Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
khananokṣaṇalepādyaiḥ śodhite dharaṇītale |
catuṣpādaṃ nyasetpīṭhaṃ nānāraṅgasuśobhite || 1 ||
[Analyze grammar]

arcakaḥ prāṅmukhaḥ pīṭhapādānkoṇeṣu kārayet |
caturṣu teṣu dharmādīnsthāpayetsiṃharūpiṇaḥ || 2 ||
[Analyze grammar]

agnau dharmaṃ nyasecchvetaṃ jñānaṃ śoṇaṃ ca nairṛte |
vāyau tu pītaṃ vairāgyaṃ śyāmamaiśvaryamaiśake || 3 ||
[Analyze grammar]

manodhīcittāhaṅkārānkramātpūrvādidikṣva'tha |
vinyasetpīṭhagātreṣu haridraktasitāsitān || 4 ||
[Analyze grammar]

sthāpyā raktasitaśyāmā rajaḥsattvatamoguṇāḥ |
pīṭhasya paṭṭikāyāṃ tu trayopi munisattama || 5 ||
[Analyze grammar]

antaḥkaraṇarūpeṣu gātreṣvatha caturṣvapi |
vimalādyā nyasecchaktīrdvedve ekaikagātrake || 6 ||
[Analyze grammar]

vimalotkarṣiṇīti dve gaurāṅgyau pūrvato nyaset |
vādayantyau śubhāṃ vīṇāṃ haridvastre svalaṃkṛte || 7 ||
[Analyze grammar]

jñānākriye nyasedyāmye pītavastre'ruṇadyutī |
ekā tālaṃ vādayantī mṛdaṅgamaparā tathā || 8 ||
[Analyze grammar]

yogāpraddhyau nyasetpaścācchyāme aruṇavāsasau |
saheva muralī cobhe vādayantyau pṛthakpṛthak || 9 ||
[Analyze grammar]

satyeśāne hemavarṇe uttarasyāṃ tato nyaset |
śyāmāṃśuke vādayantyāvubhe te parivādinīm || 10 ||
[Analyze grammar]

anugrahākhyā paṭṭikāyāṃ sthāpyaikā ca kṛtāñjaliḥ |
sarvā etāstu kartavyā dvibhujāḥ suvibhūṣaṇāḥ || 11 ||
[Analyze grammar]

pīṭhopari sitadvīpaṃ kurvīta śvetavāsasā |
tanmadhye'ṣṭadalaṃ padmaṃ kurvītojvalakarṇikam || 12 ||
[Analyze grammar]

dvādaśāṃśaṃ parityajya padmakṣetrasya bāhyataḥ |
vṛttaistribhistasya madhyaṃ vibhajetsamabhāgataḥ || 13 ||
[Analyze grammar]

tatrādyaṃ karṇikāsthānaṃ kesarāṇāṃ tu madhyamam |
patrāṇāṃ tu tṛtīyaṃ syāddalāgrāṇi tu bāhyataḥ || 14 ||
[Analyze grammar]

paritastasya ca puraṃ caturdvāraṃ prakalpayet |
raṅgadravyairbahuvidhairharidrākuṃkumādibhiḥ || 15 ||
[Analyze grammar]

kurvīta taṇḍulairvāpi tatra padmādi śobhanam |
padmasya karṇikāṃ madhye hemavarṇā suśobhayet || 16 ||
[Analyze grammar]

śoṇavarṇāni patrāṇi paritastasya cārcakaḥ |
 kuryādaṣṭāpyaṣṭadikṣu svarṇavarṇāni vā mune || 17 ||
[Analyze grammar]

pūrvaṃ tu gopuraṃ śoṇaṃ śyāmaṃ kuryācca dakṣiṇam |
pītavarṇaṃ paścimaṃ ca sphaṭikābhaṃ tathottaram || 18 ||
[Analyze grammar]

antarāle ca puṣpāṇi citrāṇi purapadmayoḥ |
kṛtvā madhye'tha śrīkṛṣṇaṃ tadvāme rādhikāṃ nyaset || 19 ||
[Analyze grammar]

rādhākṛṣṇasyāsya tataḥ pṛṣṭhe saṃkarṣaṇaṃ nyaset |
caturbāhuṃ dhṛtacchatraṃ gaurāṅgaṃ nīlavāsasam || 20 ||
[Analyze grammar]

dakṣe nyasedbhagavataḥ pradyumnaṃ pītavāsasam |
caturbhujaṃ ghanaśyāmaṃ dhṛtvā cāmaramāsthitam || 21 ||
[Analyze grammar]

vāme'niruddhaṃ ca harernyasedaruṇavāsasam |
indranīlamaṇiśyāmaṃ saṃsthitaṃ dhṛtacāmaram || 22 ||
[Analyze grammar]

trayopyete tu kartavyā nānālaṃkāraśobhitāḥ |
anarghyaratnamukuṭāstāruṇyena manoharāḥ || 23 ||
[Analyze grammar]

tato'vatārāṃstu hareḥ kesareṣvaṣṭasu kramāt |
ekaikasminnyased dvaudvāvaṣṭasvevaṃ hi ṣoḍaśa || 24 ||
[Analyze grammar]

sthāpayedvāmanaṃ buddhaṃ pūrvasminkesare'grataḥ |
ghanaśyāmāvubhau hyetau karuṇau brahmacāriṇau || 25 ||
[Analyze grammar]

sitāṃśukau kare dakṣe bibhratau phullapaṅkajam |
abhayaṃ vāmahaste ca śāntau yajñopavītinau || 26 ||
[Analyze grammar]

kalkinaṃ parśurāmaṃ ca vahnikoṇe'tha vinyaset |
khaṅgapāṇistatra kalkī parśupāṇistathā'paraḥ || 27 ||
[Analyze grammar]

ubhau gaurau ca tāmrākṣau jaṭilau sitavāsasau |
yajñopavītinau kāryau tyaktakrodhamahārayau || 28 ||
[Analyze grammar]

hayagrīvavarāhau ca sthāpayedyāmyakesare |
hayagrīvo hayāsyaḥ syānnarāṃgaśca caturbhujaḥ || 29 ||
[Analyze grammar]

śaṅkhādibhṛtsvarṇavarṇo dhṛtadivyasitāmbaraḥ |
varāhastu varāhāsyo narāṃgaḥ syāccaturbhujaḥ || 30 ||
[Analyze grammar]

śaṅkhacakragadābjāni dadhatpītāmbaraṃ tathā |
madhupiṃgalavarṇaśca karttavyo dvibhujo'tha vā || 31 ||
[Analyze grammar]

matsyakūrmmau nairṛte ca sthāpayetkesare tataḥ |
kaṭeradhastadākārāvūrddhvaṃ tau tu narākṛtī || 32 ||
[Analyze grammar]

vāme śaṃkhaṃ gadāṃ dakṣe pāṇau ca dadhatāvubhau |
śyāmasundaradehau ca karttavyau dhṛtabhūṣaṇau || 33 ||
[Analyze grammar]

dhanvantariṃ nṛsiṃhaṃ ca paścime kesare nyaset |
dhanvantariḥ śuklavāsā gaurāṃgo'mṛtakumbhadhṛt || 34 ||
[Analyze grammar]

siṃhavaktro nṛsiṃhastu nṛdehaḥ kesarānvitaḥ |
nīlotpalābho dvibhujo gadācakradharo bhaveta || 35 ||
[Analyze grammar]

vāyau nyasedubhau haṃsadattātreyau jaṭādharau |
yogiveṣau sitau daṇḍakamaṇḍalukarau tathā || 36 ||
[Analyze grammar]

uttare kesare vyāsaṃ nyasedgaṇapatiṃ tataḥ |
tatra vyāso viśālākṣaḥ kṛṣṇavarṇaḥ sitāmbaraḥ || 37 ||
[Analyze grammar]

dvibhujo dhṛtavedaśca supiśaṃgajaṭādharaḥ |
sitayajñopavītaśca karttavyaḥ sapavitrakaḥ || 38 ||
[Analyze grammar]

gajāsya ekadantaśca rakto gaṇapatirbhavet |
raktāmbaradharaścaiva nāgayajñopavītavān || 39 ||
[Analyze grammar]

tundilaśca caturbāhuḥ pāśāṅkuśavarāndadhat |
kareṇaikena ca dadhadramyāṃ pustakalekhinīm || 40 ||
[Analyze grammar]

nyasetkesara īśāne kapilaṃ pūjakastataḥ |
sanatkumāraṃ ca muniṃ naiṣṭhikabrahmacāriṇam || 41 ||
[Analyze grammar]

śuklāṃgaḥ kapilaḥ kāryo dhṛtacārusitāmbaraḥ |
dadhatkarābhyāmambhojamabhayaṃ śāntavigraham || 42 ||
[Analyze grammar]

pañcavārṣikabālābho digvastro'lpajaṭādharaḥ |
sanatkumāraśca muniḥ karttavyaḥ pūjakena tu || 43 ||
[Analyze grammar]

saṃsthāpya kesareṣvitthaṃ devatāḥ paṅkajasya tu |
nyasecca dalamadhyeṣu pārṣadānarccako'ṣṭasu || 44 ||
[Analyze grammar]

viṣvaksenaṃ ca garuḍaṃ tatrādau pūrvato nyaset |
tato dakṣakrameṇaiva prabalaṃ ca balaṃ nyaset || 45 ||
[Analyze grammar]

kumudaṃ kumudākṣaṃ ca sunandaṃ nandameva ca |
śrutadevaṃ jayantaṃ ca vinyasedvijayaṃ jayam || 46 ||
[Analyze grammar]

tataḥ pracaṇḍaṃ caṇḍaṃ ca puṣpadantaṃ ca sātvatam |
dvaudvāvevaṃ krameṇaiva sthāneṣvaṣṭasu vinyaset || 47 ||
[Analyze grammar]

caturbhujāḥ sarva ete śaṅkhāryabjagadādharāḥ |
kāryāḥ kiriṭinaḥ śyāmāḥ pītavastrāḥ subhūṣaṇāḥ || 48 ||
[Analyze grammar]

dalamadhyāntarāleṣu siddhīraṣṭasu vinyaset |
nānā maṃgalavādyānāṃ vādane nipuṇāḥ kramāt || 49 ||
[Analyze grammar]

aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā |
īśitā vaśitā caivāṣṭamī kāmāvasāyitā || 50 ||
[Analyze grammar]

etāḥ suvarṇavarṇābhāḥ sarvābharaṇabhūṣitāḥ |
veṇuvīṇādihastāśca karttavyāścitravāsasaḥ || 51 ||
[Analyze grammar]

dalāgreṣvaṣṭasu tato vedāñchāstrāṇi ca nyaset |
tatra vedānnyaseddikṣu śāstrāṇi tu vidikṣu saḥ || 52 ||
[Analyze grammar]

pūrve nyasettu ṛgvedamakṣamālādharaṃ sitam |
kharvaṃ lambodaraṃ saumyaṃ padmanetraṃ sitāmbaram || 53 ||
[Analyze grammar]

yāmye nyasedyajurvedaṃ madhyamāṃgaṃ kṛśodaram |
piṃgākṣaṃ sthūlakaṇṭhaṃ ca pītaṃ cāruṇavāsasam || 54 ||
[Analyze grammar]

akṣasrajaṃ kare vāme dakṣe vajraṃ ca bibhratam |
paścime sāmavedaṃ ca prāṃśumādityavarcasam || 55 ||
[Analyze grammar]

dakṣe'kṣamālāṃ vāme ca dhṛtavantaṃ kare daram |
svarṇavastraṃ viśālākṣaṃ vinyasedgāyanodyatam || 56 ||
[Analyze grammar]

atharvāṇaṃ nyasetsaumye sitāṃgaṃ nīlavāsasam |
vāme'kṣasūtraṃ dakṣe ca khaṭvāṃgaṃ bibhrataṃ kare |
vahnyojasaṃ ca tāmrākṣaṃ vayasā sthaviraṃ tathā || 57 ||
[Analyze grammar]

agnikoṇe dharmaśāstraṃ nyasecca kamalāsanam |
śvetaṃ ca bibhrataṃ dorbhyāṃ muktāmālāṃ tathātulām || 58 ||
[Analyze grammar]

dīrghakeśanakhaṃ sāṃkhyaṃ nairṛte tundilaṃ nyaset || 3 ||
[Analyze grammar]

japamālāṃ ca daṇḍaṃ ca karābhyāṃ bibhrataṃ sitam || 59 ||
[Analyze grammar]

nyasedvāyau tato yogaṃ svarṇavarṇaṃ kṛśodaram |
ūrunyastakaradvandvaṃ svanāsāgrakṛtekṣaṇam || 60 ||
[Analyze grammar]

pañcarātraṃ tatheśāne dhavalaṃ vanamālinam |
nyasetkarābhyāṃ dadhatamakṣamālāṃ ca lāṃgalam || 61 ||
[Analyze grammar]

eṣāṃ caturṇāṃ vāsāṃsi śvetasūkṣmaghanāni ca |
karttavyāni tathākṣīṇi padmapatrāyatāni ca || 62 ||
[Analyze grammar]

agrāṇāmantarāleṣu maharṣīṃśca sayoṣitaḥ |
vinyasetpaṭhato vedānpūrvāgneyādyanukramāt || 63 ||
[Analyze grammar]

marīciṃ kalayā yuktamatriṃ cāpyanasūyayā |
śraddhayāṃgirasaṃ sākaṃ pulastyaṃ ca havirbhuvā || 64 ||
[Analyze grammar]

gatyā yuktaṃ ca pulahaṃ kriyayā ca saha kratum |
khyātyā bhṛgumarundhatyā vaśiṣṭhaṃ saha vinyaset || 65 ||
[Analyze grammar]

dvibhujāḥ sarva evaite jaṭāśmaśrudharāḥ kṛśāḥ |
kāryāstapasvino daṇḍāndadhataśca kamaṇḍalūn || 66 ||
[Analyze grammar]

padmādbahirnyaseccā'ṣṭau diśāsu vidiśāsu ca |
dikpālānindrapramukhānsahayānānyathādiśam || 67 ||
[Analyze grammar]

prācyāmairāvatārūḍhaṃ nyasedindraṃ caturbhujam |
vajrāṃkuśāmbujavarāndadhataṃ svarṇasannibham || 68 ||
[Analyze grammar]

kausumbharamyavasanaṃ nānālaṃkāraśobhitam |
śoṇāpāṃgaṃ viśālākṣaṃ sarvalakṣaṇalakṣitam || 69 ||
[Analyze grammar]

agnikoṇe nyasedagniṃ tāmravarṇaṃ caturbhujam |
dadhānaṃ pāṇibhiścaiva śūlaṃ śaktiṃ srucaṃ sruvam || 70 ||
[Analyze grammar]

catuḥśuke haimarathe niṣaṇṇaṃ vāyusārathim |
trinetraṃ dhūmravasanaṃ piṅgaśmaśrujaṭekṣaṇam || 71 ||
[Analyze grammar]

yamaṃ nyaseddakṣiṇataḥ śyāmaṃ cāmīkarāmbaram |
caturbhujaṃ daṇḍakhaḍgaparaśuṃ pāśadhāriṇam |
unmattamahiṣārūḍhaṃ nānābhūṣaṇabhūṣitam || 72 ||
[Analyze grammar]

ūrddhvakeśaṃ virūpākṣaṃ nairṛtaṃ nairṛte nyaset |
khaḍgaṃ pāśaṃ ca dadhataṃ dvibhujaṃ naravāhanam || 73 ||
[Analyze grammar]

hariśmaśruṃ dhūmravarṇaṃ parivītāsitāmbaram |
hāṭakānekabhūṣāḍhyamavaiṣṇavabhayaṃkaram || 74 ||
[Analyze grammar]

tataḥ pratīcyāṃ varuṇamindranīlamaṇiprabham |
śvetāmbaraṃ caturbāhuṃ muktāhāra vibhūṣitam || 75 ||
[Analyze grammar]

saptahaṃsarathārūḍhaṃ dorbhyāṃ pāśaṃ ca bibhratam |
anyābhyāṃ ratnapātraṃ ca śaṃkhaṃ ca dadhataṃ nyaset || 76 ||
[Analyze grammar]

vāyau vāyuṃ haridvarṇaṃ dvibhujaṃ kṛṣṇavāsasam |
pṛṣatsthaṃ muktakeśaṃ ca vyāttāsyaṃ dhvajinaṃ nyaset || 77 ||
[Analyze grammar]

saumye nyasetkuberaṃ ca svarṇavarṇaṃ caturbhujam |
gadāśaktitriśūlāni ratnapātraṃ ca bibhratam || 78 ||
[Analyze grammar]

nīlāmbaraṃ śmaśrulaṃ ca śibikāyāṃ samāsthitam |
piśaṃgavāmanayanaṃ naikabhūṣaṃ ca varmiṇam || 79 ||
[Analyze grammar]

īśāne'tha mūhārudramarddhanārīśvaraṃ nyaset |
vāmārddhe pārvatī kāryā dakṣārddhe tatra śaṃkaraḥ || 80 ||
[Analyze grammar]

īśvarārddhe jaṭājūṭaṃ kartavyaṃ candrabhūṣitam |
umārddhe tilakaṃ kāryaṃ sīmantamalike tathā || 81 ||
[Analyze grammar]

bhasmanoddhūlitaṃ cārddhamarddhaṃ kuṃkumabhūṣitam |
nāgopavītaṃ cāpyarddhamarddhaṃ hāravibhūṣitam || 82 ||
[Analyze grammar]

vāmārddhe ca stanaḥ pīnaḥ karttavyaḥ kaṃcukīvṛtaḥ |
kaṭyāṃ ca raśanā haimī pāde kāñcananūpuram || 83 ||
[Analyze grammar]

kausumbhaṃ vasanaṃ caiva karau kaṃkaṇabhūṣitau |
triśūlamakṣasūtraṃ ca dadhatau ratnamudrikau || 84 ||
[Analyze grammar]

dakṣārddhe raśanā sārpī kāryā vastraṃ gajājinam |
karau ca nāgavalayau darpaṇotpaladhāriṇau || 85 ||
[Analyze grammar]

evaṃvidhaṃ mahādevaṃ nyasedvṛṣabhavāhanam |
itthamaṣṭadigīśānāṃ kuryātsthāpanamarcakaḥ || 86 ||
[Analyze grammar]

purādbahistataścāṣṭau sthāpayedarcako grahān |
svasvadikṣu sthitānsvasvānyārūḍhānsyandanāni ca || 87 ||
[Analyze grammar]

prācyāṃ diśi nyasettatra bhāskaraṃ pītavāsasam |
sindūravarṇaṃ dvibhujaṃ padmahastaṃ rathe sthitam || 88 ||
[Analyze grammar]

ekaṃ cakraṃ dvādaśāraṃ rathasyāsyātitejasaḥ |
saptāśvāśca haridvarṇā vāme santi niyojitāḥ || 89 ||
[Analyze grammar]

agnikoṇe tataḥ sthāpyo bhṛguḥ śvetaḥ sitāmbaraḥ |
daṇḍaṃ kamaṇḍaluṃ bibhraddvibāhuḥ saumyadarśanaḥ || 90 ||
[Analyze grammar]

citravarṇāśvadaśake sthito hemamaye rathe |
dakṣiṇe ca nyasedbhaumaṃ raktaṃ raktāmbaraṃ tathā || 91 ||
[Analyze grammar]

caturbhujaṃ gadāśaktitriśūlavaradhāriṇam |
tasya haimaṃ rathaṃ kuryādaruṇāṣṭahayānvitam || 92 ||
[Analyze grammar]

rāhuśca nairṛte koṇe nīlavāsāścaturbhujaḥ |
karālāsyastamorūpaścarmāsiśaktiśūladhṛt || 93 ||
[Analyze grammar]

bhṛṅgavarṇāṣṭaturage sthitaḥ kāryastvayorathe |
sauriśca paścime sthāpya indranīlasamadyutiḥ || 94 ||
[Analyze grammar]

dhanvī triśūlī dvibhujo mandākṣaścāsitāmbaraḥ |
śabalāṣṭāśvasaṃyukte sthitaḥ kārṣṇāyase rathe || 95 ||
[Analyze grammar]

vāyukoṇe tataścandraṃ sthāpayecca sitāmbaram |
śvetavarṇaṃ gadāhastaṃ dvibhujaṃ ca rathe sthitam || 96 ||
[Analyze grammar]

śatāracakratritaye syandane tasya cāmmaye |
kundābhāḥ santyubhayato yojitāsturagā daśa || 97 ||
[Analyze grammar]

uttare dvibhujaḥ saumyo varābhayakaroruṇaḥ |
haridvāsāṣṭapiṃgāśve kāryo haimarathe sthitaḥ || 98 ||
[Analyze grammar]

īśāne ca guruḥ sthāpyo hemavarṇaḥ sitāmbaraḥ |
dvibhujaḥ padmanayano dhṛtadaṇḍakamaṇḍaluḥ |
pāṇḍurāṣṭahaye haime niṣaṇṇaḥ syandanottame || 99 ||
[Analyze grammar]

aṃgadevānbhagavataḥ sthāpayeditthamarcakaḥ |
karṇikādripurāntāntasthāneṣu kramaśo'khilān || 100 ||
[Analyze grammar]

vāsudevāṃgadevānāṃ nyasenmūrttīstu vaibhavī |
pūgaphalānītarastu nyasetpuṣpākṣatādi vā || 101 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye kriyāyoge pūjāmaṇḍalaracanāvidhinirūpaṇaṃ nāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: