Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
brahmarudrau mahendrādīnsaṃdhānāyā'suraiḥ saha |
ājñāpya jagmatuḥ svaṃsvaṃ dhāma devā rasāṃ mune || 1 ||
[Analyze grammar]

samayocitabhāṣāvidvāsavo nītiyuktibhiḥ |
pralobhya phalabhāgena sandhiṃ cakre'suraiḥ saha || 2 ||
[Analyze grammar]

tato devāsuragaṇā militā vāridhestaṭe |
mahauṣadhīrupānīya bahuśo nidadhurdrutam || 3 ||
[Analyze grammar]

mandarādrimupetyā'tha nānauṣadhivirājitam |
mūlādutpāṭya te sarve netumabdhiṃ samudyatāḥ || 4 ||
[Analyze grammar]

ekādaśasahasrāṇi yojanānāṃ bhuvi sthitam |
noddhartumaśakaṃste taṃ tadānīṃ tuṣṭuvurharim || 5 ||
[Analyze grammar]

etadviditvā bhagavānsaṃkarṣaṇamahīśvaram |
ajijñapattamuddhartuṃ baddhamūlaṃ mahīdharam || 6 ||
[Analyze grammar]

phūtkāramātreṇaikena sa tu sadyastamīśvaraḥ |
bahiścikṣepa tatsthānādyojanadvitayāntare || 7 ||
[Analyze grammar]

atyāścaryaṃ tadālokya hṛṣṭāḥ sarve surāsurāḥ |
tadantikamupājagmurddhāvantaśca kṛtāravāḥ || 8 ||
[Analyze grammar]

balino yatnavantopi parighopamabāhavaḥ |
uddhṛtya netuṃ no śekurviṣaṇṇā viphalaśramāḥ || 9 ||
[Analyze grammar]

jñātvā suragaṇānkhinnānbhagavānsarvadarśanaḥ |
tārkṣyamājñāpayāmāsa netuṃ tamudadhiṃ drutam || 10 ||
[Analyze grammar]

sahāvaraṇamapyaṇḍaṃ līlayā dharttumīśvaraḥ |
manovegaḥ sa tatretya nijatroṭyaiva taṃ girim |
utpāṭya sāgarataṭe nidhāya harimāyayau || 11 ||
[Analyze grammar]

tataḥ saṃhṛṣṭamanasaḥ sarve kaśyapanandanāḥ |
vāsukiṃ cāhvayāmāsuḥ sudhābhāgapratijñayā || 12 ||
[Analyze grammar]

sa tatrāgādatho sarve te'bdhiṃ manthitumudyatāḥ |
tānapānnidhirāgatya mūrttimānabravīdvacaḥ || 13 ||
[Analyze grammar]

yadi dāsyatha me yūyamamṛtāṃśaṃ surāsurāḥ |
soḍhāsmi vipulaṃ tarhi mandarabhramaṇārddanam || 14 ||
[Analyze grammar]

tatheti te pratijñāya kṣiptvādāvoṣadhīlatāḥ |
parivivyurnnāgarājaṃ tasminkāñcanaparvate || 15 ||
[Analyze grammar]

tato devā hṛdi hariṃ sasmaruḥ kāryasiddhaye |
smṛtamātraḥ sa tatrā'gādacyutaḥ sarvadarśanaḥ || 16 ||
[Analyze grammar]

tamālokyāmaragaṇā muditāḥ phaṇināṃ pateḥ |
purobhāgaṃ gṛhītvaiva tasthustenānumoditāḥ || 17 ||
[Analyze grammar]

devatāpakṣapātitvaṃ sūcayansvasya ca prabhuḥ |
yatra devāstatra tasthau tato daityāstu cukrudhuḥ || 18 ||
[Analyze grammar]

tapovidyāvayojyeṣṭhā adhobhāgamamaṅgalam |
kathaṃ tiraśco gṛhṇīmo nedṛṅmūrkhā vayaṃ tviti || 19 ||
[Analyze grammar]

saha devaistato viṣṇuḥ svayaṃ tānmānayanniva |
prahasya dattvā prāgbhāgaṃ surānpucchamajigrahat || 20 ||
[Analyze grammar]

mahāhiviṣaphūtkāradāhādamararakṣaṇam |
caritrametacchrībharturiti daityā na te viduḥ || 21 ||
[Analyze grammar]

tata uttolayāmāsuḥ svarṇasānvālibhāsvaram |
mandaraṃ kāśyapeyāste carmikābaddhakacchakāḥ || 22 ||
[Analyze grammar]

dvāviṃśatisahasrāṇi yojanānāṃ tamucchritam |
ambhonidhau nidadhire krośantotyarthamutsukāḥ || 23 ||
[Analyze grammar]

dhāryamāṇopyanādhārastairadriratigauravāt |
yayāvadhastalaṃ sadyastadāsaṃste'tivihvalāḥ || 24 ||
[Analyze grammar]

tadā sa bhagavānsākṣātsarvathā bhaktakāryakṛt |
stūyamānomarairadrimuddaghre kamaṭhākṛtiḥ || 25 ||
[Analyze grammar]

utthitaṃ tamavekṣyāśu sarve phullahṛdānanāḥ |
babhūvuśca sthiraḥ so'bhūtkūrmapṛṣṭhetivistṛte || 26 ||
[Analyze grammar]

tato mamanthustarasā yāvadbalamapāṃnidhim |
śramaphūtkāravadanā devādayo'dayam || 27 ||
[Analyze grammar]

bhrāmyamāṇāttatastvadrerbahavonyapatandumāḥ |
ūrddhvadrugharṣajo vahnistatstha siṃhādimādahat || 28 ||
[Analyze grammar]

tatra nānā jalacarā vinipiṣṭā mahādriṇā |
vilayaṃ samupājagmuḥ śataśaḥ kṣīravāridhau || 29 ||
[Analyze grammar]

sāṃvarttakamahāmeghasaṅghagarjjitavanmahān |
āsīnmaṃthananādaśca pratidhvanivivarddhitaḥ || 30 ||
[Analyze grammar]

atyākarṣaṇakhinnāṅgavāsukarmmukhakṛtkṛtaiḥ |
hataujaso'tikhinnāśca daityā niṅgālavadbabhuḥ || 31 ||
[Analyze grammar]

aviṣahyaṃ viṣāgniṃ ca marṣanti bahudhā muhuḥ |
lambante smāhirājasya sahasraṃ vadanānyadhaḥ || 32 ||
[Analyze grammar]

dadhāra sahasā tāni bhagavanprerito vibhuḥ |
saṃkarṣaṇo mahātejāḥ sahamāno viṣānalam || 33 ||
[Analyze grammar]

sahasramekaṃ varṣāṇāṃ mathyamānātpayonidheḥ |
hālāhalaṃ viṣamabhūdutsarpadvidiśo diśaḥ || 34 ||
[Analyze grammar]

yadāhuḥ kālakūṭākhyaṃ sarvalokātidāhakam |
tena dandahyamānāṅgāste tu cakruḥ palāyanam || 35 ||
[Analyze grammar]

tato brahmā prajeśāśca devāḥ sarvepyumāpatim |
prārthayaṃstasya pānārthaṃ stuvantaḥ stutibhirmune || 36 ||
[Analyze grammar]

bhagavānatha taṃ prāha surāṇāmagrajo bhavān |
bhavatītyagrajaṃ vārddhergṛhāṇedaṃ viṣaṃ śiva || 37 ||
[Analyze grammar]

devānāṃ sa bhayaṃ dṛṣṭvā karuṇaścājñayā hareḥ |
ākarṣadyogakalayā viṣaṃ pāṇitale'khilam || 38 ||
[Analyze grammar]

papau tatkaṇṭhamadhye ca śoṣayāmāsa tatkṣaṇam |
nīlakaṇṭha iti khyātaḥ śaṃkarākhyaśca pa'bhavat || 39 ||
[Analyze grammar]

pāsyatastasya pāṇerye patitā bhuvibindavaḥ |
tānnāgā vṛścikādyāśca jagṛhuḥ kāścanauṣadhīḥ || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye'mṛtamanthane viṣotpattirnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: