 ||
[Analyze grammar]

candanākṣatapuṣpāṇi darbhāgratilasarṣapān |
yavāndūrvā cārghyapātre nikṣipedambunā bhṛte || 5 ||
[Analyze grammar]

jātīphalalavaṃgailākaṅkolośīravāsitam |
dadyādācamanīyāmbu tataḥ saṃsnapayeddharim || 6 ||
[Analyze grammar]

sugandhipuṣpatailena kuryādabhyaṃgamāditaḥ |
surabhidravyakalkena kuryāccodvartanaṃ tataḥ || 7 ||
[Analyze grammar]

kṣīreṇa dadhnā cājyena madhunā sitayā tathā |
snapayeddharimavyagrastattanmantraiḥ pṛthakpṛthak || 8 ||
[Analyze grammar]

sugandhinā ca śuddhena snānamuṣṇena cāmbunā |
taṃ kārayitvā gandhādyaiḥ snānapīṭhe'rcayellaghu || 9 ||
[Analyze grammar]

nirmālyapuṣpādi tato visṛjyottarato dvijaḥ |
rājanādyaiḥ sāmabhirvā mahāpuruṣavidyayā |
śrīsūktaviṣṇusūktaktābhyāmabhiṣekaṃ samācaret || 10 ||
[Analyze grammar]

nāmnāṃ sahasreṇa hareraṣṭottaraśatena vā |
abhiṣekaṃ tu kurvīranstriyaḥ śūdrāśca dīkṣitāḥ || 11 ||
[Analyze grammar]

tataḥ pramārjya vastreṇa tamanarghyāṃśukāni ca |
paridhāpayedatipremṇā rādhāṃ cānyāṃśca śaktitaḥ || 12 ||
[Analyze grammar]

upavītaṃ bhagavate dadyātsūkṣmaṃ sitaṃ śubham |
ratnahemādyalaṃkārānsāṃgāyāsmai ca dhārayet || 13 ||
[Analyze grammar]

yathāṛtu yathāsthānaṃ candanena yathocitam |
tilakānulepanaṃ kuryātsakeśaraghanādinā || 14 ||
[Analyze grammar]

yathocitamalaṃkārāndhārayitvā ca rādhikām |
patralekhāṃ ca tilakaṃ vidadhyātkuṅkumākṣataiḥ || 15 ||
[Analyze grammar]

ādarśaṃ darśayitvā'tha puṣpasrakchekharādibhiḥ |
pūjayettaṃ sahasreṇa tulasīmañjarīdalaiḥ || 16 ||
[Analyze grammar]

tulasyā vā'tha puṣpeṇa pratyekaṃ nāma vaiṣṇavam |
namaḥ prāntacaturthyantaṃ kīrttayannarcayetprabhum || 17 ||
[Analyze grammar]

sugandhidravyacūrṇāni tataḥ saubhāgyavanti ca |
samarpya dhūpaṃ kurvīta daśāṃgaṃ vāmṛtādikam || 18 ||
[Analyze grammar]

dīpaṃ ghṛtena kurvīta varttikādvayadīpitam |
kṛtaṃ svaśaktitaḥ śuddhaṃ mahānaivedyamarpayet || 19 ||
[Analyze grammar]

saṃyāvapāyasāpūpaśaṣkulīkhaṇḍalaḍḍakān |
pūrikāḥ polikā maudgamodanaṃ vyañjanāni ca |
dadhidugdhaghṛtādīni catuṣpadyāṃ nidhārayet || 20 ||
[Analyze grammar]

bhojayettaṃ tataḥ premṇā madhye pānīyamarpayan |
muhūrttārddhe gate dadyāddhastaprakṣālanāṃbu ca || 21 ||
[Analyze grammar]

uccheṣaṇaṃ bhagavato viṣvaksenādidevatāḥ |
upakalpyānyataḥ sthāpya svārthaṃ tadbhuvamāmṛjet || 22 ||
[Analyze grammar]

mukhavāsaṃ tato dadyātkṛtāṃ tāmbūlavīṭikām |
pūgacūrṇalavaṅgailājātījādisamanvitām || 23 ||
[Analyze grammar]

phalaṃ ca nālikerādi dattvā śaktyā ca dakṣiṇām |
mahānīrājanaṃ kuryādgītavāditrapūrvakam || 24 ||
[Analyze grammar]

stuyātpuṣpāñjalīndattvā tatstotreṇaiva taṃ tataḥ |
nāmasaṃkīrtanaṃ kuryādgāyannṛtyaṃśca tatpuraḥ || 25 ||
[Analyze grammar]

muhūrttaṃ sa vidhāyetthaṃ kṛtvā caiva pradakṣiṇām |
praṇāmaṃ daṇḍavatkuryāttiryaktaddakṣiṇe bhuvi || 26 ||
[Analyze grammar]

aṣṭāṃgaṃ vāpi pañcāgaṃ praṇāmaṃ puruṣaścaret |
pañcāṃgameva nārī tu nānyathā munisattama || 27 ||
[Analyze grammar]

padbhyāṃ karābhyāṃ jānubhyāmurasā śirasā dṛśā |
vacasā manasā ceti praṇāmo'ṣṭāṃga īritaḥ || 28 ||
[Analyze grammar]

bāhubhyāṃ caiva manasā śirasā vacasā dṛśā |
pañcāṃgoyaṃ praṇāmaḥ syātpūjāsu pravarāvimau || 29 ||
[Analyze grammar]

bhītaṃ māṃ saṃsṛteḥ pāhi prapannaṃ tvāṃ prabho iti |
tataḥ saṃprārtha svādhyāyaṃ śaktyā kurvīta naityakam || 30 ||
[Analyze grammar]

dhyātvā śeṣāṃ ca taddattāṃ gṛhītvā śirasādarāt |
āvāhitaṃ yathāpūrvaṃ rādhākṛṣṇaṃ hṛdambuje |
saṃsthāpayeccāṃgadevānsvasvasthānaṃ visarjayet || 31 ||
[Analyze grammar]

karaṇḍake vā śayyāyāṃ mandire pratimāṃ hareḥ |
śāyayitvā pidhāya dvārvaiśvadevaṃ samācaret || 32 ||
[Analyze grammar]

prāsādikaṃ harerannaṃ svapoṣyebhyo vibhajya saḥ |
svayaṃ bhuktvā tatkathādyairdinaśeṣamatikramet || 33 ||
[Analyze grammar]

mahāpūjāvidhānena proktenānena yonvaham |
bhaktyā samarcayedviṣṇuṃ sa bhavettasya pārṣadaḥ || 34 ||
[Analyze grammar]

divyaṃ vimānamāruhya bhāsvaraṃ devatepsitam |
golokākhyaṃ harerddhāma divyāṅgo yāti pūjakaḥ || 35 ||
[Analyze grammar]

phalābhisaṃdhinā vāpi yastamarceddinedine |
sopi dharmaṃ kāmamarthaṃ mokṣaṃ cāpnotyabhīpsitam || 36 ||
[Analyze grammar]

itthaṃ pūjāvidhiṃ karttumaśakto rādhayā saha |
harimekaṃ yathā labdhairarcedbhaktyopacārakaiḥ || 37 ||
[Analyze grammar]

dvādaśākṣaramantreṇa dvijo'nyo nāmamantrataḥ |
śrīrādhākṛṣṇamabhyarcedbhaktirevā'tra siddhidā || 38 ||
[Analyze grammar]

ekādaśyāṃ harerjanmotsavādau tu viśeṣataḥ |
mahāpūjaiva karttavyā svaśaktyā'khilavaiṣṇavaiḥ || 39 ||
[Analyze grammar]

pratiṣṭhāmātramapi yaḥ kuryādanyakṛtālaye |
sa sārvabhauma rājyaṃ vai prāpnuyānnaṣṭakilviṣaḥ || 40 ||
[Analyze grammar]

kārayenmandiraṃ ramyaṃ dhanāḍhyaśca harerdṛḍham |
yaḥ sa tu prāpnuyādrājyaṃ trailokyasyāpyakaṇṭakam || 41 ||
[Analyze grammar]

vṛttidānena pūjāyāḥ pravāhaṃ varddhayettu yaḥ |
sa pumānprāpnuyānnūnaṃ viṣṇuloke mahatsukham || 42 ||
[Analyze grammar]

pratiṣṭhāṃ mandiraṃ pūjāṃ kāraye ttrīṇyapīha yaḥ |
samānaiśvaryamāpnoti vāsudevasya sa dhuvam || 43 ||
[Analyze grammar]

harervṛrttiṃ haredyastu kṛtāṃ svena pareṇa vā |
kalpamekaṃ sa vai bhuṃkte narake yamayātanāḥ || 44 ||
[Analyze grammar]

karttā kārayitā yaśca sahāyaścānumodakaḥ |
caturṇāṃ hi phale bhāgaḥ sukṛtasyetarasya ca || 45 ||
[Analyze grammar]

iti kriyāyogavidhirmayā nārada kīrttitaḥ |
yenaikāntikadharmo'tra siddhyettatpravaṇātmanām || 46 ||
[Analyze grammar]

viṣayāṃścintayaṃścitte bahiḥ pūjāṃ hareścaran |
saṃbhāreṇāpi mahatā na yathoktaṃ phalaṃ labhet || 47 ||
[Analyze grammar]

itastato grāmyasukhe bhramatsvīyaṃ manastataḥ |
niyamya viṣṇupūjāyāṃ mumukṣuḥ prayato bhavet || 48 ||
[Analyze grammar]

mahāvratā bhūritapasvinopi svadhītavedā api buddhimantaḥ |
sāṃkhyaṃ ca yogaṃ pariśīlayantaḥ siddhiṃ na yāntyeva vinārcanaṃ hareḥ || 49 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye kriyāyoge śrīvāsudevapūjāvidhinirūpaṇaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: