Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tailābhyaṅgaṃ divāsvāpaṃ tathā vai kāṃsya bhojanam |
khaṭvā nidrāṃ gṛhe snānaṃ niṣiddhasya ca bhakṣaṇam || 1 ||
[Analyze grammar]

vaiśākhe varjayedaṣṭau dvibhu'ktaṃ naktabhojanam |
padmapatre tu yo bhuṃkte vaiśākhe bratasaṃsthitaḥ || 2 ||
[Analyze grammar]

sa tu pāpavinirmukto viṣṇulokaṃ ca gacchati |
vaiśākhe māsi madhyāhne śrautānāṃ tu dvijanmanām |
pādāvanejanaṃ kuryāttadvrataṃ suvratottamam || 3 ||
[Analyze grammar]

adhvaśrāntaṃ dvijaṃ yastu madhyāhne svagṛhāgatam |
upaveśyāsane ramye kṛtvā pādāvanejanam || 5 ||
[Analyze grammar]

dhṛtvā śirasi tāścāpo vidhvastākhilabaṃdhanaḥ |
gaṃgādisarvatīrtheṣu snāto bhavati niścitam || 6 ||
[Analyze grammar]

asnāyī vā'pyapatrāśī vaiśākhaṃ tu nayedyadi |
rāsabhī yonimāsādya paścādaśvataro bhavet || 7 ||
[Analyze grammar]

dṛḍhāṅgo rogahīnaśca tathā svastho'pi mānavaḥ |
vaiśākhe tu gṛhe snātvā cāṃḍālīṃ yonimāpnuyāt || 8 ||
[Analyze grammar]

vaiśākhe māsi rājendra meṣasaṃsthe divākare |
na karoti bahiḥsnānaṃ śvānayoniśataṃ vrajet || 9 ||
[Analyze grammar]

asnātvā cāpyadattvā ca vaiśākho yena nīyate |
sa piśāco bhavennūnamavaiśākhādatho vrajet || 10 ||
[Analyze grammar]

yo na dadyājjalaṃ cānnaṃ vaiśākhe lobhamānasaḥ |
pāpahāniṃ duḥkhahāniṃ naivāpnoti na saṃśayaḥ || 11 ||
[Analyze grammar]

nadīsnānaṃ tu yaḥ kuryādvaiśākhe viṣṇutatparaḥ |
janmatrayārjitātpāpānmucyate nātra saṃśayaḥ || 12 ||
[Analyze grammar]

samudraganadīsnānaṃ kuryātprātarbhagodaye |
saptajanmārjitaiḥ pāpaistatkṣaṇādeva mucyate || 13 ||
[Analyze grammar]

kuryāduṣasi yaḥ snānaṃ saptagaṅgāsu mānavaḥ |
koṭijanmārjitātpāpānmucyate nātra saṃśayaḥ || 14 ||
[Analyze grammar]

jāhnavī vṛddhagaṅgā ca kāliṃdī ca sarasvatī |
kāverī narmadā veṇī saptagaṃgāḥ prakīrtitāḥ || 15 ||
[Analyze grammar]

devakhāteṣu yaḥ kuryātprātarvaiśākhamajjanam |
janmārabhya kṛtātpāpānmucyate nātra saṃśayaḥ || 16 ||
[Analyze grammar]

vaiśākhe māsi saṃprāpte yo vāpīṣvavagāhanam |
prātaḥ kuryānmahārāja mahāpātakanāśanam || 17 ||
[Analyze grammar]

api goṣpadamātreṣu bahiḥstheṣu jaleṣu ca |
tiṣṭhaṃti saritaḥ sarvā gaṃgādyā iti niścayaḥ |
iti jānansamāpnoti sarvatīrthādhikaṃ phalam || 18 ||
[Analyze grammar]

kṣīraṃ rasādhikaṃ kṣīrādadhikaṃ dadhi bhūmipa |
dadhno'dhikaṃ ghṛtaṃ yadvadūrjo māso'dhikastathā || 19 ||
[Analyze grammar]

kārtikādadhiko māgho māghādvaiśākha uttamaḥ |
tasminmāse kṛto dharmo varddhate vaṭabījavat || 20 ||
[Analyze grammar]

āḍhyo vā'tidaridro vā parataṃtro'tha vā naraḥ |
yadvastu labhate tena taddātavyaṃ dvijātaye || 21 ||
[Analyze grammar]

kandamūlaphalaṃ śākaṃ lavaṇaṃ guḍameva ca |
kolaṃ patraṃ jalaṃ takramānaṃtyāyopakalpate || 22 ||
[Analyze grammar]

nādattaṃ labhate kvāpi brahmādyaistridaśairapi || 23 ||
[Analyze grammar]

dānena hīno hi bhavedakiṃcano niṣkiñcanatvācca karoti pāpam |
pāpādavaśyaṃ narakaṃ prayāti dātavyamasmātsukhamicchatā tadā || 24 ||
[Analyze grammar]

yathā gṛhaṃ sarvaguṇopapannaṃ paricchadairhīnamaśobhanaṃ tathā |
māseṣu dharmaḥ sakaleṣvanuṣṭhito vaiśākhahīnastu vṛthaiva yāti || 25 ||
[Analyze grammar]

yathaiva kanyā sakalaiśca lakṣaṇairyuktā'pi jīvatpatilakṣaṇā na hi |
kriyā'pi sāṃgā sakalā'pi rājanvaiśākhahīnā tu vṛthaiva tāṃ viduḥ || 26 ||
[Analyze grammar]

dayāvihīnāstu yathā guṇā vṛthā vaiśākhadharmeṇa vinā tathā kriyāḥ |
śākaṃ tu yadvallavaṇena hīnaṃ na rocate sarvaguṇopapannam || 27 ||
[Analyze grammar]

vaiśākhahīnaṃ tu tathaiva puṇyaṃ na sādhusevyaṃ na phalāptihetuḥ |
yadvanna bhūṣāsahitā'pi śobhate vastreṇa hīnā lalanā surūpā |
kriyākalāpaḥ sukṛto'pi puṃbhirna bhāsate tanmadhumāsahīnam || 28 ||
[Analyze grammar]

tasmātsarvaprayatnena yena kenā'pi jantunā |
dharmo vaiśākhamāse tu kartavya iti niścayaḥ || 29 ||
[Analyze grammar]

madhusūdanamuddiśya meṣasaṃsthe divākare |
prātaḥ snātvā'rcayadviṣṇumanyathā narakaṃ vrajet || 30 ||
[Analyze grammar]

kaścinmahīratho rājā kāmāsakto jitendriyaḥ |
vaiśākhasnānayogena vaikuṇṭhaṃ gatavānsvayam || 31 ||
[Analyze grammar]

vaiśākhaḥ saphalo māso madhusūdanadaivataḥ |
tīrthayātrātapoyajñadānahomaphalādhikaḥ || 32 ||
[Analyze grammar]

prārthanāmaṃtraḥ |
madhusūdana deveśa vaiśākhe meṣage ravau |
prātaḥ snānaṃ kariṣyāmi nirvighnaṃ kuru mādhava || 33 ||
[Analyze grammar]

arghyamaṃtrāḥ |
vaiśākhe meṣage bhānau prātaḥsnānaparāyaṇaḥ |
arghyaṃ te'haṃ pradāsyāmi gṛhāṇa madhusūdana || 34 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāstīrthāni ca hradāśca ye |
pragṛhṇīta mayā dattamarghyaṃ samyakprasīdatha || 35 ||
[Analyze grammar]

ṛṣabhaḥ pāpināṃ śāstā tvaṃ yamaḥ samadarśanaḥ |
gṛhāṇārghyaṃ mayā dattaṃ yathoktaphalado bhava || 36 ||
[Analyze grammar]

iti cārghyaṃ samarpyātha paścātsnānaṃ samācaret |
vāsasī paridhāyātha kṛtvā karmāṇi sarvaśaḥ || 37 ||
[Analyze grammar]

madhusūdanamabhyarcya prasūnairmādhavodbhavaiḥ |
śrutvā viṣṇukathāṃ divyāmetanmāsapraśaṃsinīm || 38 ||
[Analyze grammar]

koṭijanmārjitātpāpānmukto mokṣamavāpnuyāt || 39 ||
[Analyze grammar]

na jātu khidyate bhūmau na svarge na rasātale |
na garbhe jāyate kvāpi na bhūyaḥ stanapo bhavet || 40 ||
[Analyze grammar]

vaiśākhe kāṃsyabhojī yastathā cāśrutasatkathaḥ |
na snāto nāpi dātā ca narakāneva gacchati || 41 ||
[Analyze grammar]

brahmahatyāsahasrasya pāpaṃ śāmyetkathaṃcana |
vaiśākhe yena na snātaṃ tatpāpaṃ naiva gacchati || 42 ||
[Analyze grammar]

svādhīnena svakāyena jale svātaṃtrya vartini |
svādhīnajihvayoccāryaṃ harirityakṣaradvayam || 43 ||
[Analyze grammar]

na kuryādyadi vaiśākhe prātaḥsnānaṃ narādhamaḥ |
jīvanneva sa paṃcatvamāgato nātra saṃśayaḥ || 44 ||
[Analyze grammar]

yena kenāpyupāyena mādhave madhusūdanam |
nārcayedyadi mūḍhātmā śaukarīṃ yonimāpnuyāt || 45 ||
[Analyze grammar]

yo'rcayettulasīpatrairvaiśākhe madhusūdanam |
nṛpo bhūtvā sārvabhaumaḥ koṭijanmasu bhogavān |
paścātkoṭikulairyukto viṣṇoḥ sāyujyamāpnuyāt || 46 ||
[Analyze grammar]

vividhairbhaktimārgaiśca viṣṇuṃ seveta yau vrataiḥ |
saguṇaṃ nirguṇaṃ vā'pi nityaṃ dhyāyedananyadhīḥ || 47 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vaiśākhadharmapraśaṃsā nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: