Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ambarīṣa uvāca |
vaiśākhaḥ sarvadharmebhyastapodharmebhya eva ca |
sa kathaṃ sarvamāsebhyo dānebhyo'pyadhiko'bhavat || 1 ||
[Analyze grammar]

nārada uvāca |
tadvakṣyāmi mahāprājña śṛṇu caikamanā bhava |
kalpāṃte devarāḍviṣṇuḥ śeṣaśāyī mahāprabhuḥ || 2 ||
[Analyze grammar]

kukṣistha lokasaṅgho'yaṃ sa śete pralayārṇave |
aneko hyekatāṃ prāpya bhūtibhiryogamāyayā || 3 ||
[Analyze grammar]

nimeṣasyāvasāne tu śrutibhirbodhitastataḥ |
kukṣisthajīvasaṃghānāṃ rakṣāṃ cakre dayānidhiḥ || 4 ||
[Analyze grammar]

tattatkarmaphalaprāptyai sṛṣṭiṃ sraṣṭuṃ mano dadhe |
tasya nābherabhūtpadma sauvarṇaṃ bhuvanāśrayam || 5 ||
[Analyze grammar]

brahmāṇaṃ janayāmāsa vairājaṃ puruṣāhvayam |
tasminsasarja bhagavānbhuvanāni caturdaśa || 6 ||
[Analyze grammar]

bhinnakarmāśayānprāṇisaṅghāṃśca vividhānbahūn |
triguṇānprakṛtiṃ loke maryādāścādhipāṃstathā || 7 ||
[Analyze grammar]

varṇāśramavibhāgāṃśca dharmaklṛptiṃ ca so'karot |
vedaiścaturbhistatraiśca sahitānsmṛtibhistathā || 8 ||
[Analyze grammar]

purāṇairitihāsaiśca svājñārūpairmaheśvaraḥ |
ṛṣīnpravartakāṃścakre dharmaguptyai mahāprabhuḥ || 9 ||
[Analyze grammar]

taiḥ pravartitadharmāstu varṇāśramavibhāgajāḥ |
prajāḥ śraddadhire sarvāḥ svocitānviṣṇutoṣadān || 10 ||
[Analyze grammar]

tāṃstu pravartamānāṃstu svāśramāndraṣṭumīśvaraḥ |
hṛdistho'pyavyayaḥ sākṣādvibhīṣārthaṃ parīkṣayā || 11 ||
[Analyze grammar]

anūnānkuśalānyatra dharmānkurvaṃti vai prajāḥ |
sa kālaḥ ko bhavedvidvāniti sarcitayatprabhuḥ || 12 ||
[Analyze grammar]

varṣākālo mayā sṛṣṭaḥ sīdaṃtyastā imāḥ prajāḥ |
tatrānūnānna kurvaṃti dharmānpaṃkādyupadrutāḥ || 13 ||
[Analyze grammar]

tāndṛṣṭvā kopa eva syātteṣu tuṣṭirna me bhavet |
mayekṣitā na sīdaṃtu tasmāttānavalokaye || 14 ||
[Analyze grammar]

śaradyapi tathā pūrtiḥ karṣaṇānnaiva jāyate |
kecitpakvaphalāsaktāḥ kecidvṛṣṭibhirarditāḥ || 15 ||
[Analyze grammar]

kecicchītārditāścaiva tāndṛṣṭvā roṣa eva me |
vaiguṇyaṃ paśyataścaiva na me toṣo'bhijāyate || 16 ||
[Analyze grammar]

utthāpanaṃ tu necchaṃti prātarhemaṃta āgate |
kopo me'nutthitāndṛṣṭvā prātaḥ sūryodaye sati || 17 ||
[Analyze grammar]

śiśire'pi tathaivārtāḥ prātaḥkāla imāḥ prajāḥ |
tathā pakvaphalādānāśaktā hyaniśamaṃjasā || 18 ||
[Analyze grammar]

punaḥ śītārditāḥ prātaḥsnānārthamiti ciṃtitāḥ |
teṣāṃ tu karmalopaḥ syānnaiva pūrtiḥ kathaṃcana || 19 ||
[Analyze grammar]

prekṣāyāḥ samayo nā'yamiti ciṃtā'kulo vibhuḥ |
vasaṃta samayaṃ mene sarvāpattinivārakam || 20 ||
[Analyze grammar]

snāne dāne tathā yāge kriyāyāṃ bhoga eva ca |
nānādharmavidhāne ca hyanukūlastvayaṃ hyṛtuḥ || 21 ||
[Analyze grammar]

aprayāsena labhyāni dravyāṇyasubhṛtāṃ dhuvam |
yena kenāpi dravyeṇa tuṣṭistanubhṛtāṃ bhavet || 22 ||
[Analyze grammar]

viṣṇorādhārabhūtānāṃ taddravyaṃ dharmasādhanam |
vasaṃte sakalaṃ dravyaṃ prāṇināṃ tu sukhāvaham || 23 ||
[Analyze grammar]

dānayogyaṃ dharmayogyaṃ bhogayogyaṃ tu sarvaśaḥ |
nirdhanānāṃ tu paṅvādi vikalānāṃ mahātmanām || 24 ||
[Analyze grammar]

dravyāṇi ca sulabhyāni jalādīni na saṃśayaḥ |
dravyairetaiḥ svātmahitaṃ dharmaṃ kurvaṃti matpriyāḥ || 25 ||
[Analyze grammar]

patraiḥ puṣpaiḥ phalairanyaiḥ śākaiścāpi priyoktibhiḥ |
sraktāṃbūlaiścandanādyaiḥ pādaprakṣālanādibhiḥ || 26 ||
[Analyze grammar]

praśrayādyairaho teṣāṃ varado'hamitīrayan |
saṃciṃtya bhagavānviṣṇuḥ pratasthe ramayā saha || 27 ||
[Analyze grammar]

vanāni sarvataḥ paśyanvikasatkusumāni ca |
hṛṣṭapuṣṭajanākīrṇaṃ mattālidvijasevitam || 28 ||
[Analyze grammar]

āśramāṇāṃ mahārhāṇāṃ vanagrāmanivāsinām |
prāṃgaṇādīni ramyāṇi hyudyānāni sthalāni ca || 29 ||
[Analyze grammar]

ramāyai darśayanviṣṇuḥ saha devairmunīśvaraiḥ |
siddhacāraṇagandharvakinnaroragarākṣasaiḥ || 30 ||
[Analyze grammar]

stūyamāno'bhyagādgehānvarṇāśramanivāsinām |
mīnādikarkaṭāṃtaṃ vai sa tiṣṭhanramayā suraiḥ || 31 ||
[Analyze grammar]

sārddhaṃ pratīkṣya puruṣānkṛtākṛta saparyayā |
tatra dharmavatāṃ puṃsāṃ dadātīṣṭānmanorathān || 32 ||
[Analyze grammar]

mattānna sahate puṃso haratyāyurdhanādikam |
yadi kurvaṃti vaiśākhe saparyā paramātmanaḥ || 33 ||
[Analyze grammar]

tatrāpi calamūrtīnāṃ sādhūnāṃ yatra vai vibhuḥ |
māsevanyeṣu yajjātaṃ karmalopaṃ sahiṣyati || 34 ||
[Analyze grammar]

yathā deśāgataṃ bhūpaṃ dṛṣṭvā jānapadāḥ prajāḥ |
yadi taṃ copatiṣṭhanti praśrayādyairmahārhaṇaiḥ || 35 ||
[Analyze grammar]

tadā karādikaṃ nyūnaṃ pūrṇaṃ jānāti pārthivaḥ |
punarapyadhikaṃ ceṣṭaṃ tuṣṭo dāsyati niścitam || 36 ||
[Analyze grammar]

tadā tvakṛtapūjānāṃ daṇḍaṃ teṣāṃ karoti ca |
tathā viṣṇuḥ svakīyānāṃ vaiśākhe mādhavāgame || 37 ||
[Analyze grammar]

saparyāṃ kurvatāṃ puṃsāṃ dadātīṣṭānmanorathān |
akurvatāṃ tathā puṃsāṃ dhanādīni haratyalam || 38 ||
[Analyze grammar]

dharmagopturmahāviṣṇordevadevasya śārṅgiṇaḥ |
parīkṣākāla evā'yaṃ tasmānmāsottamo hyayam || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāṃvarīṣasaṃvāde vaiśākhaśreṣṭhatvanirūpaṇaṃ nāma pañcamodhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: